Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Sātvatatantra

Mahābhārata
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 316, 31.2 snehajālasamākṛṣṭān paśya jantūn suduḥkhitān //
Rāmāyaṇa
Rām, Ay, 3, 17.2 gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam //
Rām, Ār, 67, 14.1 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān /
Amaruśataka
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 28.2 ānulomya samākarṣed yoniṃ pratyārjavāgatam //
Matsyapurāṇa
MPur, 2, 18.2 bhūtānsarvānsamākṛṣya yogenāropya dharmavit //
MPur, 153, 208.1 tataḥ khaḍgaṃ samākṛṣya kośād ākāśanirmalam /
Viṣṇupurāṇa
ViPur, 5, 30, 57.1 pāśaṃ salilarājasya samākṛṣyoragāśanaḥ /
Bhāratamañjarī
BhāMañj, 1, 1292.1 cārudeṣṇe samākṛṣṭakhaḍgabhrājiṣṇudoṣṇi ca /
BhāMañj, 7, 334.1 parivṛttānsamākṛṣṭaśalyānāghrātabhūtalān /
BhāMañj, 7, 736.1 atrāntare samākṛṣya dhṛṣṭadyumnaḥ śiroruhaiḥ /
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
BhāMañj, 12, 35.2 samākṛṣya viveṣṭante patitāḥ paśya bhūtale //
BhāMañj, 13, 1111.2 kālavyālasamākṛṣṭā hanta gacchanti jantavaḥ //
Garuḍapurāṇa
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
Kathāsaritsāgara
KSS, 2, 2, 73.1 udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
KSS, 5, 3, 260.2 garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt //
Narmamālā
KṣNarm, 2, 135.1 ṣaṭīpāśasamākṛṣṭaḥ prāpto 'dhikaraṇaṃ bhayāt /
Rasaratnasamuccaya
RRS, 2, 156.2 dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /
RRS, 8, 39.2 samākṛṣṭo raso yo 'sau hiṅgulākṛṣṭa ucyate //
RRS, 12, 62.2 svāṅgaśītalatāṃ jñātvā samākarṣettataḥ param //
Rasendracūḍāmaṇi
RCūM, 4, 42.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
Rasendrasārasaṃgraha
RSS, 1, 338.2 samākṛṣṭasya taptasya guṇahāniḥ prajāyate //
Rasādhyāya
RAdhy, 1, 256.2 bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //
RAdhy, 1, 413.1 tāsāṃ madhyāt samākṛṣyāt drutirabhrakasaṃbhavā /
Rasārṇava
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
Tantrāloka
TĀ, 21, 28.1 mahājālasamākṛṣṭo jīvo vijñānaśālinā /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.3 liṅgacchidraṃ samākṛṣya saṃsthitā kuṇḍalī katham //
Ānandakanda
ĀK, 1, 25, 40.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
Dhanurveda
DhanV, 1, 120.1 kumbhakena samākṛṣya huṃkāreṇa visarjayet /
Gheraṇḍasaṃhitā
GherS, 5, 70.2 hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
Haribhaktivilāsa
HBhVil, 5, 71.2 tatas tasmāt samākṛṣya praṇavena tu mantravit /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 49.1 dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ /
Sātvatatantra
SātT, 9, 17.2 jānanti tattvena vidus tataḥ parāḥ kāmaiḥ samākṛṣṭadhiyo vicakṣaṇāḥ //