Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 15.0 anvārabdhe yajamāne madhyame paridhau saṃsparśyarjum āghāram āghārayati saṃtataṃ prāñcam avyavacchindan ita indro akṛṇod vīryāṇi samārabhyordhvo adhvaro divispṛśam ahruto yajño yajñapater indrāvānt svāheti //
Jaiminīyabrāhmaṇa
JB, 1, 345, 2.0 samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 1.7 indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //
Pañcaviṃśabrāhmaṇa
PB, 11, 6, 2.0 pavasveti rāthantaraṃ rūpam agriya iti bārhatam ubhe rūpe samārabhate dvirātrasyāvisraṃsāya //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.10 samārabhyordhvo adhvaro divispṛśam /
Ṛgvidhāna
ṚgVidh, 1, 10, 5.2 trīṇi naktāni vā kuryāt tataḥ karma samārabhet //
ṚgVidh, 1, 11, 2.1 āyuṣyāṇyeva karmāṇi mantrayuktaḥ samārabhet /
Buddhacarita
BCar, 12, 94.2 duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ //
Carakasaṃhitā
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Sū., 19, 7.2 tatrānubandhaṃ prakṛtiṃ ca samyag jñātvā tataḥ karma samārabheta //
Ca, Vim., 8, 79.2 tasmādbhiṣak kāryaṃ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kevalaṃ parīkṣyaṃ parīkṣya karma samārabheta kartum //
Mahābhārata
MBh, 1, 71, 40.5 samārabhat saṃrambhāccaiva kāvyaḥ /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 3, 120, 2.1 ye nāthavanto hi bhavanti loke te nātmanā karma samārabhante /
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 37.3 aśakyād vinivartasva śakyam arthaṃ samārabha //
MBh, 3, 191, 3.2 na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam //
MBh, 3, 267, 30.1 ahaṃ tvimaṃ jalanidhiṃ samārapsyāmyupāyataḥ /
MBh, 5, 62, 3.2 anyeṣu ca narendreṣu parākramya samārabhe //
MBh, 6, 91, 4.2 pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho //
MBh, 9, 9, 25.2 rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate //
MBh, 10, 2, 25.2 asamarthya samārabdho mūḍhatvād avicintitaḥ //
MBh, 12, 311, 25.2 ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ //
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 13, 6, 49.1 abhyutthānena daivasya samārabdhena karmaṇā /
MBh, 13, 83, 12.1 tatrāgamya pituḥ putra śrāddhakarma samārabham /
MBh, 13, 141, 20.1 tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ /
MBh, 13, 141, 21.1 tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ /
MBh, 13, 142, 7.1 tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam /
Manusmṛti
ManuS, 7, 59.2 tena sārdhaṃ viniścitya tataḥ karma samārabhet //
Rāmāyaṇa
Rām, Bā, 44, 12.2 ākhyātuṃ tat samārebhe viśālasya purātanam //
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Yu, 75, 4.1 uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam /
Rām, Utt, 62, 8.2 niveśanaṃ ca śatrughnaḥ śāsanena samārabhat //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 20.2 tatrānubandhaṃ prakṛtiṃ ca samyak jñātvā tataḥ karma samārabheta //
Bodhicaryāvatāra
BoCA, 4, 2.1 sahasā yatsamārabdhaṃ samyag yadavicāritam /
Daśakumāracarita
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
Divyāvadāna
Divyāv, 8, 39.0 bhagavatā abhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti vayaṃ smo bhadanta caurā aṭavīcarāḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Harivaṃśa
HV, 5, 50.1 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Kūrmapurāṇa
KūPur, 1, 22, 37.2 dhiṅmāmiti viniścitya tapaḥ kartuṃ samārabhat //
KūPur, 1, 23, 84.2 samārebhe tapaḥ kartuṃ taponidhirarindamaḥ //
KūPur, 1, 25, 65.1 tasmāt kālāt samārabhya brahmā cāhaṃ sadaiva hi /
Liṅgapurāṇa
LiPur, 1, 69, 72.2 tapastaptuṃ samārebhe taponidhiraninditaḥ //
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 88, 76.2 tathā samārabhedyogaṃ yathātmānaṃ sa paśyati //
LiPur, 2, 12, 42.1 pañcakeneśamūrtīnāṃ samārabdhāni sarvathā /
LiPur, 2, 50, 36.2 kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam //
Matsyapurāṇa
MPur, 17, 17.2 abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabheta //
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /
MPur, 93, 4.2 grahāngrahādhidevāṃśca sthāpya homaṃ samārabhet //
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
Viṣṇupurāṇa
ViPur, 1, 1, 14.1 tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham /
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 3, 3.2 bṛhaspatisavaṃ nāma samārebhe kratūttamam //
Garuḍapurāṇa
GarPur, 1, 48, 4.1 mantranyāsaṃ guruḥ kṛtvā tataḥ karma samārabhet /
GarPur, 1, 48, 7.1 pūrvāditaḥ samārabhya kartavyaṃ kuṇḍapañcakam /
GarPur, 1, 115, 14.2 dhanairvihīnāḥ sukuleṣu jātā na nīcakarmāṇi samārabhante //
GarPur, 1, 115, 16.2 varāṅganā cāpriyavādinī ca na te ca karmāṇi samārabhante //
Hitopadeśa
Hitop, 1, 70.3 atha yeṣām apatyāni khāditāni taiḥ śokārtair vilapadbhir itas tato jijñāsā samārabdhā /
Hitop, 2, 147.1 tad avaśyaṃ samārabdhaṃ mahatā prayatnena saṃpādanīyam /
Kathāsaritsāgara
KSS, 3, 4, 333.2 rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ //
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
KālPur, 55, 22.2 japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 3.0 pṛthivyādibhūtadravyabhedena viśiṣṭasparśecchāsamārabdhaprayoge //
Rasaratnasamuccaya
RRS, 11, 26.2 sarvopaskaramādāya rasakarma samārabhet //
Tantrāloka
TĀ, 3, 255.1 ekārataḥ samārabhya sahasrāraṃ pravartate /
TĀ, 4, 143.2 pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam //
TĀ, 17, 87.1 mūlasthānātsamārabhya kṛtvā someśamantagam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 34.1 tataḥ praṇamya vidhivat snānakarma samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
Ānandakanda
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
Āryāsaptaśatī
Āsapt, 2, 420.1 mitrair ālocya samaṃ guru kṛtvā kadanam api samārabdhaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 22.1 sarvopaskaramādāya rasakarma samārabhet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 6.2 sarvopaskaramādāya rasakarma samārabhet /
Bhāvaprakāśa
BhPr, 7, 3, 104.1 guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ /
Haribhaktivilāsa
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 205.2 sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 24.1 samaraṃ taiḥ samārabdhaṃ mlecchaiśca vasunā saha /
SkPur (Rkh), Revākhaṇḍa, 97, 76.2 tīrthayātrā samārabdhā kṛṣṇadvaipāyanena tu //
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 183.2 pretānāṃ pūjanaṃ tatra devapūrvaṃ samārabhet //
Uḍḍāmareśvaratantra
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //