Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Suśrutasaṃhitā

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 5.0 āpaś ca pṛthivī cānnam etanmayāni hy annāni bhavanti jyotiś ca vāyuś cānnādam etābhyāṃ hīdaṃ sarvam annam atty āvapanam ākāśa ākāśe hīdaṃ sarvaṃ samopyate //
Aitareyabrāhmaṇa
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Atharvaprāyaścittāni
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 15.0 atha samāvapamāna āha agnaye 'nubrūhīti //
BaudhŚS, 4, 9, 30.0 atha samāvapamāna āha agnaye sviṣṭakṛte 'nubrūhīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 2.1 samopyaitam agnim anuharanti //
Kauśikasūtra
KauśS, 3, 5, 11.0 evaṃ yavān ubhayān samopya //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
KauśS, 11, 3, 31.1 paścāt kalaśe samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 1.0 atha yad uttame prayāje devatāḥ samāvapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.1 kāśānām ūte kaṭe bhasma samopya prasthāpayet /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 47.0 tān yajamānāya samāvapanti //
MS, 1, 10, 20, 48.0 bhagam evāsmai samāvapanti //
MS, 1, 10, 20, 49.0 yā patikāmā syāt tasyai samāvapeyuḥ //
MS, 1, 10, 20, 50.0 bhagam evāsyai samāvapanti //
Vaitānasūtra
VaitS, 6, 1, 3.1 tasyāgnau samopyāgnīn prājāpatyena yajante //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 66.1 bhago 'si bhagasyeṣa ity udasya pratilabhya yajamānāya samāvapanti //
Āpastambagṛhyasūtra
ĀpGS, 5, 14.1 samopyaitam agnim anuharanti //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 9.0 samopya vā //
ĀśvGS, 1, 10, 11.0 yady u vai samopya vyuddhāram juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 16.1 athaitān yajamāno 'ñjalau samopya /
Suśrutasaṃhitā
Su, Utt., 39, 241.1 samabhāgāni pācyāni kalkāṃścaitān samāvapet /
Su, Utt., 45, 30.1 drākṣāmuśīrāṇyatha padmakaṃ sitā pṛthakpalāṃśānyudake samāvapet /