Occurrences

Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 6, 16.1 ya ānandaṃ samāviśad upādhāvan vibhāvasum /
Carakasaṃhitā
Ca, Sū., 30, 10.2 saṃvartamānaṃ hṛdayaṃ samāviśati yat purā //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Mahābhārata
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 5, 14.2 hṛcchayena samāviṣṭo vicetāḥ samapadyata //
MBh, 1, 16, 29.3 glānir asmān samāviṣṭā na cātrāmṛtam utthitam /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 27, 11.1 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ /
MBh, 1, 43, 27.2 ṛṣiḥ kopasamāviṣṭastyaktukāmo bhujaṃgamām //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 68, 13.79 kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ /
MBh, 1, 77, 6.6 śokamohasamāviṣṭā vacanaṃ cedam abravīt /
MBh, 1, 93, 14.1 sā vismayasamāviṣṭā śīladraviṇasaṃpadā /
MBh, 1, 110, 41.4 bhrātṛśokasamāviṣṭastam evārthaṃ vicintayan //
MBh, 1, 138, 29.7 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam /
MBh, 1, 166, 34.2 rakṣobalasamāviṣṭo visaṃjñaścābhavat tadā //
MBh, 1, 188, 20.3 kare gṛhītvā rājānaṃ rājaveśma samāviśat //
MBh, 1, 199, 22.2 samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt /
MBh, 1, 204, 15.2 madakāmasamāviṣṭau parasparam athocatuḥ //
MBh, 1, 210, 17.4 kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ //
MBh, 1, 215, 11.100 tejasā viprahīṇaśca glāniścainaṃ samāviśat /
MBh, 1, 216, 33.1 parigṛhya samāviṣṭastad vanaṃ bharatarṣabha /
MBh, 2, 43, 36.2 amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya //
MBh, 2, 72, 1.3 dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat //
MBh, 3, 46, 20.1 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ /
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 60, 34.2 tīvraroṣasamāviṣṭā prajajvāleva manyunā //
MBh, 3, 71, 27.2 rājapreṣyair anugato diṣṭaṃ veśma samāviśat //
MBh, 3, 74, 7.2 tīvraśokasamāviṣṭā babhūva varavarṇinī //
MBh, 3, 80, 41.2 puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet //
MBh, 3, 80, 59.2 pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet //
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 81, 16.1 tato jayantyā rājendra somatīrthaṃ samāviśet /
MBh, 3, 81, 69.1 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet /
MBh, 3, 82, 98.1 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam /
MBh, 3, 92, 7.2 tān adharmakṛto darpaḥ pūrvam eva samāviśat //
MBh, 3, 92, 10.1 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ /
MBh, 3, 92, 11.1 tān alakṣmīsamāviṣṭān dānavān kalinā tathā /
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 157, 31.2 vyapetabhayasammohaḥ śailarājaṃ samāviśat //
MBh, 3, 169, 15.2 te vajracoditā bāṇā vajrabhūtāḥ samāviśan //
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 207, 5.2 kautūhalasamāviṣṭo yathātathyaṃ mahāmune //
MBh, 3, 213, 46.2 gārhapatyaṃ samāviśya tasmāt paśyāmyabhīkṣṇaśaḥ //
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 263, 23.1 duḥkhaśokasamāviṣṭau vaidehīharaṇārditau /
MBh, 3, 264, 48.2 bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ //
MBh, 5, 94, 32.1 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 6, BhaGī 18, 10.2 tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ //
MBh, 6, 60, 67.2 balavīryasamāviṣṭaḥ sasahāyaśca sāṃpratam //
MBh, 6, 80, 12.1 sa ca krodhasamāviṣṭaḥ sṛkkiṇī parilelihan /
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 6, 86, 57.1 sa nikṛttaṃ dhanur dṛṣṭvā khaṃ javena samāviśat /
MBh, 6, 88, 2.1 tataḥ krodhasamāviṣṭo niḥśvasann iva pannagaḥ /
MBh, 6, 89, 37.1 kecit krodhasamāviṣṭā madāndhā niravagrahāḥ /
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 7, 50, 68.2 tvayi śokasamāviṣṭe nṛpāśca suhṛdastava //
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 141, 21.1 tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān /
MBh, 8, 18, 74.1 sa tenābhihato rājan mūrchām āśu samāviśat /
MBh, 8, 37, 33.1 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat /
MBh, 9, 42, 29.1 namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat /
MBh, 9, 60, 4.2 naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā //
MBh, 9, 62, 73.2 tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat //
MBh, 9, 64, 35.1 sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca /
MBh, 10, 8, 60.1 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ /
MBh, 10, 10, 19.2 pramattam arthā hi naraṃ samantāt tyajantyanarthāśca samāviśanti //
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan /
MBh, 12, 52, 34.2 yathocitān bhavanavarān samāviśañ śramānvitā mṛgapatayo guhā iva //
MBh, 12, 149, 105.1 śokadainyasamāviṣṭā rudantastasthire tadā /
MBh, 12, 160, 58.2 apare jagmur ākāśam apare 'mbhaḥ samāviśan //
MBh, 12, 169, 16.1 mohena hi samāviṣṭaḥ putradārārtham udyataḥ /
MBh, 12, 171, 39.2 nāham adya samāveṣṭuṃ śakyaḥ kāma punastvayā //
MBh, 12, 251, 7.1 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ /
MBh, 12, 272, 30.2 samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā //
MBh, 12, 272, 31.2 aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ //
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 9.2 vajreṇa viṣṇuyuktena divam eva samāviśat //
MBh, 12, 274, 56.1 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ /
MBh, 12, 278, 27.1 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat /
MBh, 12, 278, 33.2 bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ //
MBh, 12, 316, 43.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
MBh, 12, 330, 53.1 devān rajastamaścaiva samāviviśatustadā /
MBh, 12, 335, 60.1 ūcatuśca samāviṣṭau rajasā tamasā ca tau /
MBh, 13, 20, 43.2 kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ //
MBh, 13, 31, 30.1 yogena ca samāviṣṭo bharadvājena dhīmatā /
MBh, 13, 31, 30.2 tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat //
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 14, 1, 5.2 bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan //
MBh, 14, 18, 32.1 jātīmaraṇarogaiśca samāviṣṭaḥ pradhānavit /
MBh, 14, 42, 51.1 rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam /
MBh, 14, 45, 2.1 jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram /
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
MBh, 14, 81, 1.3 pitṛśokasamāviṣṭe saha mātrā paraṃtapa //
MBh, 15, 22, 27.2 duḥkhaśokasamāviṣṭau mādrīputrāvimau tathā //
MBh, 15, 37, 3.1 putraśokasamāviṣṭā gāndhārī tvidam abravīt /
MBh, 15, 37, 5.1 putraśokasamāviṣṭo niḥśvasan hyeṣa bhūmipaḥ /
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
MBh, 18, 2, 49.2 duḥkhaśokasamāviṣṭaścintāvyākulitendriyaḥ //
Manusmṛti
ManuS, 1, 56.2 samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati //
ManuS, 2, 119.1 śayyāsane 'dhyācarite śreyasā na samāviśet /
ManuS, 6, 77.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
Rāmāyaṇa
Rām, Bā, 59, 11.2 tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ //
Rām, Bā, 63, 10.2 rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ //
Rām, Ay, 60, 10.2 so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam //
Rām, Ay, 81, 20.1 tasmin samāviśad rāmaḥ svāstare saha sītayā /
Rām, Ār, 16, 10.2 śarīrajasamāviṣṭā rākṣasī rāmam abravīt //
Rām, Ār, 25, 3.1 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā /
Rām, Ār, 51, 24.2 bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha //
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ār, 71, 14.1 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Ki, 10, 1.1 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam /
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 60, 10.2 samāviśata mohaśca mohānmūrchā ca dāruṇā //
Rām, Su, 33, 3.2 tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet //
Rām, Yu, 33, 38.1 tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ /
Rām, Yu, 36, 23.1 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ /
Rām, Yu, 48, 11.2 nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām //
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 66, 9.2 krodhānalasamāviṣṭo vacanaṃ cedam abravīt //
Rām, Yu, 80, 43.2 krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ //
Rām, Yu, 84, 3.2 pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ //
Rām, Yu, 85, 19.2 tejobalasamāviṣṭau dīptāviva hutāśanau //
Rām, Yu, 87, 43.1 āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ /
Rām, Yu, 92, 10.1 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Yu, 102, 3.1 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā /
Rām, Utt, 10, 2.2 tāṃstān dharmavidhīṃstatra bhrātaraste samāviśan //
Rām, Utt, 13, 7.1 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ /
Rām, Utt, 14, 21.2 maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat //
Rām, Utt, 24, 7.3 duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ //
Rām, Utt, 47, 17.2 nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat //
Rām, Utt, 58, 1.1 yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat /
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Harivaṃśa
HV, 9, 50.1 putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat /
Kirātārjunīya
Kir, 3, 59.2 hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām //
Kūrmapurāṇa
KūPur, 1, 4, 31.1 śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
KūPur, 1, 4, 32.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
KūPur, 1, 11, 33.2 kālenānyāni tattvāni samāviṣṭāni yoginā //
KūPur, 1, 11, 74.2 bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ //
KūPur, 1, 16, 28.1 samāviṣṭe hṛṣīkeśe devamāturathodaram /
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 34.2 sa viṣṇuraditerdehaṃ svecchayādya samāviśat //
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 2, 22, 100.2 tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ //
Liṅgapurāṇa
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 59, 15.2 udyantaṃ ca punaḥ sūryam auṣṇyam agneḥ samāviśet //
LiPur, 1, 70, 43.1 ākāśaṃ śabdamātraṃ ca sparśamātraṃ samāviśat /
LiPur, 1, 70, 45.1 saśabdasparśarūpaṃ ca rasamātraṃ samāviśat /
LiPur, 1, 70, 127.2 upagamyojjahāraināmāpaścāpi samāviśat //
LiPur, 2, 5, 11.1 tatkautukasamāviṣṭā svayameva cakāra sā /
LiPur, 2, 6, 37.2 tatraiva satataṃ vatsa sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 41.2 na santi yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 42.2 bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa //
LiPur, 2, 6, 43.2 ahutvā vidhivadyatra tatra nityaṃ samāviśa //
LiPur, 2, 6, 46.2 brahmavṛkṣaśca yatrāsti sabhāryas tvaṃ samāviśa //
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 49.1 bahulā kadalī yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 50.1 kadambaḥ khadiraṃ vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 52.1 daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 55.1 bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa /
LiPur, 2, 6, 58.1 nāstikāśca śaṭhā yatra sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 59.1 sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
LiPur, 2, 6, 64.1 sarvabhakṣaratā nityaṃ tasyāḥ sthāne samāviśa /
LiPur, 2, 6, 65.1 maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 66.1 saṃdhyāyām aśnute ye vai gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 67.1 dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 68.1 śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 69.1 paradāraratā martyā gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 70.1 saṃdhyāyāṃ maithunaṃ yeṣāṃ gṛhe teṣāṃ samāviśa /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 72.1 kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 73.1 rudrabhaktivihīnā ye gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
Matsyapurāṇa
MPur, 7, 41.1 na tuṣāṅgārabhasmāsthikapāleṣu samāviśet /
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
MPur, 147, 25.1 jagurharṣasamāviṣṭā nanṛtuścāsurāṅganāḥ /
MPur, 154, 238.2 īṣatkopasamāviṣṭo dhairyamālambya dhūrjaṭiḥ //
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
Suśrutasaṃhitā
Su, Sū., 33, 22.2 rujāśvāsasamāviṣṭaṃ vidradhirnāśayennaram //
Viṣṇupurāṇa
ViPur, 5, 23, 2.1 tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ /
ViPur, 5, 27, 30.1 tato harṣasamāviṣṭā rukmiṇī keśavastathā /
Yājñavalkyasmṛti
YāSmṛ, 3, 140.1 rajasā tamasā caivaṃ samāviṣṭo bhramann iha /
Śatakatraya
ŚTr, 1, 84.1 nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ samāviśatu gacchatu vā yatheṣṭam /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 6.2 mṛddārvayaḥkāñcanadarbhacarmabhir nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat //
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
BhāgPur, 4, 7, 51.1 ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
BhāgPur, 11, 18, 11.2 ātmany agnīn samāropya maccitto 'gniṃ samāviśet //
Bhāratamañjarī
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 7, 384.2 rathena vañcayitvā taṃ parāhūtaṃ samāviśat //
BhāMañj, 7, 735.2 brahmarandhraviniṣkrāntaṃ jyotirvyoma samāviśat //
BhāMañj, 13, 1179.2 nirvyañjanaṃ nirguṇaṃ ca brāhmaṃ tejaḥ samāviśat //
BhāMañj, 13, 1212.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1213.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1630.2 dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā //
BhāMañj, 14, 44.2 śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat //
BhāMañj, 15, 57.2 akāma iva kṛcchreṇa rājadhānīṃ samāviśat //
BhāMañj, 16, 64.1 ādāya phalguṇaḥ śocannindraprasthaṃ samāviśat /
Garuḍapurāṇa
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 63, 18.1 kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet /
Kathāsaritsāgara
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 3, 4, 268.1 iti senāpatī rājñā samāviṣṭo dine dine /
Skandapurāṇa
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
SkPur, 10, 16.1 krodhenātha samāviṣṭaḥ sa krodhopahatendriyaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 1.0 śam upaśāntāśeṣopatāpaparamānandādvayamayasvacaitanyasphārapratyabhijñāpanasvarūpam anugrahaṃ karoti yas tam imaṃ svasvabhāvaṃ śaṃkaraṃ stumas taṃ viśvotkarṣitvena parāmṛśantas tatkᄆptakalpitapramātṛpadanimajjanena samāviśāmaḥ tatsamāveśa eva hi jīvanmuktiphala iha prakaraṇa upadeśyaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 3.0 atha ca sarvāvasthāsu sphuradrūpatvād abhivadantīm udyantṛtāprayatnenābhivādaye svarūpavimarśaniṣṭhāṃ tāṃ samāveṣṭuṃ saṃmukhīkaromi //
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 8, 269.1 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /
Vetālapañcaviṃśatikā
VetPV, Intro, 12.1 evaṃ guṇasamāviṣṭo rājā sarvāvasaram āsthāna upaviṣṭo'sti //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 7.0 saṃvartamānaṃ hṛdayaṃ samāviśati yat pureti yadā hṛdayaṃ niṣpadyamānaṃ tadaiva vyaktalakṣaṇaṃ saddhṛdayam adhitiṣṭhati yadityarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 21.1, 5.0 majjanena praśamayan praviśet tat samāviśet //
ŚSūtraV zu ŚSūtra, 3, 42.1, 6.0 tatsvarūpasamāviṣṭacidānandaghanātmakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 17.2 dṛśyādṛśyā nadī bhūtvā koṭitīrthaṃ samāviśat //
Janmamaraṇavicāra
JanMVic, 1, 98.1 jarāśokasamāviṣṭaṃ rogāyatanam āturam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 16.2 kautūhalasamāviṣṭā śaṅkaraṃ punarabravīt //
SkPur (Rkh), Revākhaṇḍa, 48, 66.2 krodhavegasamāviṣṭo niryayau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 54, 37.2 putraśokasamāviṣṭā nirjīvā patitā kṣitau //
SkPur (Rkh), Revākhaṇḍa, 172, 81.1 kālena mahatāviṣṭo martyaloke samāviśet /
SkPur (Rkh), Revākhaṇḍa, 222, 3.1 evaṃ doṣasamāviṣṭo yatra yatrāpi gacchati /