Occurrences

Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
Chāndogyopaniṣad
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 6.1 saṃsravantu diśo mayi samāgacchantu sūnṛtāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 7, 6.1 sa ha smāha sudakṣiṇaḥ kṣaimir yatra bhūyiṣṭhāḥ kurupañcālāḥ samāgatā bhavitāras tan na eṣa saṃvādo nānupadṛṣṭe śūdrā iva saṃvadiṣyāmaha iti //
Jaiminīyabrāhmaṇa
JB, 1, 338, 11.0 tau samājagmatuḥ //
Kauśikasūtra
KauśS, 1, 2, 23.0 yatra samāgacchanti tad dakṣiṇottaraṃ kṛṇoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 1.1 atha haite 'ruṇe aupaveśau samājagmuḥ satyayajñaḥ pauluṣir mahāśālo jābālo buḍila āśvatarāśvir indradyumno bhāllaveyo janaḥ śārkarākṣyaḥ /
ŚBM, 10, 6, 2, 1.2 tad yadobhayaṃ samāgacchaty attaivākhyāyate nādyam //
Buddhacarita
BCar, 6, 46.1 vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ /
Lalitavistara
LalVis, 12, 105.2 viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe //
Mahābhārata
MBh, 1, 1, 109.3 yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ /
MBh, 1, 1, 112.1 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmam anyāṃśca pārthān /
MBh, 1, 1, 114.1 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta /
MBh, 1, 1, 124.2 trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 212.2 samāgataiḥ surarṣibhis tulām āropitaṃ purā /
MBh, 1, 2, 10.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 1, 2, 87.8 jagmatustaiḥ samāgantuṃ śālāṃ bhārgavaveśmani /
MBh, 1, 2, 234.2 aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā /
MBh, 1, 8, 20.1 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ /
MBh, 1, 9, 5.14 devadūtaḥ samāgamya vacanaṃ cedam abravīt //
MBh, 1, 15, 10.2 amṛtārthe samāgamya taponiyamasaṃsthitāḥ //
MBh, 1, 17, 18.2 naranārāyaṇau devau samājagmatur āhavam //
MBh, 1, 33, 10.2 tathetyuktvā tu te sarve kādraveyāḥ samāgatāḥ /
MBh, 1, 53, 11.1 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ /
MBh, 1, 53, 22.12 samāgataistair bhujagendramukhyaiḥ /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 105.1 kurūṇāṃ vigrahe tasmin samāgacchan bahūnyatha /
MBh, 1, 71, 33.5 sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ //
MBh, 1, 73, 2.1 sarva eva samāgamya śatakratum athābruvan /
MBh, 1, 77, 4.3 aśokavanikābhyāśe devayānī samāgatā /
MBh, 1, 77, 25.1 samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca /
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 96, 53.37 ityuktā sā samāgamya bhīṣmaṃ punar athābravīt /
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 105, 2.10 yathāgataṃ samājagmur gajair aśvai rathaistathā /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 121, 16.14 śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam /
MBh, 1, 123, 9.2 rājāno rājaputrāśca samājagmuḥ sahasraśaḥ /
MBh, 1, 123, 26.2 raho droṇaṃ samāgamya praṇayād idam abravīt //
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 141, 7.1 samāgaccha mayā sārdham ekenaiko narāśana /
MBh, 1, 141, 14.2 jñāsyasyadya samāgamya mayātmānaṃ balādhikam //
MBh, 1, 149, 16.1 samāgatāśca vīreṇa dṛṣṭapūrvāśca rākṣasāḥ /
MBh, 1, 151, 18.35 samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 1, 173, 13.2 ṛtukāle tu samprāpte bhartrāsmyadya samāgatā //
MBh, 1, 175, 13.1 taruṇā darśanīyāśca nānādeśasamāgatāḥ /
MBh, 1, 176, 13.9 bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ /
MBh, 1, 176, 29.27 sauvidallāḥ samāgamya drupadasyājñayā tataḥ /
MBh, 1, 177, 5.2 ete gāndhārarājasya sutāḥ sarve samāgatāḥ //
MBh, 1, 179, 22.12 sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 189, 3.2 praṇetāraṃ bhuvanasya prajāpatiṃ samājagmustatra devāstathānye //
MBh, 1, 190, 7.1 tataḥ sarve suhṛdastatra tasya samājagmuḥ sacivā mantriṇaśca /
MBh, 1, 192, 21.22 samāgatān pāṇḍaveyaistasminn eva svayaṃvare //
MBh, 1, 204, 27.3 samayaṃ cakrire rājaṃste 'nyonyena samāgatāḥ /
MBh, 1, 209, 13.2 samāgacchema yo nastad rūpam āpādayet punaḥ //
MBh, 1, 213, 36.1 yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi /
MBh, 1, 215, 10.1 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 4, 8.2 āsāṃcakrur narendrāśca nānādeśasamāgatāḥ //
MBh, 2, 11, 50.2 dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ //
MBh, 2, 11, 58.2 prāsarpakāle samprāpte nānādigbhyaḥ samāgatān //
MBh, 2, 11, 72.3 jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ //
MBh, 2, 12, 34.2 dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam //
MBh, 2, 22, 49.1 yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ /
MBh, 2, 30, 45.2 kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ /
MBh, 2, 31, 16.2 vṛṣṇayo nikhilenānye samājagmur mahārathāḥ //
MBh, 2, 35, 12.3 samāgatānām aśrauṣaṃ bahūn bahumatān satām //
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 2, 38, 37.1 tataḥ pratyakṣato dṛṣṭvā pakṣiṇaste samāgatāḥ /
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 48, 21.1 ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ /
MBh, 2, 52, 8.1 samāgamya bhrātṛbhiḥ pārtha tasyāṃ suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca /
MBh, 2, 52, 8.2 prīyāmahe bhavataḥ saṃgamena samāgatāḥ kuravaścaiva sarve //
MBh, 2, 52, 25.1 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ /
MBh, 2, 53, 20.1 śuśubhe sā sabhā rājan rājabhistaiḥ samāgataiḥ /
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 2, 64, 10.2 ihaivaitāṃsturā sarvān hanmi śatrūn samāgatān /
MBh, 3, 1, 11.3 ūcur vigatasaṃtrāsāḥ samāgamya parasparam //
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 2, 63.1 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā /
MBh, 3, 11, 12.2 samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho //
MBh, 3, 12, 74.2 brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ //
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 34, 72.2 kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ //
MBh, 3, 42, 17.1 arjunārjuna paśyāsmāṃllokapālān samāgatān /
MBh, 3, 42, 40.1 tato 'rjuno mahātejā lokapālān samāgatān /
MBh, 3, 44, 15.1 tān sarvān sa samāgamya vidhivat kurunandanaḥ /
MBh, 3, 48, 15.1 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ /
MBh, 3, 53, 12.2 ājagāma punas tatra yatra devāḥ samāgatāḥ //
MBh, 3, 62, 16.1 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ /
MBh, 3, 65, 32.2 brāhmaṇena samāgamya tāṃ veda yadi manyase //
MBh, 3, 71, 21.2 nābhijajñe sa nṛpatir duhitrarthe samāgatam //
MBh, 3, 91, 17.2 kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ //
MBh, 3, 93, 14.1 brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 103, 1.3 uvāca sahitān devān ṛṣīṃś caiva samāgatān //
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 107, 25.1 tatas tena samāgamya kālayogena kenacit /
MBh, 3, 108, 7.2 gandharvoragarakṣāṃsi samājagmur didṛkṣayā //
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 119, 18.1 yo dantakūre vyajayannṛdevān samāgatān dākṣiṇātyān mahīpān /
MBh, 3, 120, 19.1 savṛṣṇibhojāndhakayodhamukhyā samāgatā kṣatriyaśūrasenā /
MBh, 3, 121, 11.2 brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān //
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 126, 17.1 kasya karmedam iti ca paryapṛcchan samāgatāḥ /
MBh, 3, 130, 6.2 lopāmudrā samāgamya bhartāram avṛṇīta vai //
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 143, 21.1 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata /
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 165, 16.2 manvānā devarājaṃ māṃ samājagmur viśāṃ pate /
MBh, 3, 166, 22.2 brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe //
MBh, 3, 170, 48.3 abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ //
MBh, 3, 172, 23.2 jagmur anye ca ye tatra samājagmur nararṣabha //
MBh, 3, 176, 4.2 samāgatāśca bahuśo nihatāśca mayā mṛdhe //
MBh, 3, 180, 42.1 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ /
MBh, 3, 182, 12.2 nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ /
MBh, 3, 190, 18.1 sa rājā bāḍham ityuktvā tāṃ samāgamya tayā sahāste //
MBh, 3, 198, 85.2 atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ //
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 238, 1.2 citrasenaṃ samāgamya prahasann arjunas tadā /
MBh, 3, 252, 21.2 samāgatāhaṃ hi kurupravīraiḥ punar vanaṃ kāmyakam āgatā ca //
MBh, 3, 255, 49.1 draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ /
MBh, 3, 264, 29.2 kiṃ nu jīvitasāmarthyam iti viddhi samāgatam //
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 267, 1.3 samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā //
MBh, 3, 267, 12.2 uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ //
MBh, 3, 267, 46.1 tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ /
MBh, 3, 278, 1.2 atha madrādhipo rājā nāradena samāgataḥ /
MBh, 3, 282, 44.2 tathā praśasya hyabhipūjya caiva te varastriyaṃ tām ṛṣayaḥ samāgatāḥ /
MBh, 3, 290, 26.1 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam /
MBh, 4, 2, 9.2 yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam /
MBh, 4, 6, 14.3 śṛṇvantu me jānapadāḥ samāgatāḥ kaṅko yathāhaṃ viṣaye prabhustathā //
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 12, 30.1 aśvair vinītair javanaistatra tatra samāgataiḥ /
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 21, 64.2 parastrīkāmasaṃmattaḥ samāgacchata paśyata //
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 22, 1.2 tasmin kāle samāgamya sarve tatrāsya bāndhavāḥ /
MBh, 4, 22, 4.1 dadṛśuste tataḥ kṛṣṇāṃ sūtaputrāḥ samāgatāḥ /
MBh, 4, 31, 8.1 rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ /
MBh, 4, 34, 6.2 droṇaṃ ca saha putreṇa maheṣvāsān samāgatān //
MBh, 4, 34, 9.1 paśyeyur adya me vīryaṃ kuravaste samāgatāḥ /
MBh, 4, 42, 4.2 ajñātavāsaṃ bībhatsur athāsmābhiḥ samāgataḥ //
MBh, 4, 53, 22.1 vyasmayanta tato yodhāḥ sarve tatra samāgatāḥ /
MBh, 4, 53, 64.2 gandharvāpsarasaścaiva ye ca tatra samāgatāḥ //
MBh, 4, 54, 9.1 tato 'rdhacandram āvṛtya tena pārthaḥ samāgamat /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 62, 3.1 bhayāt saṃtrastamanasaḥ samājagmustatastataḥ /
MBh, 4, 62, 6.2 tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ /
MBh, 5, 2, 7.1 eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu /
MBh, 5, 5, 14.2 samājagmur mahīpālāḥ samprahṛṣṭā mahābalāḥ //
MBh, 5, 5, 15.1 tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahad balam /
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 19, 2.1 tasya yodhā mahāvīryā nānādeśasamāgatāḥ /
MBh, 5, 19, 11.1 drupadasyāpyabhūt senā nānādeśasamāgataiḥ /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 20, 18.1 ekādaśaitāḥ pṛtanā ekataśca samāgatāḥ /
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 23, 23.1 mādrīputraḥ sahadevaḥ kaliṅgān samāgatān ajayad dantakūre /
MBh, 5, 25, 1.2 samāgatāḥ pāṇḍavāḥ sṛñjayāśca janārdano yuyudhāno virāṭaḥ /
MBh, 5, 35, 8.3 sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau //
MBh, 5, 47, 75.1 na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ /
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 49, 1.3 śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ //
MBh, 5, 54, 4.1 indraprasthasya cādūrāt samājagmur mahārathāḥ /
MBh, 5, 56, 1.2 kāṃstatra saṃjayāpaśyaḥ pratyarthena samāgatān /
MBh, 5, 56, 10.1 etān etāvatastatra yān apaśyaṃ samāgatān /
MBh, 5, 56, 48.2 yuddhe samāgamiṣyanti tumule kavacahrade //
MBh, 5, 56, 49.1 tān sarvān āhave kruddhān sānubandhān samāgatān /
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 64, 9.1 yathānyāyaṃ kauśalaṃ vandanaṃ ca samāgatā madvacanena vācyāḥ /
MBh, 5, 64, 12.2 tathaiva vācyaṃ bhavatā hi madvacaḥ samāgateṣu kṣitipeṣu sarvaśaḥ //
MBh, 5, 78, 9.1 nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ /
MBh, 5, 82, 14.2 striyaḥ pathi samāgamya sarvabhūtahite ratam //
MBh, 5, 83, 4.1 satkṛtyācakṣate cānye tathaivānye samāgatāḥ /
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 89, 7.2 rājabhistatra vārṣṇeyaḥ samāgacchad yathāvayaḥ //
MBh, 5, 90, 23.2 samāgatāḥ sarvayodhāḥ pṛthivyāṃ rājānaśca kṣitipālaiḥ sametāḥ //
MBh, 5, 93, 35.1 śiveneme bhūmipālāḥ samāgamya parasparam /
MBh, 5, 96, 1.3 varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā //
MBh, 5, 110, 3.2 iccheyaṃ tu samāgantuṃ samastair daivatair aham /
MBh, 5, 128, 15.1 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ /
MBh, 5, 135, 3.1 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān /
MBh, 5, 138, 13.1 rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ /
MBh, 5, 142, 12.1 pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ /
MBh, 5, 148, 5.1 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ /
MBh, 5, 149, 29.3 vadanti siddhā rājendra ṛṣayaśca samāgatāḥ //
MBh, 5, 149, 84.2 jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ //
MBh, 5, 158, 1.3 samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata //
MBh, 5, 158, 12.1 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase /
MBh, 5, 170, 13.2 avocaṃ pārthivān sarvān ahaṃ tatra samāgatān /
MBh, 5, 177, 15.1 yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam /
MBh, 5, 182, 1.2 samāgatasya rāmeṇa punar evātidāruṇam /
MBh, 5, 186, 23.2 nāradenaiva sahitāḥ samāgamyedam abruvan //
MBh, 5, 188, 10.3 yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi //
MBh, 5, 193, 23.1 samāgamya tu rājñā sa daśārṇapatinā tadā /
MBh, 5, 193, 27.2 saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha //
MBh, 5, 194, 22.1 samāgacchasi rādheya tenaivam abhimanyase /
MBh, 6, 1, 1.3 pārthivāśca mahābhāgā nānādeśasamāgatāḥ //
MBh, 6, 5, 7.2 śrotum icchāmi tattvena yata ete samāgatāḥ //
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 17, 1.3 tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ //
MBh, 6, BhaGī 1, 23.1 yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ /
MBh, 6, 43, 81.1 tatra devarṣayaḥ siddhāścāraṇāśca samāgatāḥ /
MBh, 6, 61, 37.1 purā kila surāḥ sarve ṛṣayaśca samāgatāḥ /
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 73, 39.2 ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham /
MBh, 6, 78, 7.2 narendrāṇāṃ mahārāja samājagmuḥ pitāmaham //
MBh, 6, 79, 26.1 tatra devāḥ sagandharvā ṛṣayaśca samāgatāḥ /
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 86, 53.1 te saṃrabdhāḥ samāgamya dvisāhasrāḥ prahāriṇaḥ /
MBh, 6, 89, 20.1 hayā gajaiḥ samājagmuḥ pādātā rathibhiḥ saha /
MBh, 6, 92, 6.2 kiṃ nu prāpsyāmahe kṛṣṇa hatvā jñātīn samāgatān //
MBh, 6, 93, 2.1 samāgamya mahārāja mantraṃ cakrur vivakṣitam /
MBh, 6, 93, 38.1 tad vacaḥ satyam evāstu jahi pārthān samāgatān /
MBh, 6, 94, 14.1 ahaṃ tu somakān sarvān sapāñcālān samāgatān /
MBh, 6, 100, 20.1 samāgatau tau tu raṇe mahāmātrau vyarocatām /
MBh, 6, 103, 82.2 tato jeṣyasi saṃgrāme dhārtarāṣṭrān samāgatān //
MBh, 6, 104, 32.1 sādinaścāśvapṛṣṭhebhyaḥ padātīṃśca samāgatān /
MBh, 6, 112, 43.1 droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe /
MBh, 7, 16, 49.1 tato 'nyonyena te sene samājagmatur ojasā /
MBh, 7, 22, 63.1 atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān /
MBh, 7, 44, 5.2 spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam //
MBh, 7, 50, 73.2 saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ //
MBh, 7, 67, 27.2 vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ //
MBh, 7, 80, 34.2 yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat //
MBh, 7, 97, 47.1 pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ /
MBh, 7, 100, 7.1 tatra devāḥ sma bhāṣante cāraṇāśca samāgatāḥ /
MBh, 7, 103, 38.1 kauravān sahitān sarvān gograhārthe samāgatān /
MBh, 7, 128, 3.1 śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ /
MBh, 7, 133, 6.2 hantāsmi pāṇḍutanayān pāñcālāṃśca samāgatān //
MBh, 7, 133, 11.1 pāñcālān kekayāṃścaiva vṛṣṇīṃścāpi samāgatān /
MBh, 7, 135, 23.2 samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge /
MBh, 7, 138, 30.2 gandharvayakṣāsurasiddhasaṃghāḥ samāgamann apsarasaśca sarvāḥ //
MBh, 7, 139, 1.3 samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ //
MBh, 7, 139, 6.2 nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ //
MBh, 7, 139, 7.1 rathā rathavarair eva samājagmur mudānvitāḥ /
MBh, 7, 140, 21.2 samāgacchanmahārāja vinadantaḥ pṛthak pṛthak //
MBh, 7, 140, 22.1 narāstu bahavastatra samājagmuḥ parasparam /
MBh, 7, 152, 9.1 eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ /
MBh, 7, 162, 4.2 hayā hayaiḥ samājagmuḥ pādātāśca padātibhiḥ /
MBh, 7, 162, 39.1 na nūnaṃ dehabhedo 'sti kāle tasmin samāgate /
MBh, 7, 164, 27.2 yatra krīḍitam asmābhistadā rājan samāgataiḥ //
MBh, 7, 164, 29.2 yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ //
MBh, 8, 18, 46.2 apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān //
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 20, 10.1 tau samājagmatur vīrau bhrātarau rathasattamau /
MBh, 8, 22, 38.3 yathendraḥ samare sarvān daiteyān vai samāgatān //
MBh, 8, 22, 58.2 sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān //
MBh, 8, 24, 12.1 samāgatāni caitāni yo hanyād bhagavaṃs tadā /
MBh, 8, 24, 20.2 koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ /
MBh, 8, 24, 146.1 ripūn bhārgava devānāṃ jahi sarvān samāgatān /
MBh, 8, 28, 19.1 tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ /
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 32, 84.1 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ /
MBh, 8, 42, 1.2 tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ /
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 51, 64.1 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān /
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 53, 1.2 teṣām anīkāni bṛhaddhvajāni raṇe samṛddhāni samāgatāni /
MBh, 8, 53, 6.1 karṇasya putras tu rathī suṣeṇaṃ samāgataḥ sṛñjayāṃś cottamaujāḥ /
MBh, 8, 55, 73.3 samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 58, 21.1 samāgamya sa bhīmena mantrayitvā ca phalgunaḥ /
MBh, 8, 63, 3.2 sametau dadṛśus tatra dvāv ivārkau samāgatau //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 62.1 samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak /
MBh, 8, 65, 2.2 tathā samājagmatur ugravegau dhanaṃjayaś cādhirathiś ca vīrau //
MBh, 9, 2, 12.1 kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān /
MBh, 9, 5, 1.3 sarva eva mahārāja yodhāstatra samāgatāḥ //
MBh, 9, 6, 3.3 vijeṣye ca raṇe pārthān somakāṃśca samāgatān //
MBh, 9, 6, 8.1 jaya rājaṃściraṃ jīva jahi śatrūn samāgatān /
MBh, 9, 7, 7.1 tataḥ sarve samāgamya putreṇa tava sainikāḥ /
MBh, 9, 7, 40.2 eta eva samājagmur yuddhāya bharatarṣabha //
MBh, 9, 8, 2.2 vājinaśca parākrāntāḥ samājagmuḥ parasparam //
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 18, 59.1 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ /
MBh, 9, 31, 60.2 gadayā vo haniṣyāmi sarvān eva samāgatān /
MBh, 9, 34, 60.1 tato devāḥ samāgamya somam ūcur mahīpate /
MBh, 9, 36, 31.1 yatra devāḥ samāgamya vāsukiṃ pannagottamam /
MBh, 9, 37, 15.1 naimiṣe munayo rājan samāgamya samāsate /
MBh, 9, 37, 16.2 te samāgamya munayaḥ sasmarur vai sarasvatīm //
MBh, 9, 37, 17.2 samāgatānāṃ rājendra sahāyārthaṃ mahātmanām /
MBh, 9, 37, 27.1 ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ /
MBh, 9, 38, 20.2 kapālamocanam iti nāma cakruḥ samāgatāḥ //
MBh, 9, 42, 4.2 tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate //
MBh, 9, 42, 8.1 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ /
MBh, 9, 43, 29.1 saptamātṛgaṇāścaiva samājagmur viśāṃ pate /
MBh, 9, 43, 32.3 te 'pi tatra samājagmur yāmā dhāmāśca sarvaśaḥ //
MBh, 9, 44, 15.1 dharmaśca bhagavān devaḥ samājagmur hi saṃgatāḥ /
MBh, 9, 44, 16.2 te kumārābhiṣekārthaṃ samājagmustatastataḥ //
MBh, 9, 46, 9.1 samāgamya tataḥ sarve varuṇaṃ sāgarālayam /
MBh, 9, 46, 27.1 abhiṣiktaśca tatraiva samāgamya marudgaṇaiḥ /
MBh, 9, 49, 62.1 tato devāḥ samāgamya bṛhaspatipurogamāḥ /
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 50, 43.2 sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ //
MBh, 9, 55, 40.2 rājānaḥ somakāścaiva ye tatrāsan samāgatāḥ //
MBh, 9, 56, 10.1 samāgamya tato bhūyo bhrātarau balināṃ varau /
MBh, 10, 4, 11.1 te vayaṃ sahitāstāta sarvāñ śatrūn samāgatān /
MBh, 10, 7, 48.3 ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ //
MBh, 10, 12, 12.2 eka ekaṃ samāgamya mām uvāca hasann iva //
MBh, 11, 1, 7.1 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ /
MBh, 11, 8, 22.1 upagamya tadā dhātrī devān āha samāgatān /
MBh, 11, 8, 25.1 tasyārthe pṛthivīpālāḥ kurukṣetre samāgatāḥ /
MBh, 11, 11, 4.2 saha pāñcālayoṣidbhir yāstatrāsan samāgatāḥ //
MBh, 11, 26, 13.2 yudhyamānā hatāḥ saṃkhye te gandharvaiḥ samāgatāḥ //
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 12, 3, 23.2 tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ //
MBh, 12, 4, 2.1 tataḥ kadācid rājānaḥ samājagmuḥ svayaṃvare /
MBh, 12, 18, 6.1 tam uvāca samāgamya bhartāram akutobhayam /
MBh, 12, 24, 13.1 tam abravīt samāgatya sa rājā brahmavittamam /
MBh, 12, 33, 3.1 bahavaśca manuṣyendrā nānādeśasamāgatāḥ /
MBh, 12, 37, 4.1 siddhāstapovrataparāḥ samāgamya purā vibhum /
MBh, 12, 38, 23.1 hataśiṣṭāśca rājānaḥ kṛtsnaṃ caiva samāgatam /
MBh, 12, 39, 1.3 didṛkṣūṇāṃ sahasrāṇi samājagmur bahūnyatha //
MBh, 12, 41, 2.2 tathyān vāpyatha vātathyān guṇān āhuḥ samāgatāḥ //
MBh, 12, 49, 50.1 ye te yayātipatane yajñe santaḥ samāgatāḥ /
MBh, 12, 51, 17.2 ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya //
MBh, 12, 59, 93.1 atha devāḥ samāgamya viṣṇum ūcuḥ prajāpatim /
MBh, 12, 106, 4.3 amogham idam adyāstu tvayā saha samāgatam //
MBh, 12, 138, 42.2 samāgacchanti tān buddhvā niyacchecchamayed api //
MBh, 12, 193, 12.3 viṣṇuḥ sahasraśīrṣaśca devo 'cintyaḥ samāgamat //
MBh, 12, 203, 41.1 svapnayoge yathaivātmā pañcendriyasamāgataḥ /
MBh, 12, 224, 41.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ //
MBh, 12, 231, 27.2 yaḥ sahasraṃ samāgacched yathā bāṇo guṇacyutaḥ //
MBh, 12, 253, 35.2 ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 272, 17.2 gandharvāśca vimānāgryair apsarobhiḥ samāgaman //
MBh, 12, 273, 47.1 tāstu sarvāḥ samāgamya brahmāṇam amitaujasam /
MBh, 12, 274, 10.2 apsarogaṇasaṃghāśca samājagmur anekaśaḥ //
MBh, 12, 274, 19.2 gamanāya samāgamya buddhim āpedire tadā //
MBh, 12, 296, 13.2 kevalena samāgamya vimukto 'tmānam āpnuyāt //
MBh, 12, 311, 16.1 tatra śakrapurogāśca lokapālāḥ samāgatāḥ /
MBh, 12, 314, 28.2 yathopajoṣaṃ taiścāpi samāgacchanmahāmuniḥ //
MBh, 12, 323, 49.1 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ /
MBh, 12, 324, 11.2 kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ //
MBh, 12, 326, 90.1 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu /
MBh, 12, 326, 106.1 ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ /
MBh, 12, 326, 109.2 merau samāgatā devāḥ śrāvitāścedam uttamam //
MBh, 12, 327, 17.1 etān samāgatān sarvān pañca śiṣyān damānvitān /
MBh, 12, 331, 16.2 badarīm āśramaṃ prāpya samāgamya ca tāvṛṣī //
MBh, 12, 332, 22.2 samāgato bhagavatā saṃjalpaṃ kṛtavān yathā //
MBh, 13, 10, 39.1 atha śūnye purodhāstu saha rājñā samāgataḥ /
MBh, 13, 20, 54.1 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha /
MBh, 13, 26, 35.2 samāgacchanti māghyāṃ tu prayāge bharatarṣabha //
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
MBh, 13, 106, 39.2 sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ /
MBh, 13, 127, 14.2 bhāvāśca sarve nyagbhūtāstatraivāsan samāgatāḥ //
MBh, 13, 145, 26.1 tata ūcur mahātmāno devāḥ sarve samāgatāḥ /
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 13, 154, 16.2 kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ //
MBh, 14, 6, 11.1 devarṣiṇā samāgamya nāradena sa pārthivaḥ /
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 86, 22.2 samājagmur munigaṇā bahavo brahmavādinaḥ //
MBh, 14, 86, 23.2 samājagmuḥ saśiṣyāṃstān pratijagrāha kauravaḥ //
MBh, 14, 88, 1.2 samāgatān vedavido rājñaśca pṛthivīśvarān /
MBh, 14, 92, 17.2 samāgataśca vipraistvaṃ tattvato vaktum arhasi //
MBh, 14, 94, 12.2 ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ //
MBh, 15, 1, 20.1 ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ /
MBh, 15, 13, 12.1 brāhmaṇāṃśca mahīpālān nānādeśasamāgatān /
MBh, 15, 13, 13.2 kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ //
MBh, 15, 16, 3.1 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ /
MBh, 15, 31, 4.1 tatastatra samājagmustāpasā vividhavratāḥ /
MBh, 15, 32, 2.1 tāpasaiśca mahābhāgair nānādeśasamāgataiḥ /
MBh, 15, 32, 17.1 evaṃ sa rājā kuruvṛddhavaryaḥ samāgatastair naradevaputraiḥ /
MBh, 15, 34, 21.1 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ /
MBh, 15, 34, 24.1 samāgatastato vyāsaḥ śatayūpādibhir vṛtaḥ /
MBh, 15, 39, 20.2 sahito muniśārdūlair gandharvaiśca samāgataiḥ //
MBh, 15, 40, 1.3 vyāsam abhyagaman sarve ye tatrāsan samāgatāḥ //
MBh, 15, 41, 1.2 tataste bharataśreṣṭhāḥ samājagmuḥ parasparam /
MBh, 15, 41, 3.2 bhrātā bhrātrā sakhā caiva sakhyā rājan samāgatāḥ //
MBh, 15, 41, 4.2 saṃpraharṣāt samājagmur draupadeyāṃśca sarvaśaḥ //
MBh, 15, 41, 7.1 evaṃ samāgatāḥ sarve gurubhir bāndhavaistathā /
MBh, 15, 41, 9.2 parasparaṃ samāgamya yodhānāṃ bharatarṣabha //
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 45, 36.1 tatastapovane tasmin samājagmustapodhanāḥ /
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
MBh, 16, 5, 24.1 tato devair ṛṣibhiścāpi kṛṣṇaḥ samāgataścāraṇaiścaiva rājan /
MBh, 18, 1, 18.1 samāgaccha yathānyāyaṃ rājñā duryodhanena vai /
MBh, 18, 3, 3.2 samāgateṣu deveṣu vyagamat tat tamo nṛpa //
MBh, 18, 3, 8.1 sarve tatra samājagmuḥ siddhāśca paramarṣayaḥ /
Manusmṛti
ManuS, 2, 127.2 vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //
ManuS, 7, 92.2 nāyudhyamānaṃ paśyantaṃ na pareṇa samāgatam //
ManuS, 7, 148.1 yasya mantraṃ na jānanti samāgamya pṛthagjanāḥ /
ManuS, 8, 408.2 tad dāśair eva dātavyaṃ samāgamya svato 'ṃśataḥ //
Rāmāyaṇa
Rām, Bā, 1, 48.1 hanumadvacanāc caiva sugrīveṇa samāgataḥ /
Rām, Bā, 12, 15.2 tataḥ sarve samāgamya vasiṣṭham idam abruvan //
Rām, Bā, 14, 16.2 brahmaṇā ca samāgamya tatra tasthau samāhitaḥ //
Rām, Bā, 17, 30.1 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ /
Rām, Bā, 28, 4.2 samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame //
Rām, Bā, 29, 7.1 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate /
Rām, Bā, 48, 8.1 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 9.1 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 13.2 lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ //
Rām, Bā, 49, 9.2 yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān //
Rām, Bā, 58, 11.1 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam /
Rām, Bā, 62, 16.1 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ /
Rām, Bā, 74, 18.1 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ /
Rām, Bā, 75, 18.1 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ /
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 14, 24.1 sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya /
Rām, Ay, 32, 7.2 ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane //
Rām, Ay, 44, 11.2 saha saumitriṇā rāmaḥ samāgacchad guhena saḥ //
Rām, Ay, 59, 5.2 tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan //
Rām, Ay, 64, 2.1 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ /
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 84, 5.1 samāgamya vasiṣṭhena bharatenābhivāditaḥ /
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 103, 5.1 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ /
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ay, 107, 16.1 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ /
Rām, Ay, 110, 43.2 viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ //
Rām, Ār, 4, 26.1 samāgamya gamiṣyāmi tridivaṃ devasevitam /
Rām, Ār, 5, 1.1 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ /
Rām, Ār, 6, 19.1 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān /
Rām, Ār, 9, 10.1 sarvair eva samāgamya vāg iyaṃ samudāhṛtā /
Rām, Ār, 10, 13.2 abruvan vacanaṃ sarve parasparasamāgatāḥ /
Rām, Ār, 33, 38.1 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā /
Rām, Ār, 68, 13.2 adrohāya samāgamya dīpyamāne vibhāvasau //
Rām, Ki, 9, 20.2 tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ //
Rām, Ki, 10, 6.1 balād asmi samāgamya mantribhiḥ puravāsibhiḥ /
Rām, Ki, 17, 16.2 tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ //
Rām, Ki, 17, 21.2 mām ihāpratiyudhyantam anyena ca samāgatam //
Rām, Ki, 27, 41.1 api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam /
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 30, 37.1 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau /
Rām, Ki, 38, 35.2 sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā //
Rām, Ki, 47, 22.1 te vicintya punaḥ khinnā viniṣpatya samāgatāḥ /
Rām, Ki, 52, 29.2 adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān //
Rām, Ki, 63, 12.2 harivṛddhaiḥ samāgamya punar mantram amantrayat //
Rām, Ki, 66, 28.1 tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ /
Rām, Su, 10, 9.2 gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ //
Rām, Su, 11, 22.1 kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ /
Rām, Su, 25, 17.2 śuklamālyāmbaradharo lakṣmaṇena samāgataḥ /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 56, 93.1 māṃ ca dṛṣṭvā vane tasmin samāgamya tatastataḥ /
Rām, Su, 60, 7.1 utpatya ca tataḥ sarve vanapālān samāgatāḥ /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 24, 31.2 samāgamya pariṣvaktā tasyorasi mahorasaḥ //
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 33, 10.1 vānarendrastu sugrīvaḥ praghasena samāgataḥ /
Rām, Yu, 33, 12.2 rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau //
Rām, Yu, 35, 26.2 samāgatā vāyusutapramukhyā viṣādam ārtāḥ paramaṃ ca jagmuḥ //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 77, 12.2 hatāḥ sarve samāgamya rākṣasā baladarpitāḥ //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Yu, 105, 3.1 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ /
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 111, 16.1 atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ /
Rām, Yu, 111, 28.2 śṛṅgaverapuraṃ caitad guho yatra samāgataḥ //
Rām, Yu, 114, 28.2 ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ //
Rām, Yu, 114, 43.1 sa śakreṇa samāgamya yamena varuṇena ca /
Rām, Yu, 114, 44.1 sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ /
Rām, Utt, 8, 19.2 svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ //
Rām, Utt, 15, 6.1 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe /
Rām, Utt, 27, 3.2 abravīt tatra tān devān sarvān eva samāgatān //
Rām, Utt, 38, 2.2 hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ //
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 75, 15.1 yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ /
Rām, Utt, 87, 5.2 rājānaśca naravyāghrāḥ sarva eva samāgatāḥ //
Rām, Utt, 87, 6.2 samājagmur mahātmānaḥ sarva eva kutūhalāt //
Rām, Utt, 87, 7.2 sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ //
Rām, Utt, 87, 8.1 tathā samāgataṃ sarvam aśmabhūtam ivācalam /
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 88, 9.1 sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī /
Rām, Utt, 89, 13.2 samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire //
Rām, Utt, 91, 4.1 śrutvā tu bharataṃ prāptaṃ gandharvāste samāgatāḥ /
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //
Rām, Utt, 98, 19.1 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ /
Rām, Utt, 100, 16.2 lokān sāṃtānikān nāma yāsyantīme samāgatāḥ //
Saṅghabhedavastu
SBhedaV, 1, 39.1 antarhite pṛthivīrase te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 42.1 evaṃ te sattvā antarhite gautamā pṛthivīrase saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 50.1 antarhite pṛthivīparpaṭake te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 53.1 evam eva te sattvā antarhite pṛthivīparpaṭake saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 61.1 antarhitāyāṃ vanalatāyāṃ te sattvāḥ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 62.1 evaṃ cāhur apaihi purastād apaihi purastād iti [... au1 letterausjhjh] evam eva te sattvā antarhitāyāṃ vanalatāyāṃ saṃgamya samāgamya śocanti klāmyanti paridevante //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
AgniPur, 10, 31.1 bharadvājaṃ namaskṛtya nandigrāmaṃ samāgataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 3.1 sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ /
AHS, Nidānasthāna, 14, 6.2 kuṣṭhāni saptadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 23.2 vidyāsthānam idaṃ śrutvā avantideśāt samāgatau //
Daśakumāracarita
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 1, 2, 20.1 bhramaṃśca viśālopaśalye kamapyākrīḍamāsādya tatra viśaśramiṣur āndolikārūḍhaṃ ramaṇīsahitamāptajanaparivṛtamudyāne samāgatamekaṃ puruṣamapaśyat /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 24.4 sahasā samāgacchata /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 23.1 tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 2, 349.1 nṛpatipathe ca samāgatya rakṣikapuruṣairagṛhye //
DKCar, 2, 6, 217.1 parijanaśca bhūyānarthavaśātsamājagāma //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Harivaṃśa
HV, 3, 15.3 samāgatā mahāvīryā nāradas tān uvāca ha //
HV, 3, 47.2 hitārthaṃ sarvalokānāṃ samāgamya parasparam //
HV, 5, 27.1 samāgamya tadā vainyam abhyaṣiñcan narādhipam /
HV, 18, 30.2 śrāvayethāḥ samāgamya brahmadattam akalmaṣam //
Harṣacarita
Harṣacarita, 1, 184.1 atha gaṇarātrāpagame nivartamānas tenaiva vartmanā taṃ deśaṃ samāgatya tathaiva nivāritaparijanaśchatradhāradvitīyo vikukṣir ḍuḍhauke //
Kirātārjunīya
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 28.1 tad brūta vatsāḥ kim itaḥ prārthayadhve samāgatāḥ /
KumSaṃ, 3, 29.2 sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām //
KumSaṃ, 8, 59.2 tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 256.1 uttameṣu samasteṣu abhiśāpe samāgate /
Kāvyālaṃkāra
KāvyAl, 3, 6.2 devī samāgamad dharmamaskariṇyatirohitā //
Kūrmapurāṇa
KūPur, 1, 4, 34.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
KūPur, 1, 13, 61.2 śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham //
KūPur, 1, 14, 28.2 samāgatān brāhmaṇāṃstān dakṣasāhāyyakāriṇaḥ //
KūPur, 1, 15, 34.2 imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt //
KūPur, 1, 15, 42.1 asmākamavyayo nūnaṃ tatsuto vā samāgataḥ /
KūPur, 1, 15, 64.2 samāgato 'smadbhavanamidānīṃ kālacoditaḥ //
KūPur, 1, 15, 139.2 samāgamyopatasthustaṃ bhānumantamiva dvijāḥ //
KūPur, 1, 15, 146.2 samāgataṃ daityasainyam īśadarśanavāñchayā //
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 15, 211.1 vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam /
KūPur, 1, 16, 18.1 dṛṣṭvā samāgataṃ viṣṇumaditirbhaktisaṃyutā /
KūPur, 1, 16, 47.2 brahmarṣayaḥ samājagmuryajñavāṭaṃ mahātmanaḥ //
KūPur, 1, 19, 31.1 ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ /
KūPur, 1, 20, 41.2 mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā //
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 1, 24, 18.1 eṣa dhātā vidhātā ca samāgacchati sarvagaḥ /
KūPur, 1, 25, 44.1 tataḥ sa bhagavān kṛṣṇo mārkaṇḍeyaṃ samāgatam /
KūPur, 1, 31, 29.1 tena karmavipākena deśametaṃ samāgataḥ /
KūPur, 1, 32, 6.2 draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram //
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 37, 1.3 samāgatā mahābhāgā yamunā yatra nimnagā //
KūPur, 2, 1, 37.2 imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta //
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 34, 47.2 nanarta harṣavegena jñātvā rudraṃ samāgatam //
KūPur, 2, 35, 15.1 vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
KūPur, 2, 37, 8.2 dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ //
KūPur, 2, 37, 34.1 dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
KūPur, 2, 37, 104.1 dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
Laṅkāvatārasūtra
LAS, 2, 169.2 tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ /
Liṅgapurāṇa
LiPur, 1, 17, 47.1 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ /
LiPur, 1, 20, 10.1 caturvaktro viśālākṣaḥ samāgamya yadṛcchayā /
LiPur, 1, 20, 65.2 samāgato bhavānīśo hyanādiścāntakṛtprabhuḥ //
LiPur, 1, 34, 10.2 matsamīpaṃ samāgamya na bhūyo vinivartate //
LiPur, 1, 57, 35.2 ṛtavaḥ ṣaṭ smṛtāḥ sarve samāgacchanti pañcadhā //
LiPur, 1, 62, 30.1 samāgataṃ vilokyātha ko'sāvityeva cintayan /
LiPur, 1, 63, 5.1 nāradaḥ prāha haryaśvān dakṣaputrān samāgatān /
LiPur, 1, 71, 17.1 samāgatāni caitāni yo hanyādbhagavaṃstadā /
LiPur, 1, 71, 119.3 atha sabrahmakā devāḥ sendropendrāḥ samāgatāḥ //
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 98, 6.2 samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ //
LiPur, 1, 101, 33.1 ratyā samaṃ samāgamya namaskṛtya kṛtāñjaliḥ /
LiPur, 1, 102, 30.1 ko'yam atreti saṃmantrya cukṣubhuś ca samāgatāḥ /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 3, 33.2 tato rājñaḥ samādeśāccārāstatra samāgatāḥ //
LiPur, 2, 3, 55.2 gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ //
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
Matsyapurāṇa
MPur, 5, 5.2 nāradaḥ prāha haryaśvāndakṣaputrānsamāgatān //
MPur, 27, 2.1 sarva eva samāgamya śatakratumathābruvan /
MPur, 30, 15.2 kena cārthena nṛpate hy enaṃ deśaṃ samāgataḥ /
MPur, 31, 25.1 sa samāgamya śarmiṣṭhāṃ yathākāmamavāpya ca /
MPur, 47, 207.2 samāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha //
MPur, 93, 53.3 etāstvāmabhiṣiñcantu dharmapatnyaḥ samāgatāḥ //
MPur, 103, 12.2 kuntī ca draupadī caiva ye ca tatra samāgatāḥ /
MPur, 104, 19.2 samāgatā mahābhāgā yamunā tatra nimnagā /
MPur, 120, 43.2 tena rājansamāgamya kṛtakṛtyo bhaviṣyasi //
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 141, 5.1 yadā candraśca sūryaśca nakṣatrāṇāṃ samāgatau /
MPur, 141, 43.1 uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau /
MPur, 141, 46.1 samāgamya lavau dvau tu madhyāhnānnipatanraviḥ /
MPur, 143, 6.2 tasyāśvamedhe vitate samājagmurmaharṣayaḥ //
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 154, 310.2 te samāgamya munayaḥ sarve samuditāstataḥ //
MPur, 172, 46.1 devāḥ prītiṃ samājagmuḥ prāśyāmṛtamivottamam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.1 māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
Tantrākhyāyikā
TAkhy, 2, 87.1 tathā ca vṛtte bhartāsyāḥ samāgataḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
Viṣṇupurāṇa
ViPur, 1, 2, 51.2 nāśaknuvan prajāḥ sraṣṭum asamāgamya kṛtsnaśaḥ //
ViPur, 1, 13, 44.3 samāgamya tadā vainyam abhyaṣiñcan narādhipam //
ViPur, 1, 15, 127.2 samavāyīkṛtāḥ sarve samāgamya parasparam //
ViPur, 1, 18, 31.1 atibhīmā samāgamya pādanyāsakṣatakṣitiḥ /
ViPur, 3, 18, 60.1 samāgamya yathānyāyaṃ dampatī tau yathāvidhi /
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir vā samāgataḥ /
YāSmṛ, 3, 252.1 cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 19.2 sa eṣa bhagavān kālaḥ sarveṣāṃ naḥ samāgataḥ //
BhāgPur, 1, 19, 23.1 samāgatāḥ sarvata eva sarve vedā yathā mūrtidharāstripṛṣṭhe /
BhāgPur, 4, 10, 29.2 niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ //
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 11, 6, 33.2 vilokya bhagavān āha yaduvṛddhān samāgatān //
Bhāratamañjarī
BhāMañj, 1, 407.1 vṛtā snuṣeti vacasā tāṃ bhajasva samāgatām /
BhāMañj, 5, 323.1 atrāntare samājagmurnāradādyā maharṣayaḥ /
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 456.1 atrāntare punaḥ karṇaḥ samāgatya vṛkodaram /
BhāMañj, 8, 130.1 yudhiṣṭhirastaṃ vijñāya karṇaṃ hatvā samāgatam /
BhāMañj, 10, 7.1 garjadgajarathānīkaiḥ pārthānvīkṣya samāgatān /
Garuḍapurāṇa
GarPur, 1, 143, 13.1 ayodhyāṃ tu samāgatya rājyaṃ kuru mahāmate /
GarPur, 1, 143, 27.2 pratīcīmuttarāṃ prācīṃ diśaṃ gatvā samāgatāḥ //
GarPur, 1, 164, 6.2 kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ //
Gītagovinda
GītGov, 11, 18.1 sā mām drakṣyati vakṣyati smarakathām pratyaṅgam āliṅganaiḥ prītim yāsyati raṃsyate sakhi samāgatya iti cintākulaḥ /
Hitopadeśa
Hitop, 2, 90.19 atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ /
Hitop, 2, 119.4 anantaraṃ tasya bhartā gopo goṣṭhāt samāgataḥ /
Hitop, 2, 119.6 tathā tenānuṣṭhite gopena gṛham āgatya pṛṣṭhākena kāryeṇa daṇḍanāyakaḥ samāgatyātra sthitaḥ /
Hitop, 2, 124.2 tataḥ siṃho 'pi kṣudhāpīḍitaḥ kopāt tam uvāca kutas tvaṃ vilambya samāgato 'si /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 3, 4.11 pṛṣṭaś ca kas tvam kutaḥ samāgato 'si /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Kathāsaritsāgara
KSS, 2, 3, 15.1 tatastuṣṭaḥ samāgatya buddhadattena mantriṇā /
KSS, 2, 6, 25.2 mene kṛtārthamātmānaṃ svajanena samāgatam //
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 4, 3, 79.2 samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 197.2 tathā saṃrakṣayed vāri śaratkāle samāgate //
Rasārṇava
RArṇ, 17, 143.0 tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //
Skandapurāṇa
SkPur, 11, 39.3 sa tvāṃ svayaṃ samāgamya ihaiva varayiṣyati //
SkPur, 13, 8.2 vijñāpitastena mahīdhrarājñā pitāmahastatra samājagāma //
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 107.2 śuśubhuḥ kāryamuddiśya vṛddhā iva samāgatāḥ //
SkPur, 23, 31.2 nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
Tantrāloka
TĀ, 3, 42.2 ataḥ sthitaḥ sparśavarastadindriye samāgataḥ sanviditas tathākriyaḥ //
TĀ, 21, 27.2 karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasād ekībhāvyaṃ svajālavaśīkṛtaiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 23.3 candrabījaṃ samuccārya ādyaṃ vahnisamāgatam //
Ānandakanda
ĀK, 1, 12, 130.2 tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam //
ĀK, 1, 12, 131.1 samāgacchālaye divye kanyāpañcaśatākule /
ĀK, 1, 14, 8.2 mamāntikaṃ samājagmuḥ stuvanto dīnamānasāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 33.1 pratāpya lokānakhilāṃstato'sau samāgataḥ padmayoniṃ dadarśa /
Śukasaptati
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Śusa, 11, 9.1 tataḥ sa tadantikamāgatya jagāda bhadre kiṃ vidheyam sāha tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
Śusa, 11, 9.10 sa dhavalo nāma mama milanārthaṃ samāgamat /
Śusa, 11, 9.16 tatastenoktam tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
Śusa, 12, 2.4 tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat /
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śusa, 15, 6.15 tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 20, 2.8 yāvatsā nadītīre tatra samāgatā tayā ca tāvaddṛṣṭaḥ /
Śusa, 21, 2.8 sā śrīvatsāya vaṇije kāntipurīsamāgatāya dattā /
Śusa, 21, 2.12 rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śusa, 23, 42.5 tanmayā jñātam paramadhunā sa samāgacchatu /
Śusa, 24, 2.6 iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
Śusa, 24, 2.11 rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
Śusa, 25, 2.3 tasmineva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śyainikaśāstra
Śyainikaśāstra, 7, 11.2 svāvāsāya samāgacchet kathāḥ kurvan pṛthagvidhāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 7.1 tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha /
GokPurS, 10, 45.1 tataḥ prasanno bhagavān narasiṃhaḥ samāgamat /
GokPurS, 10, 82.3 āryā śṛṅgāt samāgamya durgādevī nṛpottama //
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 11.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 15.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
KaṭhĀ, 3, 2, 18.0 tena mā samara iti mā sambādhe samāgamāmety evaitad āha //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 71.1 tena khalu punaḥ samayena bhagavatā śākyamuninā ye nirmitāstathāgatāḥ pūrvasyāṃ diśi sattvānāṃ dharmaṃ deśayanti sma gaṅgānadīvālukopameṣu buddhakṣetrakoṭīnayutaśatasahasreṣu te sarve samāgatā daśabhyo digbhyaḥ //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 40.2 āhāyaṃ dharmarājaste darśanārthaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 9.1 pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.3 anye ca śatasāhasrā atra siddhiṃ samāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 66.2 sarve samāgatāstāṃ vai paśyanti hyamareśvare //
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 26, 85.2 praviśyākathayaddevyai nārado 'yaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 3.2 upāviśantu te sarve ye kecana samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 65.1 mamādya divaso dhanyo yasmād atra samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 12.1 jaigīṣavyaḥ śatānīkaḥ sarva eva samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 5.1 sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 18.1 tadbrūta vatsāḥ kimitaḥ prārthayadhvaṃ samāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 115.1 riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 21.2 dṛṣṭvā samāgatān devān ṛṣīṃścaiva mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 1.3 tatra devaiḥ samāgatya toṣitaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 15.2 mukhyaścedipatistatra damaghoṣaḥ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 23.1 nimantritāstu te sarve samājagmur yathākramam /
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
SkPur (Rkh), Revākhaṇḍa, 155, 85.1 bhuktvā samāgatā hyatra te yāsyantyantyajāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 172, 4.2 brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 38.3 samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 209, 24.1 dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 124.1 samāgatajanānandī śakaṭoccāṭakārakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //