Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Nirukta
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 10.1 anyāsu cet samāmnātāsu rājanena sāmnā stuvīran yathāsthānaṃ tā ihaivemāḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
AĀ, 5, 2, 1, 7.1 anyāsu cet samāmnātāsu stuvīrann ubhayā saṃsthānaviparyayo 'samāmnātāsu cet stuvīran miśrāsu ca //
AĀ, 5, 2, 2, 16.0 imā nu kaṃ bhuvanā sīṣadhāmā yāhi vanasā saheti nava samāmnātāḥ //
AĀ, 5, 2, 2, 17.0 athāsamāmnātāḥ //
Atharvaprāyaścittāni
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 8.1 yathāsamāmnātaṃ ca //
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 61.1 prāṅmadhuparkād alaṃkaraṇam eke samāmananti //
BaudhGS, 2, 11, 22.1 tristilodakam eke samāmananti puro'nnaṃ dvis tilodakam dadyāt bhuktavatsu ca tṛtīyamiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 18, 10.1 saurīṃ pūrvāṃ prātareke samāmananti //
BhārGS, 3, 3, 11.0 samitsamāropaṇam eke samāmananti laukike copāvarohaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 1, 15, 10.1 aindram eke sāṃnāyyaṃ samāmananti māhendram eke //
BhārŚS, 7, 5, 7.0 atra pūrṇāhutim eke samāmananti //
Gopathabrāhmaṇa
GB, 1, 1, 26, 7.0 pratyayasya nāma sampadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 9.1 saurīṃ pūrvāṃ prātar eke samāmananti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 34.0 āgneyasyeḍānte 'pi sahasraṃ dadyād ity eke samāmananti //
Nirukta
N, 1, 1, 1.0 samāmnāyaḥ samāmnātaḥ sa vyākhyātavyaḥ //
N, 1, 1, 4.0 chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 3, 2, 4, 9.0 anusavanam eke payaḥ samāmananti pratidhuk prātaḥsavane śṛtaṃ mādhyandine dadhi tṛtīye savane //
VārŚS, 3, 3, 1, 39.0 yathāsamāmnātam itarair nāmamantraiḥ pracarati //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 13.1 kṛcchrā dharmasamāptiḥ samāmnātena /
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 7.1 vyāhṛtībhir anvādhānam eke samāmananti //
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 26, 8.1 samidha āhutim upasthānam ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 6, 27, 1.3 pravatsyadupasthānam āgatopasthānaṃ cādhikṛtya vājasaneyinaḥ samāmananti //
ĀpŚS, 6, 29, 11.0 purastāt saumyād dyāvāpṛthivyam eke samāmananti //
ĀpŚS, 6, 31, 8.1 veṇuyavānām iṣṭim eke samāmananti //
ĀpŚS, 7, 2, 12.0 ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 7, 26, 1.0 atreḍāyā niravadānam eke samāmananti //
ĀpŚS, 7, 27, 3.0 atra svaror añjanam eke samāmananti //
ĀpŚS, 13, 23, 10.0 tisro 'nūbandhyā eke samāmananti //
ĀpŚS, 16, 1, 2.0 aṣāḍhām adhikṛtyaike samāmananti //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 26, 9.1 saṃnyupya pūraṇam eke samāmananti //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 18, 1, 2.1 nityavad eke samāmananti //
ĀpŚS, 18, 2, 6.1 viparīte grahaṇyāv eke samāmananti //
ĀpŚS, 18, 14, 8.1 aṅkte 'bhyaṅkte 'śnāti vāsaḥ paridhatta ity evam anupūrvāṇy eke samāmananti //
ĀpŚS, 18, 17, 13.1 madhye sauvarṇam eke samāmananti //
ĀpŚS, 18, 18, 4.1 sad asi san me bhūyā iti vā maitrāvaruṇīm āmikṣām eke samāmananti //
ĀpŚS, 18, 21, 6.3 rukmaṃ hotra iti yathāsamāmnātam //
ĀpŚS, 19, 6, 1.1 avaṭasthāne kārotaram eke samāmananti //
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 22, 8.1 yad indrāya rāthaṃtarāyeti yathāsamāmnātaṃ dvādaśasūttāneṣu kapāleṣv adhiśrayati //
ĀpŚS, 20, 2, 9.1 aśvasya rūpāṇi samāmananti /
ĀpŚS, 20, 10, 6.1 catuṣṭayam eke samāmananti /
ĀpŚS, 20, 10, 8.1 atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti //
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
ĀpŚS, 20, 23, 7.1 udavasāya viśālayūpam eke samāmananti //
ĀpŚS, 20, 24, 8.1 brahmaṇe brāhmaṇam ālabhata ity etad yathāsamāmnātam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 5.1 sadasyaṃ saptadaśaṃ kauṣītakinaḥ samāmananti sa karmaṇām upadraṣṭā bhavatīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
Mahābhārata
MBh, 12, 201, 22.1 evam ete samāmnātā viśvedevāstathāśvinau /
MBh, 13, 68, 3.2 vede vā yat samāmnātaṃ tanme vyākhyātum arhasi //
Viṣṇupurāṇa
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 8.1 laghūni vai samāmnātā daśa pañca ca nāḍikā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //