Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Amaraughaśāsana
Bhāratamañjarī
Narmamālā
Rasaratnākara
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 53.20 ityuktvāmbāṃ samālokya vidhivad vākyam abravīt /
MBh, 2, 18, 8.3 bhīmapārthau samālokya samprahṛṣṭamukhau sthitau //
MBh, 3, 21, 17.1 sa samālokya dūrānmāṃ smayann iva yudhiṣṭhira /
MBh, 3, 213, 31.1 samālokyaikatām eva śaśino bhāskarasya ca /
MBh, 3, 281, 101.2 diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe //
MBh, 5, 21, 8.2 duryodhanaṃ samālokya karṇo vacanam abravīt //
MBh, 6, 54, 26.1 dravatastān samālokya bhīṣmadroṇau mahārathau /
MBh, 6, 60, 64.1 tān prayātān samālokya yudhiṣṭhirapurogamāḥ /
MBh, 6, 65, 2.2 te sarve sahitā yuddhe samālokya parasparam //
MBh, 6, 77, 21.1 maṇḍalaṃ tu samālokya vyūhaṃ paramadāruṇam /
MBh, 7, 81, 42.1 virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ /
MBh, 7, 131, 24.1 taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam /
MBh, 7, 134, 53.1 dravatastān samālokya rājā duryodhano nṛpa /
MBh, 8, 31, 30.1 tad etad vai samālokya pratyamitraṃ mahad balam /
MBh, 8, 63, 6.2 tau rathāv abhidhāvantau samālokya mahīkṣitām //
MBh, 10, 9, 18.3 aśvatthāmā samālokya karuṇaṃ paryadevayat //
MBh, 12, 21, 10.1 etat sarvaṃ samālokya budhānām eṣa niścayaḥ /
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
Rāmāyaṇa
Rām, Ay, 87, 22.1 te samālokya dhūmāgram ūcur bharatam āgatāḥ /
Rām, Ki, 40, 44.1 sarvam etat samālokya yac cānyad api dṛśyate /
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 55, 10.1 sa kiṃcid anusaṃprāptaḥ samālokya mahāgirim /
Rām, Yu, 113, 1.1 ayodhyāṃ tu samālokya cintayāmāsa rāghavaḥ /
Rām, Utt, 55, 15.2 diśaḥ sarvāḥ samālokya prāpnotyāhāram ātmanaḥ //
Saundarānanda
SaundĀ, 5, 39.1 bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma /
Kūrmapurāṇa
KūPur, 1, 9, 74.2 vyājahāra tadā putraṃ samālokya janārdanam //
KūPur, 1, 9, 80.2 prāha prasannayā vācā samālokya caturmukham //
KūPur, 1, 11, 218.1 tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ /
KūPur, 1, 14, 65.1 samālokya mahābāhurāgatya garuḍo gaṇam /
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 2, 5, 47.2 prāha gambhīrayā vācā samālokya ca mādhavam //
Laṅkāvatārasūtra
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
Liṅgapurāṇa
LiPur, 1, 43, 26.1 samālokya ca tuṣṭātmā mahādevaḥ sureśvaraḥ /
LiPur, 1, 96, 59.1 itthaṃ sarvaṃ samālokya saṃharātmānam ātmanā /
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 2, 3, 50.2 samālokyāhamājñāya harimitraṃ sameyivān //
LiPur, 2, 5, 102.1 hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
LiPur, 2, 19, 5.2 teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
Matsyapurāṇa
MPur, 150, 5.2 viphalāṃ tāṃ samālokya yamastāṃ śarasaṃtatim //
MPur, 150, 31.2 grasanastu samālokya tāṃ kiṃkaramayīṃ camūm //
MPur, 150, 72.1 āyāntīṃ tāṃ samālokya taḍitsaṃghātamaṇḍitām /
MPur, 151, 23.2 gṛhītāṃ tāṃ samālokya śikṣāmiva vivekibhiḥ //
MPur, 153, 155.1 tāṃstu trastānsamālokya śrutvāroṣamagātparam /
MPur, 154, 57.2 tāṃ vivikte samālokya brahmovāca vibhāvarīm //
Viṣṇupurāṇa
ViPur, 1, 12, 45.2 kirīṭinaṃ samālokya jagāma śirasā mahīm //
ViPur, 6, 6, 21.1 tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ /
Amaraughaśāsana
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Bhāratamañjarī
BhāMañj, 1, 342.2 tulyānanānsamālokya kāntiliptadigantarān //
BhāMañj, 1, 779.1 sa tānsuptānsamālokya prabuddhaṃ ca vṛkodaram /
BhāMañj, 1, 1145.1 tatastattvaṃ samālokya hṛṣṭaḥ pāñcālabhūpatiḥ /
BhāMañj, 5, 503.1 japānte tāṃ samālokya karṇo viracitāñjaliḥ /
BhāMañj, 6, 273.1 ityuktvā tānsamālokya vidrutāneva keśavaḥ /
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 13, 125.2 virarāma samālokya gāḍhaśokaṃ yudhiṣṭhiram //
Narmamālā
KṣNarm, 1, 148.1 ityadhastāṃ samālokya harmye kāyasthasundarīm /
Rasaratnākara
RRĀ, V.kh., 1, 10.2 rasaśāstrāṇi sarvāṇi samālokya yathākramam //
Rasendracūḍāmaṇi
RCūM, 5, 1.2 samālokya samāsena somadevena sāmpratam //
Skandapurāṇa
SkPur, 15, 9.2 ūcatustāṃ samālokya samāśvāsya ca duḥkhitām //
Tantrāloka
TĀ, 26, 15.2 tadyogyatāṃ samālokya vitatāvitatātmanām //
TĀ, 26, 41.2 bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam //
Gheraṇḍasaṃhitā
GherS, 3, 64.1 netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 89.2 kāṣṭhabhūtānt samālokya candro 'mṛtam asiñcata //
GokPurS, 11, 7.1 dhāvamānaṃ samālokya jñātvā taṃ ca svavaṃśajam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 69.2 utpattivatsamālokya rājā saṃharṣī so 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 192, 23.2 rūpaṃ vayaḥ samālokya madanoddīpanaṃ param /