Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 5, 11.1 mahājārasamāyuktaṃ kalkaṃ kuryād vicakṣaṇaḥ /
ĀK, 1, 23, 397.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
ĀK, 1, 23, 407.1 brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /
ĀK, 1, 23, 465.2 payasā ca samāyuktaṃ nityamevaṃ ca kārayet //
ĀK, 1, 23, 573.2 hāṭakena samāyuktaṃ gulikā khecarī bhavet //
ĀK, 1, 25, 10.2 tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //
ĀK, 1, 26, 157.2 tattadbiḍasamāyuktā tattadbiḍavilepitā //
ĀK, 1, 26, 180.2 śaṇatvak ca samāyuktā mūṣā vajropamā matā //
ĀK, 1, 26, 183.1 pidhānena samāyuktā kiṃcid unnatamastakā /
ĀK, 2, 5, 16.1 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ /
ĀK, 2, 5, 71.1 madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam /
ĀK, 2, 8, 196.2 svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ //
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //