Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 6, 1.1 atha yasya yūpo virohed asamāpte karmaṇi tatra juhuyāt yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya loke /
Bhāradvājagṛhyasūtra
BhārGS, 2, 26, 3.1 atha saṃvādajayanaṃ saṃvādam eṣyann āttachatraḥ savyena hastena chatraṃ samāvṛtya dakṣiṇena phalīkaraṇamuṣṭiṃ juhoti /
Kauśikasūtra
KauśS, 13, 33, 2.1 yūpo virohañchataśākho adhvaraḥ samāvṛto mohayiṣyan yajamānasya lokān /
Carakasaṃhitā
Ca, Indr., 4, 13.1 mṛnmayīmiva yaḥ pātrīṃ kṛṣṇāmbarasamāvṛtām /
Mahābhārata
MBh, 1, 16, 1.3 mandaraṃ parvatavaraṃ latājālasamāvṛtam //
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 19, 4.1 sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam /
MBh, 1, 22, 1.4 nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot //
MBh, 1, 63, 14.1 viṣamaṃ parvataprasthair aśmabhiśca samāvṛtam /
MBh, 1, 64, 5.1 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam /
MBh, 1, 68, 13.17 maṇṭapaiḥ sasabhai ramyaiḥ prapābhiśca samāvṛtām /
MBh, 1, 68, 13.22 sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām /
MBh, 1, 94, 24.2 kṛtsnāṃ gaṅgāṃ samāvṛtya śaraistīkṣṇair avasthitam //
MBh, 1, 125, 32.2 babhau yathā dānavasaṃkṣaye purā puraṃdaro devagaṇaiḥ samāvṛtaḥ //
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 199, 25.66 puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam /
MBh, 1, 199, 35.18 meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam //
MBh, 1, 199, 39.3 nālikeraiśca likucaiḥ kadalībhiḥ samāvṛtāḥ /
MBh, 1, 199, 46.11 upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam /
MBh, 1, 210, 21.1 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte /
MBh, 1, 214, 17.11 nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam /
MBh, 1, 214, 17.19 snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam /
MBh, 1, 216, 13.3 nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ /
MBh, 1, 220, 13.1 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ /
MBh, 3, 12, 15.1 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān /
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 52, 11.1 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām /
MBh, 3, 100, 10.2 vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā //
MBh, 3, 112, 9.2 karṇau ca citrair iva cakravālaiḥ samāvṛtau tasya surūpavadbhiḥ //
MBh, 3, 118, 10.2 ṛcīkaputrasya tapasvisaṃghaiḥ samāvṛtāṃ puṇyakṛd arcanīyām //
MBh, 3, 122, 4.2 tapyati sma tapo rājan valmīkena samāvṛtaḥ //
MBh, 3, 122, 13.3 tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot //
MBh, 3, 155, 17.2 samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ //
MBh, 3, 161, 10.2 samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca //
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 209, 11.1 sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot /
MBh, 3, 237, 13.1 samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ /
MBh, 4, 3, 5.11 varṣaṃ virāṭanagare bahuvyālasamāvṛte //
MBh, 4, 24, 10.2 latāpratānabahule nānāgulmasamāvṛte //
MBh, 4, 31, 24.1 tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ /
MBh, 4, 53, 44.2 iṣubhistūrṇam ākāśaṃ bahubhiśca samāvṛṇot //
MBh, 4, 60, 14.2 rathaṃ samāvṛtya kurupravīro raṇāt pradudrāva yato na pārthaḥ //
MBh, 5, 11, 10.1 apsarobhiḥ parivṛto devakanyāsamāvṛtaḥ /
MBh, 5, 96, 10.2 dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ /
MBh, 5, 149, 55.2 saha strībhir nivavṛte dāsīdāsasamāvṛtā //
MBh, 5, 181, 31.1 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ /
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 6, 3, 17.2 brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ //
MBh, 6, 7, 23.1 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ /
MBh, 6, BhaGī 7, 25.1 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ /
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 6, 48, 23.2 arjunaṃ saptasaptatyā nārācānāṃ samāvṛṇot //
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 86, 49.2 vīraiḥ prahāribhir yuktaḥ svair anīkaiḥ samāvṛtaḥ /
MBh, 6, 86, 83.1 kiṃ punaḥ pṛthivīśūrair yodhavrātaiḥ samāvṛtaḥ /
MBh, 6, 89, 22.1 dhūmrāruṇaṃ rajastīvraṃ raṇabhūmiṃ samāvṛṇot /
MBh, 7, 17, 3.1 sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 24, 35.1 tatastam iṣujālena yājñaseniḥ samāvṛṇot /
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 65, 6.1 sa kāñcanavicitreṇa kavacena samāvṛtaḥ /
MBh, 7, 65, 9.1 bhūr diśaścāntarikṣaṃ ca śabdenāsīt samāvṛtam /
MBh, 7, 73, 52.2 rajasā saṃvṛte loke śarajālasamāvṛte //
MBh, 7, 74, 47.2 iṣubhir bahubhistūrṇaṃ sarvān eva samāvṛṇot //
MBh, 7, 79, 6.2 samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ //
MBh, 7, 79, 12.2 pṛthivīṃ cāntarikṣaṃ ca diśaścaiva samāvṛṇot //
MBh, 7, 95, 42.2 te sāśvayānā nihatāḥ samāvavrur vasuṃdharām //
MBh, 7, 96, 4.1 rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ /
MBh, 7, 110, 30.2 diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ //
MBh, 7, 120, 41.1 saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam /
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 131, 29.2 rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ //
MBh, 7, 170, 17.1 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave /
MBh, 7, 171, 1.3 tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot //
MBh, 8, 43, 33.2 śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ //
MBh, 8, 51, 102.2 samāvṛtya mahāsenāṃ jvalati svena tejasā //
MBh, 8, 54, 1.2 atha tv idānīṃ tumule vimarde dviṣadbhir eko bahubhiḥ samāvṛtaḥ /
MBh, 8, 58, 6.2 patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam //
MBh, 8, 65, 24.2 tato diśaś ca pradiśaś ca sarvāḥ samāvṛṇot sāyakair bhūritejāḥ /
MBh, 9, 55, 8.2 babhūvuśca diśaḥ sarvāstimireṇa samāvṛtāḥ //
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 11, 5, 10.1 vanamadhye ca tatrābhūd udapānaḥ samāvṛtaḥ /
MBh, 11, 5, 14.2 krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam //
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 314, 20.2 daśayojanavistāram agnijvālāsamāvṛtam //
MBh, 12, 335, 58.2 śayane nāgabhogāḍhye jvālāmālāsamāvṛte //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 110, 54.2 nityam āvasate rājannaranārīsamāvṛtam /
MBh, 13, 110, 65.2 maṇimaṇḍalakaiścitraṃ jātarūpasamāvṛtam //
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 14, 17, 28.1 sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ /
MBh, 14, 18, 4.1 yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ /
MBh, 14, 19, 54.1 kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ /
MBh, 14, 42, 51.1 rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam /
MBh, 14, 70, 3.2 dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam //
MBh, 14, 73, 16.2 rathenāśu samāvṛtya śarair jiṣṇum avākirat //
Rāmāyaṇa
Rām, Bā, 5, 19.2 suniveśitaveśmāntāṃ narottamasamāvṛtām //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Ay, 42, 2.1 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ /
Rām, Ay, 72, 11.1 evam uktā ca tenāśu sakhījanasamāvṛtā /
Rām, Ay, 106, 15.1 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām /
Rām, Ār, 1, 2.1 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ār, 21, 15.2 māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam //
Rām, Ār, 24, 14.2 ekaṃ sahasrair bahubhis tadā dṛṣṭvā samāvṛtam //
Rām, Ār, 33, 12.2 viśālair āśramapadair vedimadbhiḥ samāvṛtam //
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Ār, 53, 12.1 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Rām, Ār, 71, 14.2 viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām //
Rām, Ki, 32, 19.1 sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ /
Rām, Ki, 32, 26.3 divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam //
Rām, Ki, 40, 28.1 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ /
Rām, Ki, 44, 3.1 uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām /
Rām, Ki, 47, 15.1 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam /
Rām, Ki, 51, 11.2 latāpādapasaṃchannaṃ timireṇa samāvṛtam //
Rām, Ki, 52, 17.1 tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān /
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 3, 27.1 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat /
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 12, 4.1 athāmravaṇasaṃchannāṃ latāśatasamāvṛtām /
Rām, Su, 12, 26.1 latāśatair avatatāḥ saṃtānakasamāvṛtāḥ /
Rām, Su, 12, 28.1 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam /
Rām, Su, 13, 18.1 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām /
Rām, Su, 22, 13.1 tatastāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā /
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 52, 14.1 hutāśanajvālasamāvṛtā sā hatapravīrā parivṛttayodhā /
Rām, Su, 56, 48.1 śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam /
Rām, Yu, 4, 4.2 abhiprayāma sugrīva sarvānīkasamāvṛtāḥ //
Rām, Yu, 30, 3.2 tamālavanasaṃchannā nāgamālāsamāvṛtā //
Rām, Yu, 36, 7.1 rāghavau patitau dṛṣṭvā śarajālasamāvṛtau /
Rām, Yu, 36, 39.1 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ /
Rām, Yu, 47, 27.2 suvyaktaṃ lakṣaye hyasya rūpaṃ tejaḥsamāvṛtam //
Rām, Yu, 81, 3.1 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ /
Rām, Yu, 90, 18.2 diśaśca saṃtatāḥ sarvāḥ pradiśaśca samāvṛtāḥ //
Rām, Utt, 6, 38.1 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ /
Rām, Utt, 15, 12.2 śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ //
Rām, Utt, 16, 4.2 rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ //
Rām, Utt, 29, 20.2 nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam //
Rām, Utt, 31, 19.2 sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 32, 41.1 tasya mārgaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ /
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Harivaṃśa
HV, 13, 53.2 marīcigarbhān sā lokān samāvṛtya vyavasthitā //
Kūrmapurāṇa
KūPur, 1, 4, 29.1 ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
KūPur, 1, 4, 42.1 adbhirdaśaguṇābhiśca bāhyato 'ṇḍaṃ samāvṛtam /
KūPur, 1, 14, 46.2 samāvṛtya gaṇaśreṣṭhaṃ yayurdakṣamakhaṃ prati //
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 20, 38.2 apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām //
KūPur, 1, 28, 11.1 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ /
KūPur, 1, 28, 21.1 vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ /
KūPur, 1, 28, 46.1 yogināṃ yogadātāraṃ yogamāyāsamāvṛtam /
KūPur, 1, 31, 32.1 vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ /
KūPur, 1, 46, 17.2 tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
KūPur, 1, 46, 43.2 gandharvāṇāṃ puraśataṃ divyastrībhiḥ samāvṛtam //
KūPur, 1, 47, 39.1 śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
KūPur, 2, 5, 16.3 yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam //
KūPur, 2, 31, 75.2 bhāti kālāgninayano mahādevaḥ samāvṛtaḥ //
KūPur, 2, 37, 154.1 koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
KūPur, 2, 43, 18.2 khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām //
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
Liṅgapurāṇa
LiPur, 1, 36, 7.1 tvatkrodhasaṃbhavo rudrastamasā ca samāvṛtaḥ /
LiPur, 1, 40, 17.2 vāhanasthān samāvṛtya śūdrāñśūdropajīvinaḥ //
LiPur, 1, 40, 27.2 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ //
LiPur, 1, 43, 4.1 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ /
LiPur, 1, 48, 9.2 nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā //
LiPur, 1, 70, 9.1 sūkṣmeṇa mahatā cātha avyaktena samāvṛtam /
LiPur, 1, 70, 32.1 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot /
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 54.1 adbhir daśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam /
LiPur, 1, 71, 25.2 nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam //
LiPur, 1, 72, 61.2 vṛṣabhendraṃ samāruhya romajaiś ca samāvṛtaḥ //
LiPur, 1, 72, 83.1 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ /
LiPur, 1, 72, 84.1 samāvṛtya mahādevaṃ devadevaṃ maheśvaram /
LiPur, 1, 80, 13.2 vimānairvividhākāraiḥ prākāraiś ca samāvṛtam //
LiPur, 1, 80, 16.1 vajravaiḍūryamāṇikyamaṇijālaiḥ samāvṛtam /
LiPur, 1, 82, 95.1 bhūtaiḥ pretaiḥ piśācaiś ca kūṣmāṇḍaiś ca samāvṛtaḥ /
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 107, 53.1 upamanyumuvāca sasmito bhagavānbandhujanaiḥ samāvṛtam /
LiPur, 2, 1, 42.2 kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ //
LiPur, 2, 19, 10.1 daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvṛtam /
LiPur, 2, 28, 23.2 diggajāṣṭakasaṃyuktaṃ darbhamālāsamāvṛtam //
LiPur, 2, 30, 10.1 arcayeddevadeveśaṃ lokapālasamāvṛtam /
LiPur, 2, 33, 7.1 tanmūle sthāpayelliṅgaṃ lokapālaiḥ samāvṛtam /
LiPur, 2, 34, 1.3 sampūjya devadeveśaṃ lokapālasamāvṛtam //
LiPur, 2, 50, 46.2 catustoraṇasaṃyukte darbhamālāsamāvṛte //
LiPur, 2, 55, 3.3 merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ //
Matsyapurāṇa
MPur, 11, 35.1 aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ /
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 93, 95.2 saṃsthāpanāya devānāṃ vapratrayasamāvṛtam //
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 123, 1.3 surodakasamudrastu gomedena samāvṛtaḥ //
MPur, 140, 77.1 asevyamapratiṣṭhaṃ ca bhayena ca samāvṛtam /
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 175, 75.1 tenāhaṃ saha saṃgamya yādobhiśca samāvṛtaḥ /
Suśrutasaṃhitā
Su, Nid., 6, 16.2 jālinī tīvradāhā tu māṃsajālasamāvṛtā //
Viṣṇupurāṇa
ViPur, 1, 2, 34.1 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot /
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 2, 3, 28.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
ViPur, 2, 4, 20.1 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ /
ViPur, 2, 4, 33.1 eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ /
ViPur, 2, 4, 45.1 tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ /
ViPur, 2, 4, 95.1 tatastamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam /
ViPur, 2, 7, 22.2 kapitthasya yathā bījaṃ sarvato vai samāvṛtam //
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
Bhāratamañjarī
BhāMañj, 7, 787.1 atha kāñcanasaṃnāhairiva sarve samāvṛtāḥ /
Garuḍapurāṇa
GarPur, 1, 38, 16.1 jaya tvaṃ kila bhūteśe sarvabhūtasamāvṛte /
GarPur, 1, 55, 3.2 uttare ca kurorvarṣaḥ kalpavṛkṣasamāvṛtaḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
Skandapurāṇa
SkPur, 4, 26.1 bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ /
SkPur, 11, 23.1 arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ /
Tantrāloka
TĀ, 8, 41.2 siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam //
TĀ, 8, 115.2 maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ //
TĀ, 8, 378.1 nivṛttyādikalāvargaparivārasamāvṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 11.2 mārkaṇḍaḥ pratyuvācedamṛṣisaṃghaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.2 bhāryāputrasuduḥkhāḍhyān narāñchāpaiḥ samāvṛtān //
SkPur (Rkh), Revākhaṇḍa, 8, 1.2 naṣṭe loke punaścānye salilena samāvṛte /
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 5.2 kiṃkiṇījālamuktābhiḥ svarṇaghaṇṭāsamāvṛtām //
SkPur (Rkh), Revākhaṇḍa, 22, 28.1 dahyamānāstato daityā agnijvālāsamāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 87.2 ityuktvā svaryayau rājā svargakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 20.2 nāsau yamamavāpnoti yadi pāpaiḥ samāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 8.1 sa yāti tridaśasthānaṃ nākastrībhiḥ samāvṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 73.1 rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 43.2 pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 229, 9.2 sa prāpya śivasaṃsthānaṃ rudrakanyāsamāvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 46.1 samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ /