Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Kāvyālaṃkāra
Saṃvitsiddhi
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 35, 3.0 samasyaty uttare pade tasmāt pumān ūrū samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajātyai //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 7.0 na nividaḥ pade samasyed yan nividaḥ pade samasyed yajñasya tad āyuḥ saṃharet pramāyuko yajamānaḥ syāt tasmān na nividaḥ pade samasyet //
AB, 3, 11, 8.0 predam brahma predaṃ kṣatram ity ete eva samasyed brahmakṣatrayoḥ saṃśrityai tasmād brahma ca kṣatraṃ ca saṃśrite //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 9.1 yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati /
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 7.0 tatraiṣo 'tyantapradeśo yāni kāni ca śulbāni na samasyante pradakṣiṇaṃ tāny āveṣṭayet //
BhārŚS, 1, 4, 8.0 atha yāni samasyante prasavyaṃ teṣāṃ guṇam āveṣṭya pradakṣiṇam abhisamasyet //
Chāndogyopaniṣad
ChU, 8, 6, 3.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 19.0 ahanī vā samasyeyur abhiplavapṛṣṭhyayoḥ sāṃnipātike //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 4.0 samasya pañcamīṃ bahuvadūhya //
Kauśikasūtra
KauśS, 4, 8, 13.0 vīriṇavadhrīṃ svayaṃmlānaṃ triḥ samasya //
Khādiragṛhyasūtra
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 3, 1, 18.0 samasyed vā //
Kāṭhakasaṃhitā
KS, 20, 4, 1.0 digbhyo loṣṭān samasyati //
Mānavagṛhyasūtra
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.5 uttare samasyet /
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 16, 20, 5.1 mā no hiṃsīj janitā yaḥ pṛthivyā iti catasṛbhir digbhyo loṣṭān samasyati ye 'ntarvidhād bahirvidham āpannā bhavanti //
ĀpŚS, 19, 15, 10.1 sāvitranāciketacāturhotravaiśvasṛjāruṇaketukān samasyan saumye 'pyadhvare cinvīta //
ĀpŚS, 19, 15, 14.1 atra pṛthag aprayujya na samasyante //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 11.3 sa vai purastāc copariṣṭāc cobhe viṣṇukramavātsapre samasyati /
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 12.5 athaine etat saṃnivapsyann upariṣṭāt pūrvāhṇa ubhe samasyati /
ŚBM, 10, 2, 3, 8.2 tāṃ saptadhā samasyati /
ŚBM, 10, 2, 3, 9.2 tāṃ saptadhā samasyati /
ŚBM, 10, 2, 3, 10.2 tāṃ saptadhā samasyati /
ŚBM, 10, 2, 3, 12.2 tāṃ saptadhā samasyati /
ŚBM, 10, 2, 3, 13.2 tāṃ saptadhā samasyati /
ŚBM, 10, 2, 3, 14.2 tāṃ saptadhā samasyati /
Kāvyālaṃkāra
KāvyAl, 2, 2.1 kecid ojo'bhidhitsantaḥ samasyanti bahūnyapi /
Saṃvitsiddhi
SaṃSi, 1, 12.1 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati /
SaṃSi, 1, 120.1 samastena nañā vastu prathamaṃ yanniṣidhyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 3, 10.0 trīṇi padāni samasya paṅktīnām avasyed dvābhyāṃ praṇuyāt //