Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Rasamañjarī
Rasendrasārasaṃgraha
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 10, 3, 4.2 tān ā dhehi samāhite 'gnau sūryābhicakṣaṇe //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 8.2 etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ //
AVŚ, 6, 76, 1.1 ya enaṃ pariṣīdanti samādadhati cakṣase /
AVŚ, 6, 76, 3.1 yo asya samidhaṃ veda kṣatriyeṇa samāhitām /
AVŚ, 10, 6, 35.1 etam idhmaṃ samāhitaṃ juṣāṇo agne prati harya homaiḥ /
AVŚ, 10, 7, 11.2 ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 13.1 yasya trayastriṃśad devā aṅge sarve samāhitāḥ /
AVŚ, 10, 7, 15.1 yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite /
AVŚ, 10, 7, 15.2 samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 22.1 yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ /
AVŚ, 10, 7, 29.2 skambha tvā veda pratyakṣam indre sarvaṃ samāhitam //
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 7, 2.1 ucchiṣṭe dyāvāpṛthivī viśvaṃ bhūtaṃ samāhitam /
AVŚ, 11, 7, 8.2 utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ //
AVŚ, 11, 7, 9.2 dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ //
AVŚ, 13, 1, 50.1 satye anyaḥ samāhito 'psv anyaḥ samidhyate /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 26.2 yasmin bhūtaṃ ca bhavyaṃ ca sarve lokās samāhitāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 6.3 sarvāḥ samṛddhīr ṛddhayo hiraṇye 'smin samāhitāḥ svāhā /
BhārGS, 2, 27, 4.2 yasmin bhūtaṃ ca bhavyaṃ ca viśve devāḥ samāhitāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 35.1 tad yathānaḥ susamāhitam utsarjaṃ yāyād evam evāyaṃ śārīra ātmā prājñenātmanānvārūḍha utsarjaṃ yāti /
Chāndogyopaniṣad
ChU, 8, 1, 3.2 ubhe 'smin dyāvāpṛthivī antar eva samāhite /
ChU, 8, 1, 3.4 yac cāsyehāsti yac ca nāsti sarvaṃ tad asmin samāhitam iti //
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 1, 5.3 etat satyaṃ brahmapuram asmin kāmāḥ samāhitāḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 6, 8.0 oṣadhayaḥ sumanaso bhūtvāsyāṃ vīryaṃ samādhatteyaṃ karma kariṣyatītyutthāpya tṛṇaiḥ paridhāyāhṛtya vaihāyasīṃ nidadhyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
Jaiminīyabrāhmaṇa
JB, 1, 89, 23.0 yajamānam eva tat svarge loke samādadhati //
Kauśikasūtra
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Khādiragṛhyasūtra
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
Kāṭhakasaṃhitā
KS, 11, 1, 81.0 aindra itarayor nābhī samādadhāti //
KS, 11, 1, 82.0 indriyam evāsmin madhyatas samādadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 14, 20.0 agniṃ samādhehi ity āha //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 11.0 agnīn samādhehīti saṃpreṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 3.1 apāṃ rasam udvayasaṃ sūrye santaṃ samāhitam /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 26.1 agnīn samādhehīty āha pravatsyan //
VārŚS, 1, 5, 4, 35.1 agnīn samādhehīty āha /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 12.0 tasminn abhijanavidyāsamudetam samāhitam saṃskartāram īpset //
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 25, 8.1 agnīn samādhehīti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 2, 3, 3.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 17.1 tad agniṃ samādhāya juhoti /
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
ŚāṅkhĀ, 8, 1, 2.0 tadu yathā śālāvaṃśe sarve 'nye vaṃśāḥ samāhitāḥ syur evam evaitasmin prāṇe sarva ātmā samāhitaḥ //
Carakasaṃhitā
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 78.2 vaśī cetaḥ samādhatte vaśī sarvaṃ nirasyati //
Ca, Cik., 1, 4, 41.2 yajñasya hi śiraśchinnaṃ punastābhyāṃ samāhitam //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 14, 9.3 ukte samāhite garbhāvetau dhārayatastadā /
MBh, 1, 32, 4.4 dharme manaḥ samādhāya snāne triṣavaṇe tathā //
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 57, 68.6 dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ /
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 70, 44.16 samādhāya mano buddhyā pratyagṛhṇājjarāṃ sutāt /
MBh, 1, 77, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantam anṛtaṃ hinasti /
MBh, 1, 99, 41.2 tasmād garbhaṃ samādhatsva bhīṣmastaṃ vardhayiṣyati //
MBh, 1, 100, 13.3 ambālikāṃ samādhāya tasyāṃ satyavatī sutam /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 113, 10.9 uddālakaṃ tapasyantaṃ niyamena samāhitam /
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 176, 29.21 kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ /
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 2, 20, 17.1 eṣa hyaindro vaijayanto guṇo nityaṃ samāhitaḥ /
MBh, 2, 50, 15.1 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā /
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 3, 22, 17.2 teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane //
MBh, 3, 37, 3.2 idam anyat samādhatsva vākyaṃ me vākyakovida //
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 38, 24.1 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite /
MBh, 3, 72, 10.3 tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam //
MBh, 3, 73, 12.2 tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat //
MBh, 3, 74, 18.2 tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ //
MBh, 3, 80, 124.2 purā yatra mahārāja ṛṣikoṭiḥ samāhitā /
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 99, 10.2 svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ //
MBh, 3, 106, 36.2 tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ //
MBh, 3, 111, 5.1 tato duhitaraṃ veśyā samādhāyetikṛtyatām /
MBh, 3, 126, 10.2 tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ /
MBh, 3, 183, 12.2 maivam atre punar brūyā na te prajñā samāhitā /
MBh, 3, 183, 25.2 adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan //
MBh, 3, 193, 26.1 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham /
MBh, 3, 203, 23.1 apānodānayor madhye prāṇavyānau samāhitau /
MBh, 3, 224, 3.2 uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam //
MBh, 3, 275, 67.2 samādhāyetikartavyaṃ duḥkhena visasarja ha //
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 48, 31.2 tathā duryodhanasyāpi sa hi rājye samāhitaḥ //
MBh, 5, 64, 12.1 yathā śrutaṃ te vadato mahātmano madhupravīrasya vacaḥ samāhitam /
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 83, 9.2 sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ //
MBh, 5, 136, 7.2 raudram astraṃ samādhāya dagdhavān astravahninā //
MBh, 5, 139, 3.1 kanyā garbhaṃ samādhatta bhāskarānmāṃ janārdana /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, BhaGī 6, 7.1 jitātmanaḥ praśāntasya paramātmā samāhitaḥ /
MBh, 6, BhaGī 12, 9.1 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram /
MBh, 6, BhaGī 17, 11.2 yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ //
MBh, 6, 89, 8.3 atibhāraṃ ca paśyāmi tatra tāta samāhitam //
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 12, 5.2 taccāntaram amogheṣau tvayi tena samāhitam //
MBh, 7, 21, 27.1 atibhāraṃ tvahaṃ manye bhāradvāje samāhitam /
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 46, 5.1 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam /
MBh, 7, 47, 28.1 śakyaṃ tvasya dhanuśchettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ /
MBh, 7, 56, 14.2 tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ //
MBh, 7, 63, 4.1 vikośān sutsarūn anye kṛtadhārān samāhitān /
MBh, 7, 73, 48.1 astre te vāruṇāgneye tābhyāṃ bāṇasamāhite /
MBh, 7, 85, 45.1 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi /
MBh, 7, 86, 15.1 evaṃ tvayi samādhāya dharmarājaṃ narottamam /
MBh, 7, 92, 37.1 suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ /
MBh, 7, 97, 52.1 atra kāryaṃ samādhatsva prāptakālam ariṃdama /
MBh, 7, 116, 30.1 so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ /
MBh, 7, 118, 18.1 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ /
MBh, 7, 163, 10.1 vṛkodarastataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ /
MBh, 7, 163, 16.2 tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ /
MBh, 7, 164, 152.1 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam /
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 172, 23.1 taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ /
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 17, 43.2 samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam /
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 34, 26.3 yuddhe manaḥ samādhāya yāhi yāhīty acodayat //
MBh, 9, 27, 20.1 iha kīrtiṃ samādhāya pretya lokān samaśnute /
MBh, 9, 27, 57.1 tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena /
MBh, 10, 3, 18.2 varṇe varṇe samādhatta ekaikaṃ guṇavattaram //
MBh, 12, 23, 13.2 balaṃ hi kṣatriye nityaṃ bale daṇḍaḥ samāhitaḥ //
MBh, 12, 26, 7.2 tānyeva kālena samāhitāni sidhyanti cedhyanti ca bhūtikāle //
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 52, 3.2 yadā vācogataṃ sarvaṃ tava vāci samāhitam //
MBh, 12, 54, 27.2 tato me vipulā buddhistvayi bhīṣma samāhitā //
MBh, 12, 56, 4.2 mokṣadharmaśca vispaṣṭaḥ sakalo 'tra samāhitaḥ //
MBh, 12, 69, 47.1 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ /
MBh, 12, 70, 5.2 tasmād devamanuṣyāṇāṃ sukhaṃ viddhi samāhitam //
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 124, 47.2 yo 'sau śiṣyatvam āgamya tvayi nityaṃ samāhitaḥ /
MBh, 12, 141, 11.1 kākola iva kṛṣṇāṅgo rūkṣaḥ pāpasamāhitaḥ /
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 161, 7.2 dharmeṇa devā divigā dharme cārthaḥ samāhitaḥ //
MBh, 12, 161, 29.1 kāmena yuktā ṛṣayastapasyeva samāhitāḥ /
MBh, 12, 178, 10.1 apānaprāṇayor madhye prāṇāpānasamāhitaḥ /
MBh, 12, 178, 14.2 nābhimadhye śarīrasya sarve prāṇāḥ samāhitāḥ //
MBh, 12, 178, 17.2 tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ //
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 188, 8.2 samādadhyānmano bhrāntam indriyaiḥ saha pañcabhiḥ //
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 188, 14.2 samādadhyāt punaśceto dhyānena dhyānayogavit //
MBh, 12, 188, 15.2 muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ //
MBh, 12, 208, 8.1 tasmāt samāhitaṃ buddhyā mano bhūteṣu dhārayet /
MBh, 12, 259, 27.1 ātmānam asamādhāya samādhitsati yaḥ parān /
MBh, 12, 264, 1.3 dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 279, 22.1 sukhaduḥkhe samādhāya pumān anyena gacchati /
MBh, 12, 308, 5.2 indriyāṇi samādhāya śaśāsa vasudhām imām //
MBh, 12, 309, 79.2 tathātmānaṃ samādadhyād bhraśyeta na punar yathā //
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 319, 27.1 tataḥ prativaco deyaṃ sarvair eva samāhitaiḥ /
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 345, 13.2 tataḥ sa viprastāṃ nāgīṃ samādhāya punaḥ punaḥ /
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 12, 349, 7.1 tasya cākleśakaraṇaṃ svastikārasamāhitam /
MBh, 13, 2, 35.2 abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe //
MBh, 13, 30, 5.1 brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ /
MBh, 13, 35, 4.2 sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat //
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 14, 30, 3.2 kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe //
MBh, 14, 71, 20.1 sahadevastu kauravya samādhāsyati buddhimān /
MBh, 14, 71, 25.2 bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat //
MBh, 15, 9, 24.2 na te śakyāḥ samādhātuṃ kathaṃcid iti me matiḥ //
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
MBh, 15, 45, 12.2 vīṭāṃ mukhe samādhāya vāyubhakṣo 'bhavanmuniḥ //
MBh, 15, 45, 28.1 ityuktvā saṃjayaṃ rājā samādhāya manastadā /
MBh, 17, 2, 7.3 samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ //
Manusmṛti
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
Rāmāyaṇa
Rām, Bā, 29, 15.1 sa tena paramāstreṇa mānavena samāhitaḥ /
Rām, Bā, 36, 11.1 devakāryam idaṃ deva samādhatsva hutāśana /
Rām, Bā, 45, 14.1 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam /
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Ay, 46, 66.1 tatas taiś coditā sā nauḥ karṇadhārasamāhitā /
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ay, 108, 24.1 abhinandya samāpṛcchya samādhāya ca rāghavam /
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ki, 24, 2.2 yad atrānantaraṃ kāryaṃ tat samādhātum arhatha //
Rām, Ki, 66, 44.1 sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 28, 43.2 śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe //
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 44, 5.2 karma cāpi samādheyaṃ deśakālavirodhitam //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 59, 5.2 samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Yu, 59, 82.2 jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe //
Rām, Yu, 77, 3.1 te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ /
Rām, Yu, 94, 7.1 kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ /
Rām, Yu, 107, 35.1 na tvaṃ subhru samādheyā patiśuśrūṣaṇaṃ prati /
Rām, Utt, 4, 26.2 pāṇim āsye samādhāya ruroda ghanarāḍ iva //
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 28, 24.1 nānāvādyāni vādyanta stutayaśca samāhitāḥ /
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Rām, Utt, 74, 17.1 idaṃ vacanam aklībaṃ tvayā dharmasamāhitam /
Rām, Utt, 93, 17.1 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ /
Saundarānanda
SaundĀ, 15, 1.2 ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ //
Amaruśataka
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 18.2 lalāṭam āvṛtaṃ tena tat samādhīyatām iti //
BKŚS, 18, 586.2 samāhitaiś ca sīmāntān saṃkaṭān auṣṭrakaukṣakaiḥ //
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
Divyāvadāna
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Harivaṃśa
HV, 8, 13.1 samādhāya savarṇāṃ tu tathety uktā tayā ca sā /
HV, 22, 22.2 jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha //
HV, 22, 32.2 jarāṃ tvayi samādhāya tvaṃ pūro yadi manyase //
Kirātārjunīya
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kūrmapurāṇa
KūPur, 1, 14, 91.1 tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
KūPur, 1, 24, 24.2 dṛṣṭvā samāhitānyāsan niṣkrāmanti purā harim //
KūPur, 1, 28, 67.1 evamuktāstu munayaḥ sarva eva samāhitāḥ /
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 31, 30.2 smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham //
KūPur, 1, 45, 8.2 dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ //
KūPur, 2, 18, 21.2 prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ //
KūPur, 2, 28, 27.1 vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
KūPur, 2, 44, 32.1 tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
Laṅkāvatārasūtra
LAS, 2, 132.24 skandhadhātvāyatanasvasāmānyalakṣaṇabāhyārthavināśalakṣaṇād yathābhūtaparijñānāccittaṃ samādhīyate /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
Liṅgapurāṇa
LiPur, 1, 24, 82.2 dhyāne manaḥ samādhāya vimalāḥ śuddhabuddhayaḥ //
LiPur, 1, 38, 7.1 athāmbhasā plutāṃ bhūmīṃ samādhāya janārdanaḥ /
LiPur, 1, 45, 14.1 talānāṃ caiva sarveṣāṃ tāvatsaṃkhyā samāhitā /
LiPur, 1, 80, 10.1 apaśyaṃstatpuraṃ devāḥ sendropendrāḥ samāhitāḥ /
LiPur, 1, 95, 5.1 so'pi viṣṇostathābhūtaṃ dṛṣṭvā putraṃ samāhitam /
LiPur, 1, 96, 40.1 prakṛtistvaṃ pumān rudrastvayi vīryaṃ samāhitam /
LiPur, 1, 100, 35.1 vīrabhadraḥ samādhāya viśiraskamathākarot /
LiPur, 2, 5, 114.2 māyāmādāya tiṣṭhantaṃ tayormadhye samāhitam //
LiPur, 2, 42, 5.2 etadyaḥ kurute dānaṃ śivabhaktisamāhitam //
Matsyapurāṇa
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
MPur, 154, 442.1 citābhasma samādhāya kapāle rajataprabham /
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
MPur, 170, 18.3 taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ //
MPur, 171, 23.1 tayā samāhitastatra reme brahmā tapaścaran /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 7.1 aṇuśyāmatādṛṣṭāntenākarmanimittāṃ śarīrotpattiṃ samādadhānasyākṛtābhyāgamaprasaṅgaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 9.1 samāhitāni yantrāṇi kharaślakṣṇamukhāni ca /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
Viṣṇupurāṇa
ViPur, 1, 15, 48.1 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ /
ViPur, 2, 13, 4.2 yogayuktaḥ samādhāya vāsudeve manaḥ sadā //
ViPur, 5, 37, 14.2 naicchattadanyathākartuṃ vidhinā yatsamāhitam //
ViPur, 6, 7, 85.2 cintayet tanmayo yogī samādhāyātmamānasam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.6 smṛtyupasthāne ca cittam anākulaṃ samādhīyate /
YSBhā zu YS, 1, 32.1, 1.3 yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam /
YSBhā zu YS, 1, 32.1, 1.9 kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati /
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
Śatakatraya
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 40.2 āśāpāśaśatāpaśāntiviśadaṃ cetaḥ samādhīyatāṃ kāmotpattivaśāt svadhāmani yadi śraddheyam asmadvacaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 31.1 tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ /
BhāgPur, 3, 21, 28.1 samāhitaṃ te hṛdayaṃ yatremān parivatsarān /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 11, 14, 28.2 hitvā mayi samādhatsva mano madbhāvabhāvitam //
Bhāratamañjarī
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 7, 16.2 krauñcavyūhaṃ samādhāya saṃnaddho yoddhumudyayau //
Garuḍapurāṇa
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 61, 14.2 śukrajīvau pañcame ca candraketusamāhitau //
GarPur, 1, 63, 10.2 lalāṭe yasya dṛśyante tisro rekhāḥ samāhitāḥ //
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 72, 12.2 maṇiragnau samādheyaḥ kathañcidapi kaścana //
Hitopadeśa
Hitop, 3, 39.3 na śakyās te samādhātum iti nītividāṃ matam //
Hitop, 4, 7.9 utpannām āpadaṃ yas tu samādhatte sa buddhimān /
Kathāsaritsāgara
KSS, 6, 1, 98.1 tataścāhaṃ samādhāya patye samucitāṃ citām /
Kṛṣiparāśara
KṛṣiPar, 1, 177.2 indraṃ citte samādhāya svayaṃ muṣṭitrayaṃ vapet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 27.0 atra hi yadyat paryanuyojyaṃ tattat sadasat tathā samādheyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
Rasamañjarī
RMañj, 10, 45.2 saṃnirīkṣya nijacchāyāṃ kaṇṭhadeśasamāhitām //
Rasendrasārasaṃgraha
RSS, 1, 217.2 vipacedāyase pātre goghṛtena samāhitam //
Skandapurāṇa
SkPur, 23, 16.1 agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
Tantrāloka
TĀ, 3, 148.1 tatra cittaṃ samādhāya vaśayedyugapajjagat /
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Śār., 1, 77.2, 1.0 svatantratve 'pyaniṣṭayonigamanam ākṣiptaṃ samādadhāti yathāsvenetyādi /
ĀVDīp zu Ca, Śār., 1, 78.2, 4.0 anyadapi vaśitvaphalamāha vaśī cetaḥ samādhatta iti //
Gheraṇḍasaṃhitā
GherS, 2, 9.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 32.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 6, 53.2 saṃcintayan sa bahudhā tasmin kāle samāhitaḥ //
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //
Haribhaktivilāsa
HBhVil, 3, 229.2 prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ //
Haṃsadūta
Haṃsadūta, 1, 10.2 tadetaṃ saṃdeśaṃ svamanasi samādhāya nikhila bhavān kṣipraṃ tasya śravaṇapadavīṃ saṃgamayatu //
Mugdhāvabodhinī
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
Rasakāmadhenu
RKDh, 1, 1, 45.2 bhūgarte tat samādhāya cordhvamākīrya vahninā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 46.2 phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam //