Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasakāmadhenu
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 3.0 caturthaṃ yakṣyann ardham aupabhṛtasyājyasya juhvāṃ samānayate //
BaudhŚS, 1, 17, 26.0 atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate //
BaudhŚS, 4, 6, 20.0 caturthāṣṭamayoḥ samānayamāno 'ṣṭame sarvaṃ samānayate //
BaudhŚS, 4, 6, 20.0 caturthāṣṭamayoḥ samānayamāno 'ṣṭame sarvaṃ samānayate //
BaudhŚS, 4, 8, 25.0 atha pratiprasthātā pṛṣadājyaṃ vihatya juhvāṃ samānīyāntareṇa cātvālotkarāv udaṅṅ upaniṣkramya pṛcchati śṛtaṃ havī3ḥ śamitar iti //
BaudhŚS, 4, 10, 6.0 athādhvaryuḥ pṛṣadājyaṃ vihatya juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 10.0 caturthe caturtha aupabhṛtaṃ samānayate //
BhārŚS, 7, 21, 8.0 juhūpabhṛtāv ādāya pṛṣadājyaṃ juhvāṃ samānīyātyākramyāśrāvyāha devebhyaḥ preṣyeti //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
Gopathabrāhmaṇa
GB, 1, 3, 9, 14.0 yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe //
Jaiminīyabrāhmaṇa
JB, 1, 112, 6.0 prāṇasyaitan madhye prāṇaṃ samānayate //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 28.0 yad eva caturthe prayāje samānayati tad enam itareṣvanuvibhajati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 22.0 hutvā samānīyāgnaye pradāya //
KātyŚS, 6, 8, 20.0 hutvā samānīya sauviṣṭakṛtam //
Maitrāyaṇīsaṃhitā
MS, 4, 4, 1, 28.0 samānītaḥ saptadaśaḥ //
Mānavagṛhyasūtra
MānGS, 1, 14, 11.2 ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 7.5 sāmnā samānayan /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 11, 7.0 caturthe prayāje prāpte 'rdhaṃ samānīyāṣṭame sarvaṃ samānayate //
VaikhŚS, 10, 11, 7.0 caturthe prayāje prāpte 'rdhaṃ samānīyāṣṭame sarvaṃ samānayate //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 21.1 caturthe caturthe samānayati //
VārŚS, 3, 4, 1, 10.1 apadātīn ṛtvijaḥ samānayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 6.1 paścāt kārayiṣyamāṇasyāvasthāya śītoṣṇā apaḥ samānīyoṣṇena vāya udakenehīti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 5, 3, 16.1 atha caturthe prayāje samānayati barhiṣi /
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 18.2 yo 'smā arātīyati sa upabhṛtam anu yajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayaty attaiva juhūmanvādya upabhṛtamanv attra evaitadādyam baliṃ hārayati tasmāccaturthe prayāje samānayati //
ŚBM, 1, 5, 3, 19.1 sa vā anavamṛśant samānayati /
ŚBM, 1, 5, 3, 19.2 sa yaddhāvamṛśed yajamānaṃ dviṣatā bhrātṛvyenāvamṛśed attāram ādyenāvamṛśet tasmād anavamṛśant samānayati //
ŚBM, 1, 8, 2, 17.1 athottamam anuyājam iṣṭvā samānīya juhoti /
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
Arthaśāstra
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
Carakasaṃhitā
Ca, Sū., 15, 23.3 saṃbhārā ye yadarthaṃ ca samānīya prayojayet //
Mahābhārata
MBh, 1, 58, 47.1 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān /
MBh, 1, 99, 11.6 vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ /
MBh, 1, 107, 25.6 samānīya bahūn viprān bhīṣmaṃ viduram eva ca /
MBh, 1, 111, 21.5 sa samānīya kuntīṃ ca mādrīṃ ca bharatarṣabha /
MBh, 1, 123, 6.7 sarvakriyābhyanujñānāt tathā śiṣyān samānayat /
MBh, 1, 123, 6.9 arjunaṃ ca samānīya aśvatthāmānam eva ca /
MBh, 1, 123, 45.1 tāṃstu sarvān samānīya sarvavidyāsu niṣṭhitān /
MBh, 1, 126, 35.4 abhiṣekasya saṃbhārān samānīya dvijātibhiḥ /
MBh, 1, 128, 1.2 tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ /
MBh, 1, 128, 1.6 tataḥ śiṣyān samānīya ācāryārtham acodayat /
MBh, 1, 154, 18.2 samānīya tadā vidvān drupadasyāsukhāya vai /
MBh, 1, 190, 6.2 samānayāmāsa sutāṃ ca kṛṣṇām āplāvya ratnair bahubhir vibhūṣya //
MBh, 1, 190, 12.1 pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ /
MBh, 1, 203, 12.2 samānayad darśanīyaṃ tat tad yatnāt tatastataḥ //
MBh, 1, 203, 17.1 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā /
MBh, 1, 204, 7.1 divyeṣu sarvakāmeṣu samānīteṣu tatra tau /
MBh, 1, 213, 12.60 gopālān sa samānīya tvarito vākyam abravīt /
MBh, 2, 14, 19.1 ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃścaturdaśa /
MBh, 2, 16, 40.1 te samānītamātre tu śakale puruṣarṣabha /
MBh, 2, 24, 10.2 kulūtān uttarāṃścaiva tāṃśca rājñaḥ samānayat //
MBh, 2, 24, 26.2 śukodarasamaprakhyān hayān aṣṭau samānayat /
MBh, 2, 30, 29.2 samānayantu puruṣā yathāyogaṃ yathākramam //
MBh, 2, 32, 7.2 nakulena samānītāḥ svāmivat tatra remire //
MBh, 2, 45, 56.2 khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram //
MBh, 2, 49, 3.1 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ /
MBh, 2, 66, 4.1 duḥkhenaitat samānītaṃ sthaviro nāśayatyasau /
MBh, 3, 68, 16.1 yathā cāhaṃ samānītā sudevenāśu bāndhavān /
MBh, 3, 68, 16.3 samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ //
MBh, 3, 81, 135.1 samudrāścāpi catvāraḥ samānītāś ca darbhiṇā /
MBh, 3, 155, 2.1 sa samānīya tān sarvān bhrātṝn ityabravīd vacaḥ /
MBh, 3, 275, 54.1 athainān rāghavaḥ kāle samānīyābhipūjya ca /
MBh, 3, 279, 1.3 samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ //
MBh, 3, 279, 15.2 tataḥ sarvān samānīya dvijān āśramavāsinaḥ /
MBh, 3, 282, 6.2 parivārya samāśvāsya samānītau svam āśramam //
MBh, 3, 293, 3.3 ūrmītaraṃgair jāhnavyāḥ samānītām upahvaram //
MBh, 4, 62, 1.3 samānayāmāsa tadā virāṭasya dhanaṃ mahat //
MBh, 4, 62, 8.1 rājaputra pratyavekṣa samānītāni sarvaśaḥ /
MBh, 5, 5, 15.2 dhṛtarāṣṭrasutaścāpi samāninye mahīpatīn //
MBh, 5, 11, 21.3 samānayiṣye śakreṇa nacirād bhavatīm aham //
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 22, 38.1 samānīya pāṇḍavān sṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam /
MBh, 5, 29, 30.1 ye te mandā mṛtyuvaśābhipannāḥ samānītā dhārtarāṣṭreṇa mūḍhāḥ /
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 71, 18.1 ye tatrāsan samānītāste dṛṣṭvā tvām anāgasam /
MBh, 5, 148, 9.2 tadā mayā samānīya bheditāḥ sarvapārthivāḥ //
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 154, 6.3 sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam /
MBh, 6, 1, 25.2 tena senāsamūhena samānītena kauravaiḥ //
MBh, 6, 17, 7.2 samānīya mahīpālān idaṃ vacanam abravīt //
MBh, 7, 16, 9.2 samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ //
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 9, 3, 2.2 vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt //
MBh, 9, 28, 6.2 hataśeṣān samānīya kruddho rathaśatān vibho //
MBh, 9, 64, 41.1 ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya //
MBh, 12, 49, 78.1 tataḥ pṛthivyā nirdiṣṭāṃstān samānīya kaśyapaḥ /
MBh, 12, 63, 18.1 samānīya yathāpāṭhaṃ viprebhyo dattadakṣiṇaḥ /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 149, 5.2 samānītāni kālena kiṃ te vai jātvabāndhavāḥ //
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 13, 53, 20.2 tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ //
MBh, 13, 124, 15.1 kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu /
MBh, 14, 14, 8.2 puraskṛtyeha bhavataḥ samāneṣyāmahe makham //
MBh, 14, 55, 29.3 te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet //
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 56, 21.2 abhijñānaṃ tu kiṃcit tvaṃ samānetum ihārhasi //
MBh, 14, 81, 9.1 ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate /
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
MBh, 15, 4, 15.1 tataḥ samānayāmāsa dhṛtarāṣṭraḥ suhṛjjanam /
MBh, 15, 13, 10.3 sa ca tadvacanāt sarvaṃ samāninye mahīpatiḥ //
MBh, 16, 1, 8.2 samānīyābravīd bhrātṝn kiṃ kariṣyāma ityuta //
Rāmāyaṇa
Rām, Bā, 1, 56.1 sa ca sarvān samānīya vānarān vānararṣabhaḥ /
Rām, Bā, 8, 13.2 brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati //
Rām, Bā, 11, 5.2 samānayat sa tān viprān samastān vedapāragān //
Rām, Bā, 12, 18.1 samānayasva satkṛtya sarvadeśeṣu mānavān /
Rām, Bā, 12, 26.2 sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ //
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Ay, 1, 34.2 samānināya medinyāḥ pradhānān pṛthivīpatiḥ //
Rām, Ay, 34, 24.1 na mām asajjanenāryā samānayitum arhati /
Rām, Ay, 76, 20.2 yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya //
Rām, Ay, 81, 17.1 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
Rām, Ay, 83, 10.2 pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ //
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 28, 30.2 samānayantu te sainyaṃ tvaritāḥ śāsanān mama /
Rām, Ki, 34, 14.1 samāneṣyati sugrīvaḥ sītayā saha rāghavam /
Rām, Su, 1, 155.2 samānaya ca vaidehīṃ rāghaveṇa mahātmanā //
Rām, Su, 19, 17.1 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām /
Rām, Su, 33, 50.1 svarājyaṃ prāpya sugrīvaḥ samānīya mahāharīn /
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 39, 8.2 tathaiva khalvātmabalaṃ ca sāravat samānayenmāṃ ca raṇe daśānanaḥ //
Rām, Su, 39, 11.1 tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣyati rākṣasādhipaḥ /
Rām, Su, 56, 32.1 samānaya ca vaidehīṃ rāghaveṇa mahātmanā /
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 23, 28.2 samānaya patiṃ patnyā kuru kalyāṇam uttamam //
Rām, Yu, 23, 41.2 samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam //
Rām, Yu, 23, 42.2 samānayaṃścaiva samāgataṃ ca te nyavedayan bhartari yuddhakāṅkṣiṇi //
Rām, Yu, 45, 17.2 samānayata me śīghraṃ rākṣasānāṃ mahad balam //
Rām, Yu, 88, 48.1 yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā /
Rām, Utt, 37, 9.1 bhavantaśca samānītā bharatena mahātmanā /
Rām, Utt, 38, 4.1 bharatena vayaṃ paścāt samānītā nirarthakam /
Rām, Utt, 56, 13.2 senāmukhyān samānīya tato vākyam uvāca ha //
Rām, Utt, 81, 6.1 etān sarvān samānīya vākyajñastattvadarśinaḥ /
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 5.2 etān sarvān samānīya gātārau samaveśayat //
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //
Agnipurāṇa
AgniPur, 12, 33.1 pārijātaṃ samānīya satyabhāmāgṛhe 'karot /
AgniPur, 12, 44.2 likhitādvai citrapaṭād aniruddhaṃ samānayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 15.2 svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 47.1 etaṃ vācā samānīya mantrāgadaviśāradā /
Daśakumāracarita
DKCar, 1, 1, 62.1 tebhyo dattāśīrahaṃ bālakamaṅgīkṛtya śiśirodakādinopacāreṇāśvāsya niḥśaṅkaṃ bhavadaṅkaṃ samānītavānasmi /
Kirātārjunīya
Kir, 3, 33.1 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ /
Kir, 4, 7.2 alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //
Liṅgapurāṇa
LiPur, 1, 95, 54.1 saiṃhīṃ samānayanyoniṃ bādhate nikhilaṃ jagat /
Matsyapurāṇa
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
Suśrutasaṃhitā
Su, Cik., 3, 39.2 hanvasthinī samānīya hanusandhau visaṃhate //
Su, Cik., 17, 31.1 sūtrasyāntaṃ samānīya gāḍhaṃ bandhaṃ samācaret /
Su, Utt., 42, 116.2 sevyaṃ caitat samānīya bhasma kuryādvicakṣaṇaḥ //
Su, Utt., 58, 55.1 tadaikadhyaṃ samānīya khajenābhipramanthayet /
Viṣṇupurāṇa
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 5, 15, 22.2 gopāḥ samānayantyāśu tvayā vācyāstathā tathā //
Bhāratamañjarī
BhāMañj, 1, 519.2 vidurāya samānīya dadau vaṃśavivṛddhaye //
BhāMañj, 1, 701.2 tūrṇaṃ baddhvā samānīya droṇāyaitya nyavedayan //
BhāMañj, 6, 487.1 śrutvaitadupadhāneṣu samānīteṣu rājabhiḥ /
BhāMañj, 6, 490.2 samānīteṣu bhūpālairvyadhānmeghāstramarjunaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 14.1 droṇabhīṣmānumatyā tu dhṛtarāṣṭraḥ samānayat /
Hitopadeśa
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Kathāsaritsāgara
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
Mātṛkābhedatantra
MBhT, 5, 24.1 dhusturaṃ ca samānīya madhye śūnyaṃ ca kārayet /
MBhT, 6, 38.2 pañcatattvaṃ samānīya śodhayec chāstravittamaḥ //
MBhT, 9, 18.1 varāhavat samānīya janmamātre 'pi sundari /
Narmamālā
KṣNarm, 1, 113.2 itastataḥ samānītam apunardānacetasā //
KṣNarm, 2, 57.1 sa sevārthaṃ samānītaghṛtamākṣikasarpiṣā /
Rasaratnasamuccaya
RRS, 2, 3.1 rājahastād adhastād yatsamānītaṃ ghanaṃ khaneḥ /
Rasendracūḍāmaṇi
RCūM, 10, 3.1 rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ /
RCūM, 15, 13.3 tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //
Rasādhyāya
RAdhy, 1, 317.1 agnisaṃyuktamūlāni mukhāulyāḥ samānayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
Rasārṇava
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 15, 41.1 caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet /
Skandapurāṇa
SkPur, 17, 22.1 sa tadannaṃ samānītaṃ samālabhya mahātapāḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.1 śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet /
ToḍalT, Caturthaḥ paṭalaḥ, 25.1 sudhādevīṃ samānīya pañcīkaraṇamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 33.1 nāsārandhrāt samānīya pīṭhe puṣpaṃ nidhāya ca /
ToḍalT, Navamaḥ paṭalaḥ, 15.3 haṃsena vāyuyogena pūrakeṇa samānayet //
Ānandakanda
ĀK, 1, 12, 10.2 ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye //
ĀK, 1, 15, 241.2 tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam //
ĀK, 1, 23, 154.1 atha piṣṭiṃ samānīyād bhavetsā stambhitā priye /
Āryāsaptaśatī
Āsapt, 2, 4.1 ayi vividhavacanaracane dadāsi candraṃ kare samānīya /
Śukasaptati
Śusa, 1, 14.5 tato lakṣmyā sakāmayoktam yatkamapi naraṃ samānaya /
Śusa, 1, 14.6 tataḥ pūrṇayā mūḍhayā tatpatireva samānītaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 92.2 śilājatu samānīya grīṣmataptaśilācyutam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 17.0 samānīyeti atra samyaggrahaṇaṃ śreṣṭhagrahaṇanimittam avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.5 tataḥ sarvaṃ samānīya kṣālayediti buddhimān //
Bhāvaprakāśa
BhPr, 7, 3, 130.1 śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 grīṣme grīṣmakāle taptaśilācyutaṃ śilājatu samānīya yathā bhūmau na patati godugdhādibhirmardayet śudhyatīti //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 77.0 gharma evorjaṃ samānayataḥ //
Kokilasaṃdeśa
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
Rasakāmadhenu
RKDh, 1, 1, 253.1 lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ /
Rasataraṅgiṇī
RTar, 2, 48.1 vahnerbahiḥ samānīya yad dravyaṃ yāti śītatām /
Rasārṇavakalpa
RAK, 1, 156.1 vajrakandaṃ samānīya rasamadhye vinikṣipet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 41.1 yābhistviha samānītaḥ pakṣirājasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 85.1 dhānyena vasunā vāpi kamalāni samānaya /
Sātvatatantra
SātT, 9, 30.1 tāni tantrāṇi śrotāraḥ samānīya mahītale /