Occurrences

Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 2, 11.0 yathā samādiṣṭam ity aparam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 2.0 tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta //
DrāhŚS, 14, 4, 7.0 lokaṃpṛṇāsūpadhīyamānāsu brāhmaṇaṃ tatra samādiśya yathārthaṃ syāditi śāṇḍilyaḥ //
Kauśikasūtra
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 28.0 tathā samādiṣṭe 'dhyāpayati //
ĀpDhS, 1, 13, 13.0 samādiṣṭam adhyāpayantaṃ yāvad adhyayanam upasaṃgṛhṇīyāt //
Carakasaṃhitā
Ca, Indr., 11, 9.2 yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṃ samādiśet //
Mahābhārata
MBh, 1, 25, 8.1 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai /
MBh, 1, 39, 25.2 te takṣakasamādiṣṭāstathā cakrur bhujaṃgamāḥ /
MBh, 1, 202, 12.1 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ /
MBh, 1, 217, 1.23 tenāpi ca samādiṣṭastaddhi pāṇḍaravigrahaḥ /
MBh, 3, 63, 24.1 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava /
MBh, 3, 67, 10.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 68, 14.2 tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam //
MBh, 3, 72, 19.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 163, 9.2 bhavatā ca samādiṣṭas tapase prasthito vanam //
MBh, 4, 30, 22.2 śatānīkastu pārthebhyo rathān rājan samādiśat /
MBh, 4, 32, 25.2 yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ /
MBh, 4, 32, 48.1 tatastadvacanānmatsyo dūtān rājā samādiśat /
MBh, 4, 38, 2.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara /
MBh, 5, 47, 22.1 tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ /
MBh, 5, 160, 28.1 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ /
MBh, 5, 161, 8.2 draupadeyāṃśca pañcabhyastrigartebhyaḥ samādiśat //
MBh, 6, 15, 22.2 duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan //
MBh, 6, 85, 17.2 duryodhanasamādiṣṭān rājñaḥ sarvān samabhyayuḥ //
MBh, 6, 110, 29.2 duryodhanasamādiṣṭau taṃ deśam upajagmatuḥ //
MBh, 7, 24, 7.1 ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ /
MBh, 7, 68, 32.1 duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ /
MBh, 7, 91, 13.2 duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ /
MBh, 7, 102, 26.2 kaśmalaṃ prāviśad rājā bahu tatra samādiśan //
MBh, 7, 112, 20.1 duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa /
MBh, 7, 158, 22.1 evaṃ bhīmaṃ samādiśya svarathe samupāviśat /
MBh, 8, 35, 6.1 te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ /
MBh, 8, 55, 30.2 samādiśad raṇe sarvān hata bhīmam iti sma ha /
MBh, 12, 29, 102.2 śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat //
MBh, 12, 41, 9.2 viduraṃ buddhisampannaṃ prītimān vai samādiśat //
MBh, 12, 41, 14.1 sahadevaṃ samīpasthaṃ nityam eva samādiśat /
MBh, 12, 59, 93.2 eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa //
MBh, 12, 69, 51.2 prapāśca vipaṇīścaiva yathoddeśaṃ samādiśet //
MBh, 12, 218, 33.2 brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 13, 52, 34.1 tataḥ sa bhagavān vipraḥ samādiśya narādhipam /
MBh, 14, 9, 12.3 indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam //
MBh, 14, 10, 25.2 evam uktastvāṅgirasena śakraḥ samādideśa svayam eva devān /
MBh, 14, 18, 4.1 yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ /
Manusmṛti
ManuS, 1, 91.1 ekam eva tu śūdrasya prabhuḥ karma samādiśat /
Rāmāyaṇa
Rām, Bā, 8, 14.2 samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet //
Rām, Bā, 66, 3.1 janakena samādiṣṭāḥ sacivāḥ prāviśan purīm /
Rām, Bā, 67, 1.1 janakena samādiṣṭā dūtās te klāntavāhanāḥ /
Rām, Ār, 42, 1.1 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ /
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 42, 19.2 amātyaputrān ativīryavikramān samādideśāśu niśācareśvaraḥ //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 58.2 athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān //
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Yu, 48, 17.2 te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ //
Rām, Yu, 49, 35.1 rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 32.1 tataḥ snehadinehoktaṃ tasyācāraṃ samādiśet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 103.2 āvāsaḥ kriyatāṃ vadhvā iti śiṣyān samādiśat //
BKŚS, 5, 169.1 tair uktaṃ na samādiṣṭā vasiṣṭhena vayaṃ tataḥ /
BKŚS, 18, 178.1 evamādi samādiśya dattvā caudanamallakam /
BKŚS, 20, 313.1 mātarau putra paśyeti samādiṣṭo mahībhujā /
Daśakumāracarita
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 113.0 śrutvā caitatprītiyuktaḥ samādikṣat kṣitīśvaraḥ kriyatāṃ kulocitaḥ saṃskāraḥ //
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 69.1 eṣa hi devatāsamādiṣṭo vidhiḥ //
Divyāvadāna
Divyāv, 17, 203.1 rājā samādiśati na mama rājye vastavyam //
Kumārasaṃbhava
KumSaṃ, 1, 50.2 samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya //
KumSaṃ, 1, 58.2 ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām //
Kātyāyanasmṛti
KātySmṛ, 1, 88.2 mudrāṃ vā nikṣipet tasmin puruṣaṃ vā samādiśet //
Kūrmapurāṇa
KūPur, 1, 38, 12.2 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat //
Liṅgapurāṇa
LiPur, 1, 46, 21.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
LiPur, 1, 67, 6.1 śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā /
LiPur, 1, 85, 14.1 iti tena samādiṣṭaḥ pañcavaktradharo hyaham /
LiPur, 1, 86, 66.2 netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ samādiśet //
Matsyapurāṇa
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 154, 390.2 vibho samādiśa draṣṭumavagantum ihārhasi /
Suśrutasaṃhitā
Su, Sū., 45, 95.2 vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet //
Su, Ka., 8, 22.1 ye 'nye teṣāṃ viśeṣāstu tūrṇaṃ teṣāṃ samādiśet /
Sūryasiddhānta
SūrSiddh, 1, 7.1 ity uktvāntardadhe devaḥ samādiśyāṃśam ātmanaḥ /
Viṣṇupurāṇa
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 1, 14, 48.2 yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam //
ViPur, 2, 1, 14.1 dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat /
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 18, 11.2 samādiśya tato gopānakrūro 'pi sakeśavaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 3, 21, 37.1 tasmin sudhanvann ahani bhagavān yat samādiśat /
BhāgPur, 4, 19, 39.2 itthaṃ sa lokaguruṇā samādiṣṭo viśāmpatiḥ /
BhāgPur, 8, 6, 26.2 iti devān samādiśya bhagavān puruṣottamaḥ /
BhāgPur, 10, 2, 6.2 yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat //
Bhāratamañjarī
BhāMañj, 1, 120.2 samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa //
BhāMañj, 1, 966.1 smṛtvā tamardharātre ca nijaṃ sūdaṃ samādiśat /
BhāMañj, 1, 970.2 samādiśattathādiṣṭo viśvāmitreṇa rākṣasaḥ //
BhāMañj, 5, 80.1 iti bhartrā samādiṣṭā paulomī channacāriṇī /
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
BhāMañj, 13, 155.2 yathārthanāmnīṃ tanayāṃ sukumārīṃ samādiśat //
BhāMañj, 13, 1646.2 vaivasvatasamādiṣṭaistatra dāsyasi me gajam //
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //
BhāMañj, 17, 29.1 iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
Hitopadeśa
Hitop, 3, 102.22 yadā ca rājā svayaṃ samādiśati tadā svagṛham api yāti /
Kathāsaritsāgara
KSS, 1, 4, 104.2 suvarṇakoṭimetasmai dāpayeti samādiśat //
KSS, 1, 5, 38.1 tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat /
KSS, 1, 6, 103.2 ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā //
KSS, 2, 3, 17.1 iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
KSS, 2, 4, 129.2 samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam //
KSS, 3, 2, 91.2 tayaiva ca samādiṣṭais tanmahattarakaiḥ saha //
KSS, 3, 4, 264.2 tadā senāpatiṃ rājā nijamevaṃ samādiśat //
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 4, 1, 50.2 brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat //
KSS, 4, 1, 143.2 prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat //
KSS, 4, 2, 117.2 samādiśyata tenaivaṃ svapne devena tuṣyatā //
KSS, 4, 3, 39.1 sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
KSS, 5, 1, 52.1 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
KSS, 5, 1, 112.2 mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat //
KSS, 5, 2, 123.1 tataḥ sa rājā mallasya yuddhe tasya samādiśat /
KSS, 5, 3, 62.2 mānuṣaḥ putri bhartā te bhaviteti samādiśat //
KSS, 6, 1, 104.2 mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat //
Narmamālā
KṣNarm, 1, 45.2 samādiśyāviśaccāśu niyoginibiḍāṃ sabhām //
Rasaratnasamuccaya
RRS, 8, 45.2 capalo'yaṃ samādiṣṭo vārttikair nāgasambhavaḥ //
RRS, 10, 58.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Rasendracūḍāmaṇi
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Tantrāloka
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 17, 48.2 śivābhimānasaṃrabdho gururevaṃ samādiśet //
TĀ, 26, 8.2 śeṣavṛttyā samādeśyas tadvighnādipraśāntaye //
Ānandakanda
ĀK, 1, 3, 40.1 hunediti samādiśya sāmayācārikaṃ bhajet /
ĀK, 1, 25, 54.1 capalo'yaṃ samādiṣṭo vārtikairnāgasambhavaḥ /
ĀK, 1, 26, 231.2 gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
Haribhaktivilāsa
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 70.2 rāmacandrasamādiṣṭanalasaṃcayasaṃcitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 48.1 tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat /