Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 19, 17.9 timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā /
MBh, 1, 64, 16.1 nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 131, 4.1 sarvaratnasamākīrṇe puṃsāṃ deśe manorame /
MBh, 1, 199, 35.17 godhanaiśca samākīrṇaṃ sasyavṛddhistadābhavat /
MBh, 1, 199, 46.10 cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam /
MBh, 2, 33, 8.2 ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā //
MBh, 3, 61, 36.1 nānādhātusamākīrṇaṃ vividhopalabhūṣitam /
MBh, 3, 86, 3.2 mṛgadvijasamākīrṇe tāpasālayabhūṣite //
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 122, 3.2 kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ //
MBh, 3, 145, 14.1 nadījālasamākīrṇān nānāpakṣirutākulān /
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 188, 70.1 mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt /
MBh, 3, 198, 6.1 dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām /
MBh, 5, 83, 13.2 sarvaratnasamākīrṇāḥ sabhāścakrur anekaśaḥ //
MBh, 5, 152, 15.1 gajair mattaiḥ samākīrṇaṃ savarmāyudhakośakaiḥ /
MBh, 6, 66, 10.2 āsīt sarvā samākīrṇā muhūrtena vasuṃdharā //
MBh, 6, 99, 35.1 śīrṣopalasamākīrṇā hastigrāhasamākulā /
MBh, 7, 13, 15.1 śūravyālasamākīrṇāṃ prāṇivāṇijasevitām /
MBh, 7, 57, 21.1 jyotirbhiśca samākīrṇaṃ siddhacāraṇasevitam /
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 57, 29.2 apsarobhiḥ samākīrṇaṃ kiṃnaraiścopaśobhitam //
MBh, 7, 97, 42.1 aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca /
MBh, 7, 163, 49.1 śarajālaiḥ samākīrṇe meghajālair ivāmbare /
MBh, 7, 171, 1.2 bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ /
MBh, 8, 11, 3.1 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ /
MBh, 8, 36, 37.1 śaraśaktisamākīrṇe kravyādagaṇasaṃkule /
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 9, 59, 42.1 seyaṃ ratnasamākīrṇā mahī savanaparvatā /
MBh, 10, 1, 20.1 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam /
MBh, 10, 8, 114.1 yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe /
MBh, 12, 44, 6.2 bahuratnasamākīrṇaṃ dāsīdāsasamākulam //
MBh, 12, 149, 91.2 ayaṃ pretasamākīrṇo yakṣarākṣasasevitaḥ /
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 258, 26.1 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ /
MBh, 12, 290, 33.2 sirāśatasamākīrṇe navadvāre pure 'śucau //
MBh, 12, 320, 15.1 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ /
MBh, 13, 10, 8.2 niyamavratasampannaiḥ samākīrṇaṃ tapasvibhiḥ /
MBh, 13, 61, 90.2 vasuratnasamākīrṇāṃ dadāvāṅgirase tadā //
MBh, 13, 65, 7.2 sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati //
MBh, 13, 70, 28.2 anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām //
MBh, 13, 127, 7.1 divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam /
MBh, 13, 130, 55.2 divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ /
MBh, 14, 6, 31.2 śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat //
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
MBh, 18, 2, 19.1 asthikeśasamākīrṇaṃ kṛmikīṭasamākulam /
Rāmāyaṇa
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 53, 12.2 hastidhvajasamākīrṇā tenāsau balavattaraḥ //
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 32, 21.2 tantrīgītasamākīrṇaṃ samagītapadākṣaram //
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 5, 13.2 mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ //
Rām, Su, 47, 6.2 nānāvyālasamākīrṇaiḥ śikharair iva mandaram //
Rām, Su, 54, 13.2 vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam //
Rām, Yu, 4, 64.2 kūrmamīnasamākīrṇam apaśyat salilāśayam //
Rām, Yu, 46, 27.2 medaḥphenasamākīrṇām ārtastanitanisvanām //
Rām, Utt, 68, 4.2 padmotpalasamākīrṇaṃ samatikrāntaśaivalam //
Divyāvadāna
Divyāv, 17, 395.1 vāyusaṃyogācca paurāṇānyavakīryante navāni puṣpāṇi samākīryante //
Kūrmapurāṇa
KūPur, 1, 34, 33.2 varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ //
KūPur, 1, 42, 21.2 pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ //
KūPur, 1, 45, 16.1 yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim /
KūPur, 1, 46, 39.2 bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam //
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 45, 18.2 pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ //
LiPur, 1, 48, 12.1 strīsahasraiḥ samākīrṇā cāpsarobhiḥ samantataḥ /
LiPur, 1, 71, 25.1 kalpadrumasamākīrṇaṃ gajavājisamākulam /
LiPur, 1, 76, 4.2 rudrakanyāsamākīrṇair geyanāṭyasamanvitaiḥ //
LiPur, 1, 84, 46.2 sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam //
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
LiPur, 2, 28, 48.1 phalapuṣpasamākīrṇaṃ dhūpadīpasamanvitam /
Matsyapurāṇa
MPur, 105, 5.3 varāṅganāsamākīrṇair modate śubhalakṣaṇaiḥ //
MPur, 116, 1.3 gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām //
MPur, 117, 10.2 mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam //
MPur, 118, 39.2 pañcavarṇaiḥ samākīrṇair bahuvarṇaistathaiva ca //
MPur, 142, 76.1 putrapautrasamākīrṇā mriyante ca krameṇa tāḥ /
MPur, 154, 227.1 śāntasattvasamākīrṇamacalaprāṇisaṃkulam /
MPur, 154, 306.1 nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam /
Viṣṇupurāṇa
ViPur, 5, 6, 27.2 kākabhāsasamākīrṇaṃ vrajasthānamabhūddvija //
Kathāsaritsāgara
KSS, 1, 8, 28.1 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
Maṇimāhātmya
MaṇiMāh, 1, 40.2 nānābindusamākīrṇo jvaratāpaṃ vyapohati //
Ānandakanda
ĀK, 1, 3, 11.2 puṣpamālāsamākīrṇāmuttoraṇapatākinīm //
Haribhaktivilāsa
HBhVil, 5, 334.3 bahubindusamākīrṇe dṛśyante nīlarūpakāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.1 kalpavṛkṣasamākīrṇā rohītakasamākulā /
SkPur (Rkh), Revākhaṇḍa, 8, 20.2 vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 8, 21.1 kalpavṛkṣasamākīrṇaṃ dhvajaṣaṣṭivibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 28, 115.1 siṃhavyāghrasamākīrṇo mṛgayūthairalaṃkṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 5.2 indrayaṣṭisamākīrṇā gopagokulasaṃvṛtā //
SkPur (Rkh), Revākhaṇḍa, 52, 6.1 bahudhvajasamākīrṇā vedadhvaninināditā /
SkPur (Rkh), Revākhaṇḍa, 53, 15.2 vallīgulmasamākīrṇaṃ sthito yatra na lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 48.2 devakoṭisamākīrṇaṃ koṭiliṅgottamottamam //
SkPur (Rkh), Revākhaṇḍa, 60, 16.1 ṛkṣahastisamākīrṇaṃ citrakaiścopaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 83, 38.2 tarujātisamākīrṇe hastiyūthasamācite //
SkPur (Rkh), Revākhaṇḍa, 148, 9.2 raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam //
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.1 uḍḍīśena samākīrṇā yogivṛndasamākulā /
UḍḍT, 12, 1.4 uḍḍīśena samākīrṇe yogivṛndasamākule /