Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 29, 15.1 sa tena paramāstreṇa mānavena samāhitaḥ /
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 45, 14.1 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam /
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Ay, 46, 66.1 tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ay, 108, 24.1 abhinandya samāpṛcchya samādhāya ca rāghavam /
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ki, 24, 2.2 yad atrānantaraṃ kāryaṃ tat samādhātum arhatha //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 44, 5.2 karma cāpi samādheyaṃ deśakālavirodhitam //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 59, 5.2 samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Yu, 59, 82.2 jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe //
Rām, Yu, 77, 3.1 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ /
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 28, 24.1 nānāvādyāni vādyanta stutayaśca samāhitāḥ /
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /