Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 58.1 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām /
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 37, 5.2 himavantaṃ samāsādya bhṛguprasravaṇe girau //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 47, 1.1 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām /
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 19, 26.1 tān atītya samāsādya bhartāraṃ nihataṃ raṇe /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Rām, Ki, 30, 31.2 samāsādyāṅgadas trāsād viṣādam agamad bhṛśam //
Rām, Ki, 46, 10.1 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca /
Rām, Ki, 63, 4.1 dakṣiṇasya samudrasya samāsādyottarāṃ diśam /
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 2, 14.1 samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām /
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 40, 26.1 te kapiṃ taṃ samāsādya toraṇastham avasthitam /
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 46, 49.2 setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā //
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 74.1 sa tān vṛkṣān samāsādya praticicheda rāvaṇaḥ /
Rām, Yu, 56, 5.1 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ /
Rām, Yu, 57, 86.2 muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca //
Rām, Yu, 59, 8.1 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ /
Rām, Yu, 59, 93.1 te 'tikāyaṃ samāsādya kavace vajrabhūṣite /
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 73, 23.1 abhijaghnuḥ samāsādya samantāt parvatopamam /
Rām, Yu, 73, 29.2 vāyuputraṃ samāsādya na jīvan pratiyāsyasi //
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 86, 16.1 taṃ samāsādya vegena vāliputraḥ pratāpavān /
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 8, 22.1 sumālinaṃ samāsādya rākṣasaṃ raghunandana /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 6.1 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Rām, Utt, 23, 5.2 rākṣasastān samāsādya yuddhena samupāhvayat //
Rām, Utt, 23, 18.2 yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ /
Rām, Utt, 25, 5.1 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ /
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 30, 2.1 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam /
Rām, Utt, 34, 2.2 rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //