Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 17, 4.1 kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha /
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Sū., 28, 6.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca dṛśyante hi bhagavan hitasamākhyātam apyāhāramupayuñjānā vyādhimantaś cāgadāś ca tathaivāhitasamākhyātam evaṃ dṛṣṭe kathaṃ hitāhitopayogaviśeṣātmakaṃ śubhāśubhaviśeṣam upalabhāmaha iti //
Ca, Nid., 2, 17.2 tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam //
Ca, Śār., 4, 29.1 ye hyasya kukṣau vṛddhihetusamākhyātā bhāvāsteṣāṃ viparyayādudare vināśamāpadyate athavāpyacirajātaḥ syāt //
Ca, Śār., 4, 44.1 śubhāśubhasamākhyātānaṣṭau bhāvānimān bhiṣak /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Mahābhārata
MBh, 1, 2, 103.1 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā /
MBh, 1, 2, 126.44 vadhaścaiṣāṃ samākhyāto rājñastenaiva dhīmatā /
MBh, 1, 2, 135.3 parvaṇyasmin samākhyātāḥ saṃkhyayā paramarṣiṇā //
MBh, 1, 2, 229.2 adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam /
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 98, 32.3 teṣāṃ deśāḥ samākhyātāḥ svanāmakathitā bhuvi /
MBh, 1, 151, 1.16 suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam /
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 165, 11.1 tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ /
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 212, 9.2 matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt //
MBh, 4, 3, 16.8 vṛttaṃ tacca samākhyāsye śam āpnuhi viśāṃ pate /
MBh, 4, 63, 18.1 rājñastataḥ samācakhyau mantrī vijayam uttamam /
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 8, 19.2 tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ //
MBh, 6, 10, 36.2 ityetāḥ sarito rājan samākhyātā yathāsmṛti //
MBh, 6, 61, 27.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 91, 5.1 ekādaśa samākhyātā akṣauhiṇyaśca yā mama /
MBh, 6, 102, 17.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ /
MBh, 6, 112, 73.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 7, 9, 38.1 mahārathasamākhyātaṃ droṇāyodyantam āhave /
MBh, 7, 79, 16.1 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ /
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 105, 26.2 mahārathasamākhyātau kṣatriyapravarau yudhi //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 36, 36.2 yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 9, 51, 26.2 samācakhyur mahātmānastasmai sarvaṃ yathātatham //
MBh, 9, 62, 73.2 tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat //
MBh, 12, 50, 26.2 nityaṃ vipraiḥ samākhyāto navamo 'navamo guṇaiḥ //
MBh, 12, 50, 31.1 ye hi dharmāḥ samākhyātāścāturvarṇyasya bhārata /
MBh, 12, 83, 23.3 bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam //
MBh, 12, 112, 78.1 prathamaṃ yaḥ samākhyātaḥ śīlavān iti saṃsadi /
MBh, 12, 256, 15.1 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 308, 40.2 tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā //
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 49, 5.2 ityete te samākhyātāstān vijānīhi bhārata //
MBh, 13, 82, 21.2 gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato //
MBh, 13, 126, 37.2 mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ //
MBh, 13, 129, 15.2 śūdradharmaḥ samākhyātastrivarṇaparicāraṇam //
MBh, 14, 93, 14.1 sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam /
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
Rāmāyaṇa
Rām, Ki, 46, 3.1 sugrīveṇa samākhyātān sarve vānarayūthapāḥ /
Rām, Yu, 20, 1.1 śukena tu samākhyātāṃstān dṛṣṭvā hariyūthapān /
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 93.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
BKŚS, 19, 106.2 vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti //
Daśakumāracarita
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
Divyāvadāna
Divyāv, 2, 120.0 tābhiḥ sā pṛṣṭā tayā samākhyātam //
Divyāv, 7, 23.0 tena samākhyātam anāthapiṇḍadena gṛhapatinopanimantrita iti //
Divyāv, 7, 184.0 aparaiḥ samākhyātam rājñā prasenajitā kauśalena buddhapramukho bhikṣusaṃghastraimāsyaṃ bhojitaḥ ekaikaśca bhikṣuḥ śatasahasreṇa vastreṇa ācchāditaḥ tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 18, 219.1 tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 556.1 tena vistareṇa samākhyātam //
Harivaṃśa
HV, 1, 9.1 tatra śūrāḥ samākhyātā bahavaḥ puruṣarṣabhāḥ /
HV, 3, 31.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
HV, 3, 44.2 śataṃ caivaṃ samākhyātaṃ rudrāṇām amitaujasām //
HV, 15, 19.3 nīpā iti samākhyātā rājānaḥ sarva eva te //
Kātyāyanasmṛti
KātySmṛ, 1, 449.2 bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ //
KātySmṛ, 1, 623.2 etad dvayaṃ samākhyātaṃ dravyahānikaraṃ buddhaiḥ //
Kūrmapurāṇa
KūPur, 1, 5, 1.3 na śakyate samākhyātuṃ bahuvarṣairapi svayam //
KūPur, 1, 8, 13.2 yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare //
KūPur, 1, 39, 5.2 svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ //
KūPur, 1, 41, 41.1 ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
KūPur, 1, 51, 7.1 dvādaśe 'triḥ samākhyāto balī cātha trayodaśe /
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
KūPur, 2, 12, 9.1 uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
KūPur, 2, 14, 74.2 tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ //
KūPur, 2, 15, 26.2 gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet //
KūPur, 2, 23, 68.2 sadyaḥśaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave //
KūPur, 2, 23, 69.2 sadyaḥśaucaṃ samākhyātaṃ sarpādimaraṇe tathā //
Liṅgapurāṇa
LiPur, 1, 7, 28.1 svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ /
LiPur, 1, 8, 12.2 ahiṃsaiṣā samākhyātā yā cātmajñānasiddhidā //
LiPur, 1, 28, 24.1 caturvyūhaḥ samākhyātaścintakasyeha yoginaḥ /
LiPur, 1, 28, 29.2 ābhyantaraṃ samākhyātamevamabhyarcanaṃ kramāt //
LiPur, 1, 37, 9.2 tasyāpyāyuḥ samākhyātaṃ parārdhadvayasaṃmitam //
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 52, 25.2 śatāyuṣaḥ samākhyātā nānāvarṇālpadehinaḥ //
LiPur, 1, 52, 44.1 evaṃ mayā samākhyātā navavarṣānuvartinaḥ /
LiPur, 1, 59, 40.2 iti varṇāḥ samākhyātā mayā sūryasamudbhavāḥ //
LiPur, 1, 61, 39.2 pūrvameva samākhyātā gatisteṣāṃ yathākramam //
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 19.1 vasavaste samākhyātāḥ sarvabhūtahitaiṣiṇaḥ /
LiPur, 1, 63, 22.1 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ /
LiPur, 1, 63, 90.1 trimūrtiryaḥ samākhyāta indrapramitirucyate /
LiPur, 1, 69, 65.1 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ /
LiPur, 1, 70, 281.1 yāmā iti samākhyātā devāḥ svāyaṃbhuve'ntare /
LiPur, 1, 86, 143.2 pratīkāraḥ samākhyāto nānyathā dvijasattamāḥ //
LiPur, 2, 6, 6.1 jyeṣṭhā tena samākhyātā alakṣmīrdvijasattamāḥ /
LiPur, 2, 6, 56.2 tadgṛhaṃ te samākhyātaṃ sabhāryasya niveśitum //
LiPur, 2, 12, 16.1 svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
LiPur, 2, 18, 18.2 tasmātsūkṣmaḥ samākhyāto bhagavannīlalohitaḥ //
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 113.1 prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata /
LiPur, 2, 55, 13.1 bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /
LiPur, 2, 55, 19.2 jñeyametatsamākhyātamagrāhyamapi daivataiḥ //
LiPur, 2, 55, 25.1 eva devi samākhyāto yogamārgaḥ sanātanaḥ /
Matsyapurāṇa
MPur, 5, 16.2 dharmapatnyaḥ samākhyātāstāsāṃ putrān nibodhata //
MPur, 5, 20.2 vasavaste samākhyātāsteṣāṃ sargaṃ nibodhata //
MPur, 5, 30.2 ete rudrāḥ samākhyātā ekādaśa gaṇeśvarāḥ //
MPur, 46, 7.2 evaṃ kuntī samākhyātā vasudevasvasā pṛthā //
MPur, 49, 53.1 nīpā iti samākhyātā rājānaḥ sarva eva te /
MPur, 68, 40.1 etatsarvaṃ samākhyātaṃ saptamīsnānamuttamam /
MPur, 108, 18.2 tvatpriyārthaṃ samākhyātaṃ guhyametatsanātanam //
MPur, 108, 23.3 samākhyātā mahābhāgā yamunā tatra nimnagā //
MPur, 113, 58.2 pūrvāparau samākhyātau yau deśau tau tvayā mune /
MPur, 114, 75.1 tasya nāmnā samākhyāto jambūdvīpo vanaspateḥ /
MPur, 122, 10.1 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ /
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 125, 23.2 puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 125, 26.2 varṣadvayaṃ samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 146, 2.3 idaṃ mune samākhyāhi mahābuddhe manogatam //
MPur, 159, 2.2 śākhābhidhāḥ samākhyātāḥ ṣaṭsu vaktreṣu vistṛtāḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
Nāradasmṛti
NāSmṛ, 2, 20, 16.2 caturviṃśat samākhyātaṃ saṃkhyātattvārthadarśibhiḥ //
Nāṭyaśāstra
NāṭŚ, 6, 21.2 trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 2.2 pañconmādāḥ samākhyātā vātapittakaphātmakāḥ /
Suśrutasaṃhitā
Su, Nid., 16, 12.2 grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ //
Su, Cik., 8, 34.1 etat karma samākhyātaṃ sarveṣāmanupūrvaśaḥ /
Su, Cik., 29, 8.2 ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ //
Su, Utt., 1, 45.2 bāhyajau dvau samākhyātau rogau paramadāruṇau /
Su, Utt., 3, 14.2 vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ //
Su, Utt., 39, 96.2 iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate //
Su, Utt., 66, 12.1 dvādaśaivaṃ samākhyātāstrayo doṣā dviṣaṣṭidhā /
Sāṃkhyakārikā
SāṃKār, 1, 69.1 puruṣārthajñānam idaṃ guhyam paramarṣiṇā samākhyātam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Tantrākhyāyikā
TAkhy, 1, 267.1 tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 25.2 ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
ViPur, 1, 6, 42.2 sthānam etat samākhyātaṃ svadharmatyāginaś ca ye //
ViPur, 1, 7, 18.2 yāmā iti samākhyātā devāḥ svāyambhuve manau //
ViPur, 1, 15, 109.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
ViPur, 2, 7, 16.2 sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ //
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 3, 5, 29.2 vājinaste samākhyātāḥ sūryo 'śvaḥ so 'bhavadyataḥ //
ViPur, 3, 6, 30.1 iti śākhāḥ samākhyātāḥ śākhābhedāstathaiva ca /
ViPur, 3, 8, 1.3 samākhyāhi jagannātho viṣṇurārādhyate yathā //
ViPur, 3, 10, 2.2 samākhyāhi bhṛguśreṣṭha sarvajño hyasi me mataḥ //
Bījanighaṇṭu
BījaN, 1, 15.2 jyotir mantraḥ samākhyāto mahāpātakanāśanaḥ hrauṃ //
Garuḍapurāṇa
GarPur, 1, 2, 1.3 etatsarvaṃ samākhyāhi paraṃ viṣṇukathāśrayam //
GarPur, 1, 6, 25.2 dharmapatnyaḥ samākhyātāḥ kaśyapasya vadāmyaham //
GarPur, 1, 9, 8.2 hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ //
GarPur, 1, 14, 12.1 iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata /
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 31, 8.1 iti mantraḥ samākhyāto mayā te prabhaviṣṇunā /
GarPur, 1, 32, 8.1 pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
GarPur, 1, 32, 19.1 ete mantrāḥ samākhyātāstava rudra samāsataḥ /
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 47, 15.2 vistareṇa samākhyātaṃ dviguṇaṃ svecchayā bhavet //
GarPur, 1, 91, 18.1 iti dhyānaṃ samākhyātam aśvirasya mayā tava /
GarPur, 1, 138, 28.1 yastriśaṅkuḥ samākhyāto hariścandro 'bhavattataḥ /
Hitopadeśa
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Kathāsaritsāgara
KSS, 1, 4, 13.1 athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
Kālikāpurāṇa
KālPur, 55, 65.2 yonimudrā samākhyātā devyāḥ prītikarī matā //
Mātṛkābhedatantra
MBhT, 6, 13.1 rāhuḥ śivaḥ samākhyātas triguṇā śaktir īritā /
Rasamañjarī
RMañj, 3, 17.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RMañj, 4, 4.1 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /
RMañj, 6, 20.2 triśūlī yā samākhyātā tanmūlaṃ kvāthayed valam //
RMañj, 9, 73.2 mandānāmnī samākhyātā yogiṇī tasya lakṣaṇam //
RMañj, 9, 80.1 nartakīti samākhyātā yoginī tasya lakṣaṇam /
Rasaprakāśasudhākara
RPSudh, 1, 10.1 auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca /
Rasaratnasamuccaya
RRS, 5, 150.3 maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //
RRS, 9, 32.2 haṃsapākaṃ samākhyātaṃ yantraṃ tad vārttikottamaiḥ //
RRS, 10, 68.0 kṣāratrayaṃ samākhyātaṃ yavasarjikaṭaṅkaṇam //
Rasaratnākara
RRĀ, R.kh., 2, 45.2 vajramūṣā samākhyātā samyak pāradamārikā //
RRĀ, R.kh., 5, 19.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, R.kh., 8, 2.1 upalauhāḥ samākhyātā maṇḍūrolauhakiṭṭakam /
RRĀ, R.kh., 9, 66.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
RRĀ, R.kh., 10, 34.1 mātrātrayaṃ samākhyātamuttamādhamamadhyam /
RRĀ, Ras.kh., 8, 42.1 śilā tatra samākhyātā sparśagrāhyā prayatnataḥ /
RRĀ, V.kh., 3, 3.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
RRĀ, V.kh., 20, 62.2 siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //
Rasendracintāmaṇi
RCint, 3, 74.2 haṃsapākaṃ samākhyātaṃ yantraṃ tadvārttikottamaiḥ //
RCint, 7, 51.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
RCint, 8, 93.1 śaṅkareṇa samākhyāto yakṣarājānukampayā /
Rasārṇava
RArṇ, 10, 26.1 jāraṇā tatsamākhyātā tadevaṃ copalabhyate /
RArṇ, 16, 90.1 guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /
RArṇ, 17, 116.2 vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //
RArṇ, 18, 166.2 kāminī sā samākhyātā uttamā ca rasāyane //
RArṇ, 18, 202.2 kāminī sā samākhyātā uttamā ca rasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 8.1 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ viduḥ /
Ratnadīpikā, 1, 11.1 puruṣāste samākhyātāḥ rekhābinduvivarjitāḥ /
Ratnadīpikā, 1, 51.2 doṣāḥ pañca samākhyātāścāśubhaikaphalapradāḥ //
Ratnadīpikā, 3, 10.2 yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ //
Ratnadīpikā, 4, 9.2 indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 8.2 kṣāratrayaṃ samākhyātaṃ trikṣāraṃ ca prakīrtitam //
RājNigh, Miśrakādivarga, 33.2 pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 19.1 manthānake samākhyāto rājavṛkṣastṛṇādhipe /
Tantrāloka
TĀ, 17, 114.2 indriyāṇāṃ samākhyātaḥ siddhayogīśvare mate //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 11.1 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
Ānandakanda
ĀK, 1, 26, 108.2 haṃsapākaḥ samākhyāto yantraṃ tadvārtikottamaiḥ //
ĀK, 2, 7, 101.1 maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /
ĀK, 2, 8, 56.1 ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ /
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 79.2 akṣareti samākhyātā rasasyātinibandhinī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 6, 1.0 dṛśyante hi bhagavannityādau tathaivāhitasamākhyātam upayuñjānā vyādhimantaś cāgadāśceti sambandhaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 5.1, 1.0 vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā //
ŚSūtraV zu ŚSūtra, 2, 7.1, 11.0 iyaṃ yoniḥ samākhyātā sarvatantreṣu sarvadā //
Śāktavijñāna
ŚāktaVij, 1, 7.2 etadrūpaṃ samākhyātaṃ tṛtīyaṃ cintanātmakam //
ŚāktaVij, 1, 13.2 utthāpanaṃ samākhyātaṃ bodhanaṃ paratastathā //
ŚāktaVij, 1, 25.1 antāvasthā samākhyātā viśrāmas tv adhunocyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.4 upalohaṃ samākhyātam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 7.2 puruṣāste samākhyātā rekhābinduvivarjitāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.3 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam //
Agastīyaratnaparīkṣā
AgRPar, 1, 4.2 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam //
Bhāvaprakāśa
BhPr, 6, 2, 2.1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
BhPr, 6, 8, 173.1 puruṣāste samākhyātā rekhābinduvivarjitāḥ /
BhPr, 6, 8, 184.3 veṇurete samākhyātāstajjñairmauktikayonayaḥ /
BhPr, 7, 3, 30.2 govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //
Dhanurveda
DhanV, 1, 67.3 sṛṣṭyaḥ pañca samākhyātā vyāyāḥ pañca prakīrtitāḥ //
Gheraṇḍasaṃhitā
GherS, 3, 22.2 mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 5.3 sṛṣṭireṣā samākhyātā ṣaṇḍhadoṣavināśinī /
Rasakāmadhenu
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 78.2 haṃsapākaṃ samākhyātaṃ tad yantraṃ vārttikottamaiḥ //
RKDh, 1, 1, 91.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RKDh, 1, 1, 133.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RKDh, 1, 1, 165.2 yantrametat samākhyātaṃ bhiṣajāṃ sukhahetave //
Rasataraṅgiṇī
RTar, 2, 12.2 gomayaṃ tatsamākhyātaṃ budhair govarasaṃjñakam //
RTar, 2, 16.2 pañcāmlakaṃ samākhyātaṃ tvamlapañcakameva ca //
RTar, 2, 21.2 pañcāmṛtaṃ samākhyātaṃ rasakarmaprasādhakam //
RTar, 2, 25.2 eṣāṃ dugdhaiḥ samākhyāto dugdhavargaḥ samāsataḥ //
RTar, 2, 67.2 prasṛtibhyāṃ samākhyātaḥ kuḍavaścāñjaliḥ smṛtaḥ //
RTar, 2, 72.2 pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ //
RTar, 3, 16.2 mallamūṣā samākhyātā parpaṭyādiprasādhikā //
RTar, 4, 15.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
RTar, 4, 31.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RTar, 4, 38.2 yantrametatsamākhyātaṃ bhiṣajāṃ sukhahetave //
RTar, 4, 52.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
Rasārṇavakalpa
RAK, 1, 208.3 nāmabhistu samākhyātā nāradena mahātmanā //
RAK, 1, 327.2 gandhaka iti samākhyātaḥ nāmnā loke babhūva ha //
RAK, 1, 366.2 nirbījaṃ tu samākhyātaṃ hemaṃ bhavati śobhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.2 mātsye kalpe mayā dṛṣṭā samākhyātā mayā śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 99, 12.4 tīrthaṃ kiṃcitsamākhyāhi sarvapāpapraṇāśanam //