Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Yu, 23, 7.1 sā muhūrtāt samāśvasya pratilabhya ca cetanām /
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Utt, 7, 42.1 garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ /
Rām, Utt, 32, 66.1 prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /