Occurrences

Atharvaveda (Śaunaka)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Rasahṛdayatantra
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Śivasūtravārtika
Śukasaptati
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
Carakasaṃhitā
Ca, Indr., 8, 5.1 yasya śūnāni vartmāni na samāyānti śuṣyataḥ /
Mahābhārata
MBh, 1, 15, 1.3 apaśyatāṃ samāyāntam uccaiḥśravasam antikāt //
MBh, 1, 25, 3.3 madhyadeśāt samāyāto dhanārthī medinīṃ bhraman /
MBh, 1, 68, 1.8 adya śvo vā paraśvo vā samāyāntīti niścitā /
MBh, 1, 68, 13.12 śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ /
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 216, 2.4 sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ /
MBh, 3, 52, 5.2 lokapālāḥ sahendrāstvāṃ samāyānti didṛkṣavaḥ //
MBh, 3, 81, 165.3 māsi māsi samāyānti puṇyena mahatānvitāḥ //
MBh, 3, 81, 168.2 māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ //
MBh, 3, 140, 10.2 yatra devāḥ samāyānti viśālā yatra bhārata //
MBh, 3, 181, 13.1 sarve devaiḥ samāyānti svacchandena nabhastalam /
MBh, 5, 31, 21.2 smayamānāḥ samāyāntu pāñcālāḥ kurubhiḥ saha //
MBh, 5, 182, 6.1 tato 'haṃ tām iṣubhir dīpyamānaiḥ samāyāntīm antakālārkadīptām /
MBh, 6, 43, 82.2 aśvaughāḥ puruṣaughāśca viparītaṃ samāyayuḥ //
MBh, 6, 68, 19.1 rathasiṃhāsanavyāghrāḥ samāyāntaś ca saṃyuge /
MBh, 6, 81, 12.1 yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ /
MBh, 6, 107, 22.1 aśvatthāmā tataḥ kruddhaḥ samāyād rathasattamaḥ /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 81, 12.2 abhyagacchat samāyāntaṃ vikarṇaste sutaḥ prabho //
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 8, 34, 5.1 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ /
MBh, 12, 192, 16.2 kālo mṛtyur yamaścaiva samāyāsyanti te 'ntikam /
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 202, 31.2 samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ /
MBh, 12, 314, 6.3 yatra nityaṃ samāyānti lokasya hitakāmyayā //
Rāmāyaṇa
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Ay, 3, 13.2 na tatarpa samāyāntaṃ paśyamāno narādhipaḥ //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ay, 85, 12.2 pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ //
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Ki, 46, 4.2 samāyānti sma medinyāṃ niśākāleṣu vānarāḥ //
Rām, Yu, 22, 16.1 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ /
Rām, Yu, 116, 31.1 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram /
Saundarānanda
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
Agnipurāṇa
AgniPur, 7, 4.2 kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 62.2 samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api //
BKŚS, 17, 84.1 yadi sarve samāyātā yāto vāgamanaśramaḥ /
BKŚS, 20, 194.2 vāyumuktākṣadarśanāś ca samāyātāḥ sabhāsadaḥ //
BKŚS, 27, 3.1 sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā /
Kirātārjunīya
Kir, 1, 1.2 sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ //
Kūrmapurāṇa
KūPur, 1, 1, 67.1 dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
KūPur, 1, 9, 54.2 tejorāśir ameyātmā samāyāti janārdana //
KūPur, 1, 10, 2.2 mahāsurau samāyātau bhrātarau madhukaiṭabhau //
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 14, 18.1 evamukte tu munayaḥ samāyātā didṛkṣavaḥ /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 15, 175.2 samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ //
KūPur, 1, 19, 51.1 dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham /
KūPur, 1, 21, 49.2 bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau //
KūPur, 1, 21, 64.2 samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan //
KūPur, 1, 24, 22.1 dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam /
KūPur, 1, 46, 46.1 citrasenādayo yatra samāyāntyarthinaḥ sadā /
KūPur, 2, 22, 60.3 tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ //
KūPur, 2, 44, 44.2 tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam //
Liṅgapurāṇa
LiPur, 1, 20, 15.2 kastvaṃ khalu samāyātaḥ samīpaṃ bhagavānkutaḥ //
LiPur, 1, 39, 46.1 vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ /
LiPur, 2, 1, 69.2 gāyamānā samāyātā lakṣmīrviṣṇuparigrahā //
LiPur, 2, 5, 120.2 muniśreṣṭhau samāyātau gūha svātmānamatra vai //
Suśrutasaṃhitā
Su, Utt., 26, 27.2 mattāḥ śoṇitagandhena samāyānti yatastataḥ //
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 7.1 sa dadarśa samāyāntam unmattairāvatasthitam /
ViPur, 1, 12, 23.2 vane 'bhyudyataśastrāṇi samāyānty apagamyatām //
Bhāgavatapurāṇa
BhāgPur, 10, 5, 8.2 gopāḥ samāyayū rājannānopāyanapāṇayaḥ //
Bhāratamañjarī
BhāMañj, 1, 758.2 ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat //
BhāMañj, 1, 854.2 bhītāstadanugāḥ śabdaṃ pūrṇaṃ śrutvā samāyayuḥ //
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1277.2 tamanveṣṭuṃ samāyāto manobhava ivāparaḥ //
BhāMañj, 1, 1342.2 sasmāra varuṇaṃ devaṃ sa ca dhyātaḥ samāyayau //
BhāMañj, 6, 2.2 puṇyadhāmni kurukṣetre samāyāteṣu rājasu //
BhāMañj, 7, 3.1 punaḥ saṃgrāmamālokya samāyāto 'tha saṃjayaḥ /
BhāMañj, 7, 224.1 samāyayau tato jiṣṇuḥ śibiraṃ vimanā iva /
BhāMañj, 7, 337.2 droṇānubaddhakavacaḥ kauravendraḥ samāyayau //
BhāMañj, 10, 32.2 tatra bhāradvājaḥ snātvā tritakūpaṃ samāyayau //
BhāMañj, 10, 49.2 skandābhiṣekātsnātvātha vahnitīrthaṃ samāyayau //
BhāMañj, 13, 252.2 rathaiḥ śāntanavaṃ draṣṭuṃ prātaḥ sarve samāyayuḥ //
BhāMañj, 13, 674.2 svayaṃbhūr bhagavān khaḍgo dhātrā dhyātaḥ samāyayau //
BhāMañj, 13, 920.2 yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ //
BhāMañj, 13, 942.2 āvartamāne bhuvane dṛṣṭvā krodhaṃ samāyayau //
BhāMañj, 13, 1473.1 atrāntaraṃ samāsādya sahasrākṣaḥ samāyayau /
BhāMañj, 14, 146.1 bhrātastvayi samāyāte tvannāmaiva niśamya me /
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 18, 21.1 gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau /
Garuḍapurāṇa
GarPur, 1, 143, 37.2 dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ //
GarPur, 1, 143, 47.2 savānaraḥ samāyāto hyayodhyāṃ pravarāṃ purīm //
Hitopadeśa
Hitop, 1, 39.6 tato hiraṇyakas tadvacanaṃ pratyabhijñāya sasambhramaṃ bahir niḥsṛtya abravīt puṇyavān asmi priyasuhṛn me citragrīvaḥ samāyātaḥ /
Hitop, 1, 115.9 anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ /
Hitop, 1, 188.8 hastī brūte kas tvam kutaḥ samāyātaḥ /
Hitop, 2, 123.9 atha kadācid vṛddhaśaśakasya vāraḥ samāyātaḥ /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 3, 17.19 rājāha ko 'yam kutaḥ samāyātaḥ /
Kathāsaritsāgara
KSS, 1, 2, 2.2 khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm //
KSS, 1, 6, 74.2 pūrvaṃ maunī nirāhāro dvijaḥ kaścitsamāyayau //
KSS, 2, 1, 62.1 tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
KSS, 2, 6, 1.2 pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau //
KSS, 3, 3, 165.1 atha caṇḍamahāsenadūto 'pyatra samāyayau /
Mahācīnatantra
Mahācīnatantra, 7, 18.1 atha praṇamya śakras tam samāyāto mamāntikam /
Narmamālā
KṣNarm, 1, 70.1 sahasā hṛtavastrāṇāṃ gṛhiṇīnāṃ samāyayau /
KṣNarm, 2, 67.2 nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau //
KṣNarm, 2, 117.2 pāpī dharmādhikaraṇadiviro 'tha samāyayau //
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
Rasahṛdayatantra
RHT, 18, 36.1 tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /
Rasādhyāya
RAdhy, 1, 12.1 athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 1.0 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam //
Skandapurāṇa
SkPur, 1, 21.1 brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
SkPur, 7, 20.1 tataste gaṇapāḥ sarve samāyāntaṃ suradviṣam /
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 38.1 rājāpi rajanyāṃ kṛṣṇavāsāṃsi gṛhītvā tatraiva samāyātaḥ //
Ānandakanda
ĀK, 1, 20, 132.1 saumyasthānātsamāyātā dvābhyāṃ caikā tu bhujyate /
ĀK, 1, 21, 107.2 anyakālasamāyātam ātmatoyaṃ viśeṣataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 31.1, 9.0 anyathātvaṃ samāyātaṃ svasvarūpasya yoginaḥ //
Śukasaptati
Śusa, 1, 8.8 kiñca tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 2, 2.2 pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe //
Śusa, 5, 18.4 rājagrahe samāyāte viṣame kāryasaṃśaye /
Śusa, 9, 1.11 teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
Śusa, 10, 3.1 anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patir jhiṇṭahasto gṛhadvāri samāyayau /
Śusa, 12, 1.3 viparīte samāyāte yadi vetsi tvam uttaram /
Śusa, 14, 4.1 anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
Śusa, 23, 32.2 tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
Śusa, 27, 2.14 sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati kimiyaṃ paṭṭakasya jihvā kathamatra tayoktaṃ kṣudhārto 'yam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 63.2 vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 6.2 vṛkṣāḥ śeṣaṃ samāyānti vallījātaṃ tṛṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 26, 38.2 parāṃ dhṛtiṃ samāyānti tatprabho kartumarhasi //
SkPur (Rkh), Revākhaṇḍa, 83, 46.2 kānyakubjātsamāyātaḥ preṣito rājakanyayā /
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 122, 25.1 dṛṣṭvā taṃ tu samāyāntaṃ nirīkṣyātmānamātmanā /
SkPur (Rkh), Revākhaṇḍa, 142, 24.1 nimantritau samāyātau kuṇḍinaṃ bhīṣmakasya tu /
SkPur (Rkh), Revākhaṇḍa, 155, 40.2 kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 167, 9.1 tatastau varadau devau samāyātau yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 172, 6.2 tatra rājā samāyātaḥ paurajānapadaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 11.1 eṣa te kaṣṭado rājā samāyātastavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 12.2 yadi prasannā me devāḥ samāyātāḥ suraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 180, 28.2 samāyāttvaritaṃ tatra yatrāsau tiṣṭhate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 11.2 yo 'tra pūrvaṃ samāyātaḥ sa yogī parameśvaraḥ //