Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 2, 8, 7.0 atha yaḥ samāropitāsamāropite mṛtaḥ syāt kathaṃ tatra kuryāt //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 26.1 ātmany agnīn samāropayate /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
Gopathabrāhmaṇa
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 18.1 samidhi vā samāropayet //
Kauśikasūtra
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
KauṣB, 2, 4, 27.0 devaratha evaināṃstat samāropayate //
KauṣB, 5, 10, 32.0 devaratha evainaṃ tat samāropayanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 3.1 prāñcaṃ vaṃśaṃ samāropayaty ṛtena sthūṇām adhiroha vaṃśogro virājann upasedha śatrūn /
Mānavagṛhyasūtra
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
Vaitānasūtra
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 43.1 dakṣiṇāgnir yadi mathyaḥ samāropayet //
VārŚS, 1, 5, 4, 44.1 yady araṇyor nāśam āśaṅketa sakṣehi yā te yajñiyā tanūs tayehy ārohety ātmani vihāraṃ samāropayati //
VārŚS, 2, 2, 5, 7.1 samāropayan yās te agne /
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 10.1 api vā yajamāna evātman samāropayate //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Arthaśāstra
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Carakasaṃhitā
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Lalitavistara
LalVis, 6, 63.6 sa ca brahmā sahāpatiḥ punareva brahmaloke samāropya pratiṣṭhāpayati sma caityārtham //
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 4, 22, 10.1 tatastu tāṃ samāropya nibadhya ca sumadhyamām /
MBh, 4, 32, 9.2 syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ //
MBh, 5, 170, 13.1 vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā /
MBh, 5, 197, 8.1 bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām /
MBh, 6, 73, 61.1 tato rathaṃ samāropya kekayasya vṛkodaram /
MBh, 7, 167, 17.1 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān /
MBh, 8, 26, 9.2 samīpasthaṃ madrarājaṃ samāropayad agrataḥ //
MBh, 9, 24, 11.2 varmāṇi ca samāropya kecid bharatasattama //
MBh, 9, 28, 88.2 vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt //
MBh, 11, 9, 7.2 aśrukaṇṭhīḥ samāropya tato 'sau niryayau purāt //
MBh, 12, 39, 26.1 ime prāhur dvijāḥ sarve samāropya vaco mayi /
MBh, 12, 236, 23.2 ātmanyagnīn samāropya tyaktvā sarvaparigrahān //
MBh, 13, 70, 20.1 yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam /
MBh, 13, 111, 14.1 samāropitaśaucastu nityaṃ bhāvasamanvitaḥ /
Manusmṛti
ManuS, 6, 25.1 agnīn ātmani vaitānān samāropya yathāvidhi /
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
Rāmāyaṇa
Rām, Ay, 110, 46.2 jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān //
Rām, Yu, 37, 7.2 puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe //
Rām, Yu, 55, 2.1 samudīritavīryāste samāropitavikramāḥ /
Saṅghabhedavastu
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Kirātārjunīya
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kūrmapurāṇa
KūPur, 2, 27, 33.1 atha cāgnīn samāropya svātmani dhyānatatparaḥ /
Matsyapurāṇa
MPur, 1, 11.2 putre rājyaṃ samāropya kṣamāvān ravinandanaḥ //
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.16 śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tad vyāpakam /
Tantrākhyāyikā
TAkhy, 1, 98.1 nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum //
Viṣṇupurāṇa
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 29, 14.2 satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram //
ViPur, 5, 37, 61.2 brahmātmani samāropya sarvabhūteṣvadhārayat //
ViPur, 6, 6, 21.2 provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 4.2 meghagambhīrayā vācā samāropitakārmukaḥ //
BhāgPur, 4, 4, 26.1 evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
BhāgPur, 11, 18, 11.2 ātmany agnīn samāropya maccitto 'gniṃ samāviśet //
Rasaprakāśasudhākara
RPSudh, 11, 119.2 paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ //
Rasendracūḍāmaṇi
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
Ānandakanda
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
Bhāvaprakāśa
BhPr, 7, 3, 224.2 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet //
Haribhaktivilāsa
HBhVil, 4, 248.3 gardabhaṃ tu samāropya rājā rāṣṭrāt pravāsayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 11.1 kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 47.2 gṛhītvāgniṃ samāropya pañcayajñān na nirvapet //
Rasakāmadhenu
RKDh, 1, 1, 68.1 sūkṣmacchidrānvitāṃ tatra samāropya tripādikām /
Yogaratnākara
YRā, Dh., 179.1 sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 1.3 ātmany agnīn samāropya /