Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Skandapurāṇa
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Gorakṣaśataka
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 14.0 viśve tvā devā ānuṣṭubhena chandasārohantu tān anv ārohāmīti samārohati //
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
Aitareyabrāhmaṇa
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
Atharvaprāyaścittāni
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
Gopathabrāhmaṇa
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 20.4 iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 19.0 agnau samārūḍhe 'gne mṛḍa mahaṁ asīty etayor anyatareṇa parāk //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 18, 10.1 ta om ity etad evākṣaraṃ samārohan /
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 2, 3, 5.2 te vācaṃ samārohan /
JUB, 2, 3, 6.2 te manaḥ samārohan /
JUB, 2, 3, 7.2 te cakṣuḥ samārohan /
JUB, 2, 3, 8.2 te śrotraṃ samārohan /
JUB, 2, 3, 9.2 te 'pānaṃ samārohan /
Jaiminīyabrāhmaṇa
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
JB, 1, 135, 20.0 te devā rathantareṇaiva stutvā rathantaraṃ samāruhya svargaṃ lokam agacchan //
JB, 2, 419, 10.0 catuścakraṃ sma pārayiṣṇuṃ samārohata //
Kauṣītakibrāhmaṇa
KauṣB, 11, 4, 5.0 samānena sūktena samārohet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 6, 10, 12.0 samārūḍhanirmathite vā //
KātyŚS, 10, 9, 17.0 udavasānīyāgneyaḥ pañcakapālaḥ samārūḍhanirmathite //
KātyŚS, 15, 3, 3.0 samārūḍhanirmathite 'gnaye 'nīkavate senānyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 7.0 parāṅ vā eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
Taittirīyasaṃhitā
TS, 1, 5, 7, 9.1 suvargam eva lokaṃ samārohati //
TS, 5, 4, 7, 6.0 imān evaitayā lokānt samārohati //
TS, 6, 1, 7, 26.0 ya evārakṣohataḥ panthās taṃ samārohati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 14.1 yad araṇyoḥ samārūḍhaḥ syān nirvartamāna etaṃ mantraṃ japet //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 2, 1, 18.3 imān hi lokānt samārohann eti //
ŚBM, 5, 4, 1, 8.2 ṛtūnām evaitad rūpam ṛtūnevainam etat saṃvatsaraṃ samārohayati sa ṛtūnt saṃvatsaraṃ samāruhya sarvamevedamuparyupari bhavaty arvāg evāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 9, 5.0 tad yad ete antataḥ śaṃsati saṃsiddhābhir bṛhatībhir auṣṇihīm aśītiṃ samārohāṇīti //
ŚāṅkhĀ, 2, 10, 13.0 tad yad etad antataḥ śaṃsati saṃsiddhābhir uṣṇigbhir vaśaṃ samārohāṇīti //
ŚāṅkhĀ, 5, 6, 1.0 prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti //
ŚāṅkhĀ, 5, 6, 2.0 prajñayā prāṇaṃ samāruhya prāṇena sarvān gandhān āpnoti //
ŚāṅkhĀ, 5, 6, 3.0 prajñayā cakṣuḥ samāruhya cakṣuṣā sarvāṇi rūpāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 5.0 prajñayā jihvāṃ samāruhya jihvayā sarvān rasān āpnoti //
ŚāṅkhĀ, 5, 6, 6.0 prajñayā hastau samāruhya hastābhyāṃ sarvāṇi karmāṇyāpnoti //
ŚāṅkhĀ, 5, 6, 7.0 prajñayā śarīraṃ samāruhya śarīreṇa sukhaduḥkhe āpnoti //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 10.0 prajñayā manaḥ samāruhya manasā sarvāṇi dhyātānyāpnoti //
Aṣṭasāhasrikā
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 26.2 mahāyānasamprasthito mahāyānasamārūḍhaś ca sa sattvaḥ /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
Buddhacarita
BCar, 4, 24.2 samāruruhurātmānaṃ kumāragrahaṇaṃ prati //
Lalitavistara
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
Mahābhārata
MBh, 1, 151, 1.25 samāruhyānnasampūrṇaṃ śakaṭaṃ sa vṛkodaraḥ /
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 1, 216, 11.1 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ /
MBh, 2, 40, 13.2 śiśur aṅke samārūḍho na tat prāpa nidarśanam //
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 3, 18, 13.1 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho /
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 69, 18.1 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ /
MBh, 3, 82, 131.2 samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet //
MBh, 3, 164, 34.2 pradakṣiṇam upāvṛtya samārohaṃ rathottamam //
MBh, 4, 31, 3.2 grāmaṇīyaiḥ samārūḍhāḥ kuśalair hastisādibhiḥ //
MBh, 4, 44, 13.2 anaṅkuśaṃ samāruhya nagaraṃ gantum icchasi //
MBh, 4, 51, 2.1 abhyāśe vājinastasthuḥ samārūḍhāḥ prahāribhiḥ /
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 5, 18, 1.3 airāvataṃ samāruhya dvipendraṃ lakṣaṇair yutam //
MBh, 5, 39, 27.1 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā /
MBh, 5, 109, 13.1 atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmahaḥ /
MBh, 5, 141, 40.1 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana /
MBh, 6, 3, 14.2 śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate /
MBh, 6, 60, 50.1 airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam /
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 93, 24.1 hayān anye samāruhya gajān anye ca bhārata /
MBh, 7, 8, 25.2 tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt //
MBh, 7, 10, 22.1 vainateyaṃ samāruhya trāsayitvāmarāvatīm /
MBh, 7, 26, 10.2 saṃśaptakāḥ samārohan sahasrāṇi caturdaśa //
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 104, 28.2 syandanaṃ vṛṣasenasya samārohanmahārathaḥ //
MBh, 7, 105, 36.2 ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ //
MBh, 7, 114, 85.1 bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ /
MBh, 7, 122, 36.1 sātyakiścāpi virathaḥ kaṃ samārūḍhavān ratham /
MBh, 7, 122, 46.1 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham /
MBh, 7, 122, 75.2 kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ //
MBh, 7, 122, 82.1 taṃ samāruhya śaineyastava sainyam upādravat /
MBh, 7, 130, 31.2 ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām //
MBh, 7, 165, 83.1 gajān rathān samāruhya parasyāpi hayāñ janāḥ /
MBh, 8, 51, 97.2 nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā //
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 10, 7, 58.2 saṃtyaktātmā samāruhya kṛṣṇavartmanyupāviśat //
MBh, 12, 7, 12.2 mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam //
MBh, 12, 276, 47.1 yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet /
MBh, 12, 285, 37.2 naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam //
MBh, 12, 309, 14.1 dharmaniḥśreṇim āsthāya kiṃcit kiṃcit samāruha /
MBh, 12, 319, 1.2 giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata /
MBh, 12, 330, 41.2 dharmayānaṃ samārūḍhau parvate gandhamādane //
MBh, 13, 110, 101.1 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ /
MBh, 13, 149, 10.3 ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati //
Manusmṛti
ManuS, 7, 147.1 giripṛṣṭhaṃ samāruhya prāsādaṃ vā rahogataḥ /
ManuS, 8, 156.1 cakravṛddhiṃ samārūḍho deśakālavyavasthitaḥ /
ManuS, 11, 202.1 uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 5.2 evam enaṃ samārūḍho haṃsaṃ yogavicakṣaṇaḥ //
Rāmāyaṇa
Rām, Bā, 1, 69.2 puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā //
Rām, Ay, 72, 4.2 utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ //
Rām, Ay, 77, 5.1 śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam /
Rām, Ki, 62, 2.2 ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye //
Rām, Su, 46, 16.2 rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ //
Rām, Yu, 47, 7.2 prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ //
Rām, Yu, 47, 117.2 mama pṛṣṭhaṃ samāruhya rākṣasaṃ śāstum arhasi //
Rām, Yu, 54, 14.2 ṛkṣā vṛkṣān samārūḍhāḥ kecit parvatam āśritāḥ //
Rām, Yu, 55, 24.2 samāruhya samutpatya dadaṃśuśca mahābalāḥ //
Rām, Yu, 55, 88.2 te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ //
Rām, Yu, 55, 89.1 kumbhakarṇastu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ /
Rām, Yu, 60, 8.2 samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam //
Rām, Utt, 15, 31.1 tat tu rājā samāruhya kāmagaṃ vīryanirjitam /
Rām, Utt, 16, 30.2 abhivādya mahādevaṃ vimānaṃ tat samāruhat //
Rām, Utt, 18, 1.2 puṣpakaṃ tat samāruhya paricakrāma medinīm //
Rām, Utt, 29, 22.1 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ /
Rām, Utt, 29, 26.2 airāvataṃ samāruhya mṛgayāmāsa rāvaṇim //
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Bhallaṭaśataka
BhallŚ, 1, 27.1 uccair uccaratu ciraṃ cirī vartmani taruṃ samāruhya /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 20.2 samārohāma harmyasya sāndraśubhrasudhaṃ śiraḥ //
BKŚS, 23, 5.1 atha yānaṃ samāruhya tat punarvasuvāhakam /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kūrmapurāṇa
KūPur, 1, 14, 43.2 tayā ca sārdhaṃ vṛṣabhaṃ samāruhya yayau gaṇaḥ //
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 35, 2.2 balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam //
KūPur, 2, 32, 12.1 gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
KūPur, 2, 32, 25.2 bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau //
KūPur, 2, 32, 27.1 bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
KūPur, 2, 32, 29.1 sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
KūPur, 2, 33, 58.1 uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
KūPur, 2, 37, 20.2 yayau samāruhya hariḥ svabhāvaṃ tad īśavṛttāmṛtam ādidevaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 61.2 vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ //
LiPur, 1, 100, 4.2 gaṇeśvaraiḥ samāruhya rathaṃ bhadraḥ pratāpavān //
LiPur, 2, 5, 7.1 yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam /
LiPur, 2, 21, 37.2 darbhaśayyāsamārūḍhaṃ śivadhyānaparāyaṇam //
LiPur, 2, 50, 21.2 pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ //
Matsyapurāṇa
MPur, 106, 4.2 balīvardasamārūḍhaḥ śṛṇu tasyāpi yatphalam //
MPur, 127, 8.2 kārṣṇāyasaṃ samāruhya syandanaṃ yātyasau śaniḥ //
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
MPur, 148, 51.2 parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ //
MPur, 148, 84.1 bhujagendrasamārūḍho jaleśo bhagavānsvayam /
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
Viṣṇupurāṇa
ViPur, 1, 5, 44.2 hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ //
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
ViPur, 5, 34, 23.2 garutmāneṣa nirdiṣṭaḥ samārohatu te dhvajam //
ViPur, 5, 38, 16.1 hatvā garvaṃ samārūḍho bhīṣmadroṇajayadrathān /
Bhāratamañjarī
BhāMañj, 1, 374.1 punaḥ svargaṃ samārūḍhe nāhuṣe pṛthivīpatau /
BhāMañj, 1, 599.2 tarormūlaṃ samāruhya caraṇena nyapātayat //
BhāMañj, 1, 1101.1 nāgavallī samārūḍhā svayaṃ kramukapādapam /
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 6, 354.2 hatāśve sātyakirathaṃ samārūḍhe śikhaṇḍini /
BhāMañj, 13, 870.2 airāvaṇaṃ samāruhya kailāsamiva jaṅgamam //
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
BhāMañj, 13, 1172.1 nirakṣepaḥ sa gatvātha samāruhya gireḥ śiraḥ /
BhāMañj, 13, 1365.1 meghajālasamārūḍhaṃ vyomni somaśatojjvalam /
Garuḍapurāṇa
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 52, 10.2 gurubhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ //
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
GarPur, 1, 142, 22.1 patnīskandhasamārūḍhaścālayāmāsa kauśikaḥ /
Kathāsaritsāgara
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 87.1 tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām /
KSS, 3, 4, 101.1 tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
KSS, 3, 4, 118.1 rājāpi sa tam āmantrya samāruhya ca vājinam /
KSS, 3, 4, 293.2 yānapātraṃ samāruhya pratasthe 'mbudhivartmanā //
Mātṛkābhedatantra
MBhT, 1, 22.2 śivaṃ vahnisamārūḍhaṃ vāmanetravibhūṣitam /
Rasaratnākara
RRĀ, R.kh., 4, 3.1 ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet /
RRĀ, Ras.kh., 8, 122.1 tataḥ śiraḥ samāruhya khecaratvaṃ labhennaraḥ /
Rasārṇava
RArṇ, 2, 90.1 anaṅkuśaṃ samāruhya vane mattagajaṃ yathā /
Skandapurāṇa
SkPur, 13, 17.2 tārkṣyaṃ samāruhya mahīdhrakalpaṃ gadādharo 'sau tvaritaṃ sametaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 26.1 śiraṃ bindusamārūḍhaṃ vāmanetrendusaṃyutam /
Vetālapañcaviṃśatikā
VetPV, Intro, 28.1 giripṛṣṭhaṃ samāruhya prāsāde vā raho gataḥ /
Ānandakanda
ĀK, 1, 20, 142.1 uktāsanasamārūḍhaḥ prāṇāyāmarataḥ sadā /
Gorakṣaśataka
GorŚ, 1, 82.1 padmāsanaṃ samāruhya samakāyaśirodharaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 103.2 rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
Rasārṇavakalpa
RAK, 1, 418.1 tarūpari samāruhya diśo daśa nirīkṣate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 15.1 ṛkṣaśailaṃ samāruhya tapastepe sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 55, 2.2 bhṛgutuṅgaṃ samāruhya aiśānīṃ diśamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 129.3 nagaśṛṅgaṃ samāruhya moktum icchāmyahaṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 57, 16.2 patituṃ ca samārūḍho bhāryayā saha pārthiva //
SkPur (Rkh), Revākhaṇḍa, 58, 6.1 nagaśṛṅgaṃ samāruhya kṛtvā mukulitau karau /
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 56.1 vṛṣabhaṃ tu samārūḍho daśabāhusamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 179.1 pakṣirājasamārūḍhaṃ trailokyavaradāyakam /