Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Indu (ad AHS)
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Skandapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 37.0 etāni samāvṛttavratāni //
Gopathabrāhmaṇa
GB, 1, 3, 20, 1.0 samāvṛttā ācāryā niṣeduḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 276, 20.0 parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
Kauśikasūtra
KauśS, 5, 6, 12.0 samāvartanīyasamāpanīyayoścaiṣejyā //
KauśS, 7, 10, 25.0 doṣo gāya ity atharvāṇaṃ samāvṛtyāśnāti //
Kāṭhakasaṃhitā
KS, 15, 7, 78.0 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 11, 1.17 samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ /
MS, 3, 11, 10, 22.1 samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
Pāraskaragṛhyasūtra
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 5, 34.0 ubhayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātaka iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 9.1 so 'yam anūcānāya brahmacāriṇe samāvartamānāyākhyeyaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 4.4 taṃ jyotiḥ paśyantīḥ prajā abhi samāvartanta /
TB, 1, 1, 5, 4.6 jyotir eva paśyantīḥ prajā yajamānam abhi samāvartante /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 44.1 samāvṛtad iti pūrṇāhutiṃ juhoti //
VārŚS, 3, 3, 2, 51.0 samāvavṛtrann iti samunmārṣṭi //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 15.0 samāvṛtto mātre dadyāt //
ĀpDhS, 1, 7, 31.0 samāvṛttasyāpy etad eva sāmayācārikam eteṣu //
ĀpDhS, 1, 10, 7.0 na samāvṛttā vaperann anyatra vihārād ity eke //
ĀpDhS, 1, 13, 5.0 na samāvṛtte samādeśo vidyate //
ĀpDhS, 1, 14, 7.0 samāvṛttena sarve gurava upasaṃgrāhyāḥ //
ĀpDhS, 1, 18, 9.0 trayāṇāṃ varṇānāṃ kṣatriyaprabhṛtīnāṃ samāvṛttena na bhoktavyam //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 6, 12.0 nodakam ācārayed asamāvṛttaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 7.1 samāvavṛtrann iti ye 'bhiṣicyamānasya lepā vyavasravanti //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 15.0 samāvṛtto brahmacārikalpena //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 1.0 snānaṃ samāvartsyamānasya //
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vā vṛkṣāt //
Ṛgveda
ṚV, 2, 38, 6.1 samāvavarti viṣṭhito jigīṣur viśveṣāṃ kāmaś caratām amābhūt /
Mahābhārata
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 72, 1.2 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MBh, 1, 72, 5.1 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi /
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 2, 32, 9.1 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam /
MBh, 2, 32, 14.1 rājabhiśca samāvṛttair atīvaśrīsamṛddhibhiḥ /
MBh, 3, 267, 14.1 tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ /
MBh, 5, 170, 11.3 rājñaścaiva samāvṛttān pārthivān pṛthivīpate //
MBh, 6, 1, 8.2 tāvad eva samāvṛttaṃ balaṃ pārthivasattama //
MBh, 8, 33, 49.2 samāvṛttair naravarair nighnadbhir itaretaram //
MBh, 9, 2, 39.1 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya /
MBh, 12, 32, 20.1 athāpi loke karmāṇi samāvartanta bhārata /
MBh, 12, 184, 10.3 samāvṛttānāṃ sadārāṇāṃ sahadharmacaryāphalārthināṃ gṛhāśramo vidhīyate /
MBh, 12, 226, 3.2 gurūṇām anṛṇo bhūtvā samāvarteta yajñavit //
MBh, 12, 234, 25.2 seveta tān samāvṛtta iti dharmeṣu niścayaḥ //
MBh, 12, 234, 28.2 gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 313, 16.2 abhyanujñām atha prāpya samāvarteta vai dvijaḥ //
MBh, 12, 313, 17.1 samāvṛttastu gārhasthye sadāro niyato vaset /
MBh, 12, 320, 38.2 chāyāṃ paśyan samāvṛttaḥ sa muniḥ parayā mudā //
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 14, 45, 15.2 jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit //
MBh, 17, 1, 43.1 tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te /
Manusmṛti
ManuS, 3, 4.1 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
ManuS, 8, 27.2 yāvat sa syāt samāvṛtto yāvac cātītaśaiśavaḥ //
Amarakośa
AKośa, 2, 416.1 labdhānujñaḥ samāvṛttaḥ sutvā tvabhiṣave kṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 21.1 dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet /
Harṣacarita
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Kātyāyanasmṛti
KātySmṛ, 1, 332.1 samāvṛtto 'vratī kuryāt svadhanānveṣaṇaṃ tataḥ /
Kūrmapurāṇa
KūPur, 1, 48, 14.1 samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
KūPur, 2, 18, 84.1 pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau /
Nāradasmṛti
NāSmṛ, 2, 5, 14.1 samāvṛttaś ca gurave pradāya gurudakṣiṇām /
Bhāratamañjarī
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
Garuḍapurāṇa
GarPur, 1, 50, 57.2 pradakṣiṇaṃ samāvṛtya namaskṛtya tataḥ kṣitau //
Indu (ad AHS)
Indu (ad AHS) zu AHS, Utt., 13, 20.2, 3.0 samāvṛttaṃ śilāyāṃ cūrṇitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.2 guruṇānumataḥ snātvā samāvṛtto yathāvidhi /
Rasahṛdayatantra
RHT, 16, 20.2 uttānāyāṃ mūṣāyāṃ tasyāṃ bījaṃ samāvṛtya //
Rasaratnākara
RRĀ, Ras.kh., 3, 109.1 samāvartya tataḥ kāryā guṭikā vaktramadhyagā /
RRĀ, Ras.kh., 8, 171.2 aṣṭalohāni tanmadhye samāvartyāni kārayet //
Rasendracintāmaṇi
RCint, 3, 159.1 asyāmeva mūṣāyāṃ tattailamapagatakalkavimalamāpūrya tasminnadhikam ūṣmātmani drutabījaprakṣepasamakālameva samāvartanīyaḥ sūtavarastadanu sadyo mūṣānanam ācchādanīyam etat tailāktapaṭakhaṇḍagranthibandhena aruṇasitabījābhyām amunā sāraṇakarmaṇā militaścetsāritaḥ samyak saṃyamitaśca vijñeyaḥ pratisāritastu dviguṇabījena tadvadanusāritastu triguṇabījena atra trividhāyāmeva sāraṇāyāmaruṇasitakarmaṇoḥ krāmaṇārtham īṣatpannagavaṅgau viśrāṇanīyāviti /
Skandapurāṇa
SkPur, 20, 68.2 pradakṣiṇaṃ samāvṛtya sampratasthe 'tiniścitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 16, 21.2, 5.0 taccāha pūrvaṃ prathamaṃ sūtaṃ yantre pūrvokte sāraṇatailānvitaṃ dattvā bhuvi nidhāpya tasyāṃ uktāyāṃ uttānāyāṃ mūṣāyāṃ bījaṃ mahābījaṃ samāvṛtya dravīkṛtya dattvetyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 78.2 gopījanasamāvṛttaṃ yoganidrāṃ samāśritam /