Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Mahābhārata
MBh, 1, 151, 18.9 bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi /
MBh, 3, 6, 11.1 samāśvastaṃ viduraṃ te nararṣabhās tato 'pṛcchann āgamanāya hetum /
MBh, 3, 61, 68.2 vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ //
MBh, 3, 78, 11.2 tasyāye ca vyaye caiva samāśvasihi mā śucaḥ //
MBh, 3, 96, 14.2 samāśvastāṃs tato 'pṛcchat prayojanam upakrame //
MBh, 3, 221, 42.1 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ /
MBh, 3, 264, 6.2 mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa //
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 6, 15, 37.1 yasya vīrye samāśvasya mama putro bṛhadbalaḥ /
MBh, 6, 50, 89.2 kovidāradhvajaṃ dṛṣṭvā bhīmasenaḥ samāśvasat //
MBh, 6, 54, 27.1 tato duryodhano rājā samāśvasya viśāṃ pate /
MBh, 6, 112, 97.2 punaḥ punaḥ samāśvasya prāyudhyata raṇotkaṭaḥ /
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 76, 19.2 pītvā vāri samāśvastau tathaivāstām ariṃdamau //
MBh, 7, 116, 12.2 taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat //
MBh, 7, 133, 6.1 satyaṃ te pratijānāmi samāśvasihi bhārata /
MBh, 7, 164, 40.1 samāśvasya tu putraste sātyakiṃ punar abhyayāt /
MBh, 7, 164, 76.1 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat /
MBh, 8, 1, 10.1 te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata /
MBh, 8, 3, 6.1 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ /
MBh, 8, 52, 19.1 yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ /
MBh, 8, 55, 73.2 samāśvastāḥ sthitā rājan samprahṛṣṭāḥ parasparam /
MBh, 9, 56, 6.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
MBh, 9, 57, 28.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 61, 33.1 te tu vīrāḥ samāśvasya vāhanānyavamucya ca /
MBh, 13, 20, 6.1 rudrāṇīkūpam āsādya hrade tatra samāśvasat /
MBh, 13, 52, 39.1 sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ /
MBh, 13, 154, 27.1 samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane /
MBh, 14, 5, 24.1 samāśvasihi deveśa nāhaṃ martyāya karhicit /
MBh, 14, 14, 1.3 samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ //
Manusmṛti
ManuS, 7, 59.1 nityaṃ tasmin samāśvastaḥ sarvakāryāṇi niḥkṣipet /
Rāmāyaṇa
Rām, Ay, 10, 13.1 tathoktā sā samāśvastā vaktukāmā tad apriyam /
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ār, 45, 19.1 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā /
Rām, Ki, 27, 24.1 vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Su, 34, 2.3 samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hyasi //
Rām, Su, 48, 4.2 samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape //
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Yu, 23, 7.1 sā muhūrtāt samāśvasya pratilabhya ca cetanām /
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Utt, 7, 42.1 garuḍastu samāśvastaḥ saṃnivṛtya mahāmanāḥ /
Rām, Utt, 32, 66.1 prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam /
Rām, Utt, 80, 14.1 samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ /
Agnipurāṇa
AgniPur, 6, 28.1 kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 68.2 akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate //
BKŚS, 18, 99.2 saśokā gaṅgadattāpi sā samāśvasyatām iti //
BKŚS, 18, 106.1 tad bravīmi samāśvasya gaṅgadattāṃ samātṛkām /
BKŚS, 22, 20.1 tām ityādi samāśvasya payonidhisamāgamam /
Daśakumāracarita
DKCar, 2, 3, 25.1 śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi //
Kumārasaṃbhava
KumSaṃ, 8, 12.1 nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat /
Matsyapurāṇa
MPur, 150, 125.2 sa muhūrtaṃ samāśvasto dānavendro 'tidurjayaḥ //
MPur, 150, 179.1 daityāstāṃ vṛṣṭimāsādya samāśvastāstataḥ kramāt /
Tantrākhyāyikā
TAkhy, 2, 207.1 punar api cirād baddhāśaḥ samāśvasya dīnārāntikam upaśliṣṭas tena nirdayenaivaṃ śirasy abhihataḥ yenādyāpi svapnagatānām api tādṛśānām udvije //
Bhāratamañjarī
BhāMañj, 5, 232.2 muhūrtācca samāśvasya punarbhūpālamabhyadhāt //
BhāMañj, 6, 253.2 pratyudyayau samāśvasya tūrṇaṃ rājā suyodhanaḥ //
BhāMañj, 7, 458.2 karṇo mānī samāśvasya rathena punarādravat //
BhāMañj, 10, 72.2 śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat //
Hitopadeśa
Hitop, 3, 123.2 samāśvasihi /
Kathāsaritsāgara
KSS, 2, 5, 61.1 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 4, 1, 52.1 samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
KSS, 5, 2, 101.1 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 14.1 muhūrtātsa samāśvasya utthāyedaṃ vyacintayat /