Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 11.2 aṅguṣṭhamātraḥ puruṣo 'ṅguṣṭhaṃ ca samāśritaḥ /
Buddhacarita
BCar, 3, 41.2 ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśritya naraḥ ka eṣaḥ //
Carakasaṃhitā
Ca, Sū., 10, 18.1 gambhīraṃ bahudhātusthaṃ marmasandhisamāśritam /
Ca, Sū., 28, 20.1 indriyāṇi samāśritya prakupyanti yadā malāḥ /
Mahābhārata
MBh, 1, 1, 193.6 dhṛtarāṣṭro 'pi tacchrutvā dhṛtim eva samāśrayat /
MBh, 1, 2, 216.1 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ /
MBh, 1, 20, 2.1 niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān /
MBh, 1, 25, 30.6 yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ //
MBh, 1, 64, 37.4 jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ /
MBh, 1, 71, 31.7 gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ /
MBh, 1, 92, 11.2 snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā //
MBh, 1, 94, 88.4 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
MBh, 1, 150, 7.1 yasya bāhū samāśritya sukhaṃ sarve svapāmahe /
MBh, 1, 150, 10.1 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām /
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 189, 46.13 etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ /
MBh, 1, 218, 21.3 tāṃścārkasadṛśair astraiḥ parapakṣasamāśritān //
MBh, 2, 13, 11.1 aparau ca mahāvīryau mahātmānau samāśritau /
MBh, 3, 49, 8.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 61, 11.2 bhartṛśokaparītāṅgī śilātalasamāśritā //
MBh, 3, 79, 21.1 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 100, 1.2 samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām /
MBh, 3, 101, 7.2 taiśca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam //
MBh, 3, 107, 13.1 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ /
MBh, 3, 146, 76.2 vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ //
MBh, 3, 195, 9.1 śete lokavināśāya tapobalasamāśritaḥ /
MBh, 3, 213, 47.2 paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ //
MBh, 3, 265, 12.2 kecid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ //
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 5, 56, 7.2 akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ //
MBh, 5, 139, 15.1 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ /
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 160, 8.1 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase /
MBh, 6, 14, 5.1 yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot /
MBh, 6, 15, 36.1 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ /
MBh, 6, 46, 51.3 nakulaḥ sahadevaśca vāmaṃ pārśvaṃ samāśritāḥ //
MBh, 6, 60, 49.2 adṛśyata nimeṣārdhād ghorarūpaṃ samāśritaḥ //
MBh, 6, 61, 29.2 yaṃ samāśritya kaunteyā jayantyasmān pade pade //
MBh, 6, 65, 18.2 vayaṃ hi tvāṃ samāśritya bhīṣmaṃ caiva pitāmaham //
MBh, 6, 71, 9.1 kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ /
MBh, 6, 71, 19.2 vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ //
MBh, 6, 91, 6.2 ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ //
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 7, 9, 39.1 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 19, 10.2 vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ //
MBh, 7, 22, 27.1 ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 68, 14.2 pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 102, 20.1 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 141, 30.3 sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ //
MBh, 7, 156, 5.2 suyodhanaṃ samāśritya taperan pṛthivīm imām //
MBh, 8, 2, 7.1 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi /
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 5, 78.1 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ /
MBh, 8, 6, 12.2 upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ //
MBh, 8, 24, 90.1 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat /
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 8, 40, 126.2 sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ //
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 9, 3, 10.2 yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha //
MBh, 9, 7, 17.2 madrarājaṃ ca samare samāśritya mahāratham /
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 31, 12.1 viśeṣato vikavacaḥ śrāntaścāpaḥ samāśritaḥ /
MBh, 9, 36, 42.2 tīrthalobhānnaravyāghra nadyāstīraṃ samāśritāḥ //
MBh, 10, 1, 62.1 diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam /
MBh, 12, 13, 5.1 brahmamṛtyū ca tau rājann ātmanyeva samāśritau /
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 52, 20.2 cakṣur divyaṃ samāśritya drakṣyasyamitavikrama //
MBh, 12, 58, 18.1 ekāśvenāpi sambhūtaḥ śatrur durgasamāśritaḥ /
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 120, 8.2 śailavarṣodakānīva dvijān siddhān samāśrayet //
MBh, 12, 131, 10.1 apyaraṇyaṃ samāśritya cared dasyugaṇaiḥ saha /
MBh, 12, 135, 1.3 dīrghasūtraṃ samāśritya kāryākāryaviniścaye //
MBh, 12, 136, 21.1 tasya mūlaṃ samāśritya kṛtvā śatamukhaṃ bilam /
MBh, 12, 136, 42.1 kṣatravidyāṃ samāśritya hitam asyopadhāraye /
MBh, 12, 142, 15.1 eṣa śākunikaḥ śete tava vāsaṃ samāśritaḥ /
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 178, 6.1 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ /
MBh, 12, 212, 32.1 taddhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ /
MBh, 12, 222, 22.2 etad vrataṃ samāśritya sukham edhanti te janāḥ //
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 256, 1.2 sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ /
MBh, 12, 258, 26.1 putrapautrasamākīrṇo jananīṃ yaḥ samāśritaḥ /
MBh, 12, 262, 20.1 gṛhebhya eva niṣkramya vanam anye samāśritāḥ /
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 12, 271, 26.1 bahvāśrayo bahumukho dharmo hṛdi samāśritaḥ /
MBh, 12, 276, 12.3 tān sarvān anupaśya tvaṃ samāśrityaiva gālava //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 12, 290, 38.2 rāge mohe ca samprāpte kvacit sattvaṃ samāśritam //
MBh, 12, 290, 39.1 sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ /
MBh, 12, 308, 107.2 ākṛtir vyaktir ityetau guṇau yasmin samāśritau //
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 12, 342, 13.2 kecid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ //
MBh, 13, 5, 31.1 evam eva manuṣyendra bhaktimantaṃ samāśritaḥ /
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 14, 16, 16.2 mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi /
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 15, 11, 7.3 yadā svapakṣo 'balavāṃstadā saṃdhiṃ samāśrayet //
MBh, 15, 34, 9.1 mṛgayūthair anudvignaistatra tatra samāśritaiḥ /
Manusmṛti
ManuS, 1, 55.1 tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sendriyaḥ /
ManuS, 3, 77.1 yathā vāyuṃ samāśritya vartante sarvajantavaḥ /
ManuS, 6, 2.2 apatyasyaiva cāpatyaṃ tadāraṇyaṃ samāśrayet //
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 169.2 tadātve cālpikāṃ pīḍāṃ tadā saṃdhiṃ samāśrayet //
ManuS, 7, 215.2 etat trayaṃ samāśritya prayatetārthasiddhaye //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 21.2 nirvāṇam aparāntaṃ ca pūrvāntaṃ ca samāśritāḥ //
Rāmāyaṇa
Rām, Ay, 101, 13.1 satyam eveśvaro loke satyaṃ padmā samāśritā /
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ki, 2, 12.1 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ /
Rām, Ki, 54, 19.3 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ //
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 32, 38.2 tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam //
Rām, Su, 33, 16.2 samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ //
Rām, Yu, 3, 25.1 prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam /
Rām, Yu, 16, 19.1 yad balaṃ ca samāśritya sītāṃ me hṛtavān asi /
Rām, Yu, 33, 46.2 punaḥ suyuddhaṃ tarasā samāśritā divākarasyāstamayābhikāṅkṣiṇaḥ //
Rām, Yu, 54, 15.1 mamajjur arṇave kecid guhāḥ kecit samāśritāḥ /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 42, 5.2 kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 18.1 adhikā viṃśatiḥ strīṇāṃ yonistanasamāśritāḥ /
AHS, Śār., 4, 26.2 kaṇṭhanālīm ubhayataḥ sirā hanusamāśritāḥ //
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan //
AHS, Cikitsitasthāna, 16, 48.2 krameṇālpe 'nuṣajyeta pitte śākhāsamāśrite //
AHS, Utt., 28, 22.1 pravāhiṇīṃ valīṃ prāptaṃ sevanīṃ vā samāśritam /
AHS, Utt., 30, 29.2 ityaśāntau gadasyānyapārśvajaṅghāsamāśritam //
Bodhicaryāvatāra
BoCA, 5, 80.2 etāneva samāśritya buddhatvaṃ me bhaviṣyati //
BoCA, 6, 4.1 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
Kirātārjunīya
Kir, 15, 44.2 jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ //
Kir, 16, 28.2 kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ //
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kātyāyanasmṛti
KātySmṛ, 1, 575.2 jīvatām api dātavyaṃ tatstrīdravyasamāśritaiḥ //
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 118.2 samāśrityāntimaṃ bhāvaṃ māyāṃ lakṣmīṃ tared budhaḥ //
KūPur, 1, 2, 3.2 upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ //
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 53.2 sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet //
KūPur, 1, 2, 58.1 tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 14, 91.2 samāśrayenmahādevaṃ śaraṇyaṃ brahmavādinām //
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 1, 21, 30.2 tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ //
KūPur, 1, 26, 15.1 yo māṃ samāśrayennityamekāntaṃ bhāvamāśritaḥ /
KūPur, 1, 28, 41.2 samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam //
KūPur, 1, 35, 8.1 vaṭamūlaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 35, 28.1 koṭitīrthaṃ samāśritya yastu prāṇān parityajet /
KūPur, 1, 37, 8.2 siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
KūPur, 2, 2, 2.1 idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 37, 130.1 bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
KūPur, 2, 41, 11.1 imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
KūPur, 2, 44, 38.1 yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
KūPur, 2, 44, 39.1 tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
Laṅkāvatārasūtra
LAS, 2, 153.12 bhagavānāha evameva mahāmate bālapṛthagjanāḥ kudṛṣṭidaṣṭāstīrthyamatayaḥ svapnatulyātsvacittadṛśyabhāvānna prativijānante ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante /
Liṅgapurāṇa
LiPur, 1, 12, 4.1 paraṃ dhyānaṃ samāśritya bubudhe devamīśvaram /
LiPur, 1, 27, 4.1 tasya rūpaṃ samāśritya dāhanaplāvanādibhiḥ /
LiPur, 1, 65, 43.1 ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ /
LiPur, 2, 1, 8.1 yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
LiPur, 2, 11, 39.2 bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ //
LiPur, 2, 55, 12.1 mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
Matsyapurāṇa
MPur, 60, 5.1 vakṣaḥsthalaṃ samāśritya viṣṇoḥ saubhāgyamāsthitam /
MPur, 71, 1.2 mohādvāpi madādvāpi yaḥ parastrīṃ samāśrayet /
MPur, 100, 33.2 gaṅgātaṭaṃ samāśritya vibhūtidvādaśīvratam /
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 121, 63.1 kuberānucarā hyete catvārastatsamāśritāḥ /
MPur, 133, 49.2 muktvā cakrāyudhaṃ devaṃ so'pyasyeṣuṃ samāśritaḥ //
MPur, 154, 358.2 atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat //
MPur, 167, 43.2 pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ //
MPur, 170, 18.3 taṃ samādhāya guṇavatsattvaṃ cāsmi samāśritaḥ //
MPur, 171, 1.3 ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 31.1 yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 12, 49.2 kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā //
NāSmṛ, 2, 12, 98.2 aprasūtā tu catvāri parato 'nyaṃ samāśrayet //
Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 2, 43.1 gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
NāṭŚ, 3, 72.1 anye ye devagandharvā diśo daśa samāśritāḥ /
Suśrutasaṃhitā
Su, Nid., 5, 22.2 vaivarṇyaṃ rūkṣabhāvaśca kuṣṭhe tvaci samāśrite //
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 5, 25.2 gātrāṇāṃ bhedanaṃ cāpi kuṣṭhe medaḥsamāśrite //
Su, Nid., 5, 26.2 bhavet svaropaghātaśca hyasthimajjasamāśrite //
Su, Nid., 9, 4.1 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ /
Su, Śār., 4, 17.2 yakṛtsamantāt koṣṭhaṃ ca tathāntrāṇi samāśritā /
Su, Utt., 59, 16.1 aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
Viṣṇupurāṇa
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 22, 25.2 sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
ViPur, 1, 22, 67.1 śrīvatsasaṃsthānadharam anante ca samāśritam /
ViPur, 1, 22, 73.3 vidyāvidye ca maitreya sarvam etat samāśritam //
ViPur, 2, 12, 33.1 śiśnaṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ //
ViPur, 4, 16, 6.1 evaṃ yayātiśāpāt tadvaṃśaḥ pauravam eva vaṃśaṃ samāśritavān //
Yājñavalkyasmṛti
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 19.1 vahanti varṣanti nadanti bhānti vyāyanti nṛtyanti samāśrayanti /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 30.2 śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet //
Bhāratamañjarī
BhāMañj, 5, 36.2 dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet //
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
BhāMañj, 13, 697.2 kathaṃ samāśrayeddharmaṃ vinaṣṭadhanabāndhavaḥ //
BhāMañj, 13, 1139.1 bhāvasnehaṃ parityajya dehamānaṃ samāśrayet /
BhāMañj, 13, 1139.2 dehamānavirāme ca prāṇamānaṃ samāśrayet //
Garuḍapurāṇa
GarPur, 1, 31, 9.1 tato dhyāyetparaṃ viṣṇuhṛtkoṭarasamāśritam /
GarPur, 1, 63, 18.1 kaniṣṭhikāṃ samāśritya āyūrekhā samāviśet /
GarPur, 1, 63, 20.1 kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā /
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
GarPur, 1, 158, 4.1 mūtrāghātaḥ pramehaśca kṛcchrānmarma samāśrayet /
Kathāsaritsāgara
KSS, 3, 4, 62.2 nivasanti ca deśe 'pi surasindhusamāśrite //
Rasahṛdayatantra
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
Rasamañjarī
RMañj, 9, 89.2 pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 94.2 pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet //
Rasaratnasamuccaya
RRS, 1, 59.1 brahmādayo yatante tasmindivyāṃ tanuṃ samāśritya /
Rasārṇava
RArṇ, 12, 244.2 gṛhītvā tatprayatnena nijasthānaṃ samāśrayet //
Skandapurāṇa
SkPur, 7, 8.1 yasmādbrahmasaraścedaṃ mukhaṃ mama samāśritā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 10.0 śritaśikhariśikhāḥ santaḥ samāśritaparvatāgrabhāgāḥ //
Tantrasāra
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 21, 9.0 santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma //
Tantrāloka
TĀ, 4, 268.2 tādātmyapratipattyai hi svaṃ saṃtānaṃ samāśrayet //
TĀ, 5, 42.1 anayaiva diśānyāni dhyānānyapi samāśrayet /
Ānandakanda
ĀK, 1, 11, 35.1 divyāṅganāstadā cainaṃ samāśritya bruvanti ca /
ĀK, 1, 23, 455.2 gṛhītvā tatprayatnena nijaṃ sthānaṃ samāśrayet //
ĀK, 2, 1, 205.1 vajreṇa rasarājena bījena ca samāśritā /
Āryāsaptaśatī
Āsapt, 2, 307.1 niyataiḥ padair niṣevyaṃ skhalite'narthāvahaṃ samāśrayati /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 88.1 adṛśyāḥ sarvabhūtānāṃ durgādeśaṃ samāśritāḥ /
Haribhaktivilāsa
HBhVil, 1, 115.1 anādṛtya tu yo viṣṇum anyadevaṃ samāśrayet /
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.1 asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 40.1 maunavrataṃ samāśritya āsīno na vaded dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 11, 10.2 tasmāt samāśrayed bhaktiṃ rudrasya parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 32.1 viśeṣādyatidharmeṇa tapolaulyaṃ samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 73.1 evaṃvidhairvratairnityaṃ narmadāṃ ye samāśritāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 89.2 te samastā gatāḥ svargaṃ samāśritya mahānadīm //
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 53, 5.2 kṣatradharmaṃ samāśritya bhogānbhuṅkte sa kāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 9.2 durbhikṣopahatā viprā narmadāṃ tu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 4.1 gaṅgātaṭaṃ samāśritya cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 111.3 etatkathaya me tāta kasmād goṣu samāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 2.1 ṛṇamocanamityākhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 90, 78.2 gopījanasamāvṛttaṃ yoganidrāṃ samāśritam /
SkPur (Rkh), Revākhaṇḍa, 93, 2.1 durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 95, 21.1 tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet /
SkPur (Rkh), Revākhaṇḍa, 96, 6.2 pitṝṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 122, 31.2 gatasattvaḥ sa viprendraḥ samāśritya sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 186, 26.1 viśvasaṃlayane mukhyā yā rudreṇa samāśritā /
SkPur (Rkh), Revākhaṇḍa, 231, 51.2 bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā //
Sātvatatantra
SātT, 8, 8.1 kalatraputramitrādīn hitvā kṛṣṇaṃ samāśritāḥ /
SātT, 8, 14.1 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran /