Occurrences

Kauśikasūtra
Mānavagṛhyasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Skandapurāṇa
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
Mānavagṛhyasūtra
MānGS, 2, 18, 4.8 pākayajñān samāsādya ekājyām ekabarhiṣi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 10.2 pākayajñāntsamāsādyaikājyān ekabarhiṣaḥ /
Aṣṭasāhasrikā
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
Mahābhārata
MBh, 1, 2, 228.2 dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat //
MBh, 1, 23, 6.1 tat te vanaṃ samāsādya vijahruḥ pannagā mudā /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 56, 32.18 iha tat tat samāsādya vihito vākyavistaraḥ /
MBh, 1, 68, 13.102 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā /
MBh, 1, 104, 9.6 tāṃ samāsādya devastu vivasvān idam abravīt /
MBh, 1, 119, 33.1 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ /
MBh, 1, 119, 35.7 samāsādya tataḥ kāṃścin mamarda ca śirāṃsi ca /
MBh, 1, 122, 28.1 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ /
MBh, 1, 124, 12.6 raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ //
MBh, 1, 128, 4.14 tato rathena śubhreṇa samāsādya tu kauravān /
MBh, 1, 134, 3.1 te samāsādya kaunteyān vāraṇāvatakā janāḥ /
MBh, 1, 141, 22.1 anyonyaṃ tau samāsādya vicakarṣatur ojasā /
MBh, 1, 207, 13.3 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha /
MBh, 1, 212, 10.1 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām /
MBh, 1, 218, 27.2 velām iva samāsādya vyātiṣṭhanta mahaujasaḥ /
MBh, 2, 11, 63.2 te tatsadaḥ samāsādya modante bharatarṣabha //
MBh, 2, 25, 7.1 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ /
MBh, 2, 25, 8.2 dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan //
MBh, 2, 66, 3.1 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha /
MBh, 3, 7, 11.1 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ /
MBh, 3, 12, 16.1 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā /
MBh, 3, 14, 10.2 dyūte brūyāṃ mahābāho samāsādyāmbikāsutam //
MBh, 3, 23, 33.1 tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 38, 30.1 indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ /
MBh, 3, 42, 15.2 śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ //
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 80, 64.2 kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam //
MBh, 3, 80, 73.1 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ /
MBh, 3, 80, 96.1 brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 80, 102.1 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam /
MBh, 3, 80, 109.1 maṇimantaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 81, 12.1 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam /
MBh, 3, 81, 17.2 kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 37.1 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam /
MBh, 3, 81, 37.3 śrītīrthaṃ ca samāsādya vindate śriyam uttamām //
MBh, 3, 81, 39.1 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ /
MBh, 3, 81, 46.1 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam /
MBh, 3, 81, 61.1 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham /
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 120.1 brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 81, 157.1 indramārgaṃ samāsādya tīrthasevī narādhipa /
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 82, 14.1 śākambharīṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 82, 42.1 atha vedīṃ samāsādya naraḥ paramadurgamām /
MBh, 3, 82, 43.1 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata /
MBh, 3, 82, 45.1 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet /
MBh, 3, 82, 47.1 tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam /
MBh, 3, 82, 58.1 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 82, 59.1 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 82, 99.1 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām /
MBh, 3, 82, 101.1 atha māheśvarīṃ dhārāṃ samāsādya narādhipa /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 82, 119.1 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 122.1 devakūṭaṃ samāsādya brahmarṣigaṇasevitam /
MBh, 3, 82, 127.1 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām /
MBh, 3, 82, 133.1 tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 82, 134.1 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam /
MBh, 3, 82, 138.1 sakṛnnandāṃ samāsādya kṛtātmā bhavati dvijaḥ /
MBh, 3, 82, 141.1 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam /
MBh, 3, 82, 142.1 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ /
MBh, 3, 83, 1.2 atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam /
MBh, 3, 83, 2.2 tallohityaṃ samāsādya vindyād bahu suvarṇakam //
MBh, 3, 83, 3.1 karatoyāṃ samāsādya trirātropoṣito naraḥ /
MBh, 3, 83, 11.1 kośalāyāṃ samāsādya kālatīrtha upaspṛśet /
MBh, 3, 83, 16.1 śrīparvataṃ samāsādya nadītīra upaspṛśet /
MBh, 3, 83, 29.1 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 52.1 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet /
MBh, 3, 83, 55.2 mandākinīṃ samāsādya nadīṃ pāpapramocanīm //
MBh, 3, 103, 1.2 samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ /
MBh, 3, 105, 10.1 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam /
MBh, 3, 105, 19.2 samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ /
MBh, 3, 108, 16.1 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ /
MBh, 3, 109, 2.1 sa parvataṃ samāsādya hemakūṭam anāmayam /
MBh, 3, 110, 13.1 mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ /
MBh, 3, 111, 6.2 āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam //
MBh, 3, 113, 16.1 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavān samṛddhān /
MBh, 3, 114, 2.1 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa /
MBh, 3, 130, 20.1 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt /
MBh, 3, 151, 14.1 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram /
MBh, 3, 155, 29.1 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā /
MBh, 3, 177, 8.1 tad aiśvaryaṃ samāsādya darpo mām agamat tadā /
MBh, 3, 188, 7.1 kāṃ ca kāṣṭhāṃ samāsādya punaḥ sampatsyate kṛtam /
MBh, 3, 193, 9.2 nyavārayad ameyātmā samāsādya narottamam //
MBh, 3, 214, 36.2 ārtā skandaṃ samāsādya punar balavatī babhau //
MBh, 3, 218, 41.1 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ /
MBh, 3, 267, 22.2 velāvanaṃ samāsādya nivāsam akarot tadā //
MBh, 3, 267, 51.1 tato gatvā samāsādya laṅkodyānānyanekaśaḥ /
MBh, 3, 268, 9.1 sa samāsādya paulastyam amātyair abhisaṃvṛtam /
MBh, 3, 268, 38.2 tāni laṅkāṃ samāsādya jaghnustān rajanīcarān //
MBh, 3, 275, 57.1 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ /
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 3, 281, 6.1 samāsādyātha sāvitrī bhartāram upagūhya ca /
MBh, 4, 22, 9.1 tāṃ samāsādya vitrastāṃ kṛṣṇāṃ kamalalocanām /
MBh, 4, 29, 25.2 kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam //
MBh, 4, 32, 28.2 samāsādya suśarmāṇam aśvān asya vyapothayat //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 59, 7.1 te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ /
MBh, 5, 8, 8.1 sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ /
MBh, 5, 14, 6.1 samudraṃ ca samāsādya bahuyojanavistṛtam /
MBh, 5, 16, 16.2 apāṃ phenaṃ samāsādya viṣṇutejopabṛṃhitam /
MBh, 5, 40, 29.2 duryodhanaṃ samāsādya punar viparivartate //
MBh, 5, 82, 20.1 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā /
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 92, 27.1 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ /
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 135, 9.3 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ //
MBh, 5, 155, 14.1 sa samāsādya vārṣṇeyaṃ yogānām īśvaraṃ prabhum /
MBh, 5, 156, 6.2 duryodhanaṃ samāsādya punaḥ sā parivartate //
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 5, 166, 25.1 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ /
MBh, 5, 180, 33.1 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ /
MBh, 6, 2, 4.3 te haniṣyanti saṃgrāme samāsādyetaretaram //
MBh, 6, 3, 45.2 vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam //
MBh, 6, 43, 25.1 tāvanyonyaṃ samāsādya samare yuddhadurmadau /
MBh, 6, 43, 80.2 śūrāṇāṃ samare tatra samāsādya parasparam //
MBh, 6, 65, 28.1 śikhaṇḍinaṃ samāsādya bharatānāṃ pitāmahaḥ /
MBh, 6, 65, 30.1 śikhaṇḍī tu samāsādya droṇaṃ śastrabhṛtāṃ varam /
MBh, 6, 70, 12.1 samāsādya maheṣvāsaṃ bhūriśravasam āhave /
MBh, 6, 75, 29.1 te vikarṇaṃ samāsādya kaṅkabarhiṇavāsasaḥ /
MBh, 6, 80, 46.1 samāsādya tu kaunteyo rājñastān bhīṣmarakṣiṇaḥ /
MBh, 6, 82, 1.2 virathaṃ taṃ samāsādya citrasenaṃ manasvinam /
MBh, 6, 82, 13.1 yamāvapi susaṃkruddhaḥ samāsādya raṇe tadā /
MBh, 6, 82, 25.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 83, 24.1 tataḥ śūrāḥ samāsādya samare te parasparam /
MBh, 6, 83, 36.1 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ /
MBh, 6, 84, 9.1 sa hi bhīṣmaṃ samāsādya tāḍayāmāsa saṃyuge /
MBh, 6, 85, 27.2 gajānīkaṃ samāsādya preṣayāmāsa mṛtyave //
MBh, 6, 86, 17.1 te tvadīyān samāsādya hayasaṃghānmahājavān /
MBh, 6, 88, 32.2 jatrudeśe samāsādya vikarṇaṃ samatāḍayat /
MBh, 6, 89, 29.1 hayā hayān samāsādya preṣitā hayasādibhiḥ /
MBh, 6, 89, 30.1 narā narān samāsādya krodharaktekṣaṇā bhṛśam /
MBh, 6, 91, 26.2 parasparaṃ samāsādya saṃnipetur abhītavat //
MBh, 6, 91, 27.2 bibhidur dantamusalaiḥ samāsādya parasparam //
MBh, 6, 92, 76.2 parasparaṃ samāsādya tava teṣāṃ ca saṃyuge //
MBh, 6, 98, 27.2 yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat //
MBh, 6, 99, 17.2 tathetarān samāsādya naranāgāśvasādinaḥ //
MBh, 6, 99, 30.1 gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe /
MBh, 6, 99, 31.2 rathaścaiva samāsādya padātiṃ turagaṃ tathā //
MBh, 6, 101, 23.2 yathā siṃhān samāsādya mṛgāḥ prāṇaparāyaṇāḥ //
MBh, 6, 103, 79.1 tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ /
MBh, 6, 104, 20.2 tava sainyaṃ samāsādya pīḍayāmāsur ojasā //
MBh, 6, 107, 24.2 guruputraṃ samāsādya bhīṣmasya purataḥ sthitam //
MBh, 6, 110, 39.1 śikhaṇḍī tu samāsādya bhāratānāṃ pitāmaham /
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 112, 63.1 śikhaṇḍī tu samāsādya bharatānāṃ pitāmaham /
MBh, 6, 114, 92.1 te tu bhīṣmaṃ samāsādya munayo haṃsarūpiṇaḥ /
MBh, 6, 115, 29.1 te tu bhīṣmaṃ samāsādya śayānaṃ bharatarṣabham /
MBh, 6, 115, 64.3 sarvathā tvāṃ samāsādya nāścaryam iti me matiḥ //
MBh, 7, 9, 35.2 samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan //
MBh, 7, 14, 21.1 te caivobhe gade śreṣṭhe samāsādya parasparam /
MBh, 7, 19, 40.2 babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ //
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 66, 2.1 sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam /
MBh, 7, 70, 20.2 dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata //
MBh, 7, 71, 2.1 bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam /
MBh, 7, 81, 38.1 te gade sahasā mukte samāsādya parasparam /
MBh, 7, 86, 8.1 kuśalyahaṃ kuśalinaṃ samāsādya dhanaṃjayam /
MBh, 7, 86, 46.2 samāsādayituṃ śakto na ca māṃ dharṣayiṣyati //
MBh, 7, 88, 17.1 bharadvājaṃ samāsādya yuyudhānastu māriṣa /
MBh, 7, 88, 57.1 samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham /
MBh, 7, 95, 17.3 kimu caitat samāsādya vīra saṃyugagoṣpadam //
MBh, 7, 95, 32.1 sātyakiṃ te samāsādya pṛtanāsvanivartinam /
MBh, 7, 100, 25.2 eko bahūn samāsādya kaccinnāsīt parāṅmukhaḥ //
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 7, 103, 20.1 bhojānīkaṃ samāsādya hārdikyenābhirakṣitam /
MBh, 7, 107, 7.2 yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau //
MBh, 7, 107, 24.2 bhīmaḥ karṇaṃ samāsādya chādayāmāsa sāyakaiḥ //
MBh, 7, 112, 21.1 te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ /
MBh, 7, 114, 7.1 te lalāṭaṃ samāsādya sūtaputrasya māriṣa /
MBh, 7, 114, 56.2 dhvajam asya samāsādya tasthau sa dharaṇītale //
MBh, 7, 120, 9.1 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam /
MBh, 7, 127, 11.2 bhīmasenaṃ samāsādya paśyatāṃ no durātmanām //
MBh, 7, 128, 5.1 vāraṇāśca mahārāja samāsādya parasparam /
MBh, 7, 131, 22.2 rathopasthaṃ samāsādya mumoha gatacetanaḥ //
MBh, 7, 134, 59.2 yathā velāṃ samāsādya sāgaro makarālayaḥ //
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 144, 34.2 samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ //
MBh, 7, 147, 30.2 droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani //
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 152, 46.1 tau vikṣarantau rudhiraṃ samāsādyetaretaram /
MBh, 7, 158, 45.2 etau raṇe samāsādya parāśvastaḥ suyodhanaḥ //
MBh, 7, 161, 18.1 virathā rathino rājan samāsādya parasparam /
MBh, 7, 162, 21.2 tāvevānye samāsādya jagmur vaivasvatakṣayam //
MBh, 7, 165, 89.2 duryodhanaṃ samāsādya droṇaputro 'bravīd idam //
MBh, 7, 172, 6.3 samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam //
MBh, 8, 3, 4.1 rājānaṃ ca samāsādya gāndhārī bharatarṣabha /
MBh, 8, 6, 5.2 saṃdhyākālaṃ samāsādya pratyāhāram akārayat //
MBh, 8, 9, 9.2 śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam //
MBh, 8, 10, 27.1 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā /
MBh, 8, 11, 38.2 ājaghnāte samāsādya vajravegau durāsadau //
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 17, 51.1 tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam /
MBh, 8, 18, 62.1 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham /
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 19, 6.1 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ /
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 19, 62.1 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 21, 20.1 navamaṃ ca samāsādya vyasṛjat pratighātinam /
MBh, 8, 21, 35.2 girim astaṃ samāsādya pratyapadyata bhānumān //
MBh, 8, 27, 62.3 ubhayaṃ tat samāsādya ko 'tivartitum arhati //
MBh, 8, 35, 9.2 bhīmasenaṃ samāsādya samantāt paryavārayan /
MBh, 8, 35, 44.1 tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām /
MBh, 8, 35, 52.1 balaughas tu samāsādya balaughaṃ sahasā raṇe /
MBh, 8, 35, 54.1 te tu sene samāsādya vegavatyau parasparam /
MBh, 8, 36, 5.1 nāgā nāgān samāsādya vyadhamanta parasparam /
MBh, 8, 36, 12.1 gajān gajāḥ samāsādya viṣāṇāgrair adārayan /
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 8, 40, 100.1 prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam /
MBh, 8, 42, 6.2 yathācalaṃ samāsādya jalaughāḥ sarvatodiśam /
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 8, 44, 29.2 dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat //
MBh, 8, 45, 12.2 vakṣodeśe samāsādya tāḍayāmāsa saṃyuge //
MBh, 8, 49, 45.3 tatas te tān samāsādya krūrā jaghnur iti śrutiḥ //
MBh, 8, 50, 31.3 nayāmy antaṃ samāsādya rādheyaṃ balagarvitam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 51, 17.2 tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ //
MBh, 8, 51, 25.2 bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ /
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 40.2 dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim //
MBh, 8, 51, 96.2 taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ //
MBh, 8, 51, 107.2 yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham //
MBh, 8, 55, 47.1 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam /
MBh, 8, 55, 73.1 tathā karṇaṃ samāsādya tāvakā bharatarṣabha /
MBh, 8, 58, 20.2 bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata //
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 9, 1, 32.2 pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam //
MBh, 9, 2, 30.2 śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam //
MBh, 9, 3, 1.3 kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam //
MBh, 9, 9, 43.1 tāvubhau śaravarṣābhyāṃ samāsādya parasparam /
MBh, 9, 10, 12.2 madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ //
MBh, 9, 20, 8.1 sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam /
MBh, 9, 21, 18.1 samāsādya raṇe te tu rājānam aparājitam /
MBh, 9, 21, 38.1 te samāsādya samare parasparam ariṃdamāḥ /
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 22, 47.1 anyonyaparipiṣṭāśca samāsādya parasparam /
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 9, 22, 68.1 anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam /
MBh, 9, 23, 16.2 vartamānasya mahataḥ samāsādya parasparam //
MBh, 9, 25, 30.3 te tu taṃ vai samāsādya parivavruḥ samantataḥ //
MBh, 9, 26, 43.2 suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe //
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 9, 27, 4.1 te śūrāḥ samare rājan samāsādya parasparam /
MBh, 9, 27, 10.1 yodhāstatra mahārāja samāsādya parasparam /
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 9, 28, 8.1 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān /
MBh, 9, 29, 10.1 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ /
MBh, 9, 32, 14.1 vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ /
MBh, 9, 33, 11.3 tathaiva te samāsādya papracchustam anāmayam //
MBh, 9, 35, 48.1 kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā /
MBh, 9, 46, 19.2 jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ /
MBh, 9, 61, 36.1 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa /
MBh, 10, 8, 60.2 śikhaṇḍinaṃ samāsādya dvidhā cicheda so 'sinā //
MBh, 10, 8, 110.2 samāsādyākarod drauṇiḥ kāṃściccāpi parāṅmukhān //
MBh, 11, 8, 33.1 pāṇḍavāḥ kauravāścaiva samāsādya parasparam /
MBh, 11, 9, 6.1 tāḥ samāsādya rājānaṃ bhṛśaṃ śokasamanvitāḥ /
MBh, 11, 16, 10.2 kurustriyaḥ samāsādya jagmur āyodhanaṃ prati //
MBh, 11, 16, 11.1 samāsādya kurukṣetraṃ tāḥ striyo nihateśvarāḥ /
MBh, 11, 20, 5.1 tam eṣā hi samāsādya bhāryā bhartāram antike /
MBh, 11, 27, 1.2 te samāsādya gaṅgāṃ tu śivāṃ puṇyajanocitām /
MBh, 12, 126, 2.2 samāsāditavān divyaṃ naranārāyaṇāśramam //
MBh, 12, 138, 28.1 deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ /
MBh, 12, 146, 7.2 samāsādyopajagrāha pādayoḥ paripīḍayan //
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 150, 16.2 gharmārtāstvāṃ samāsādya sukhaṃ vindanti śalmale //
MBh, 12, 200, 43.2 rājānaḥ samasajjanta samāsādyetaretaram //
MBh, 12, 253, 11.2 vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ //
MBh, 12, 272, 33.1 te samāsādya varadaṃ vāsavaṃ lokapūjitam /
MBh, 12, 306, 106.2 yajñaistapobhir niyamair vrataiśca divaṃ samāsādya patanti bhūmau //
MBh, 12, 312, 25.1 tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ /
MBh, 12, 315, 51.1 yaṃ samāsādya vegena diśām antaṃ prapedire /
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 12, 331, 13.3 śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ //
MBh, 13, 26, 11.1 indratoyāṃ samāsādya gandhamādanasaṃnidhau /
MBh, 13, 50, 13.2 matsyodakaṃ samāsādya tadā bharatasattama //
MBh, 13, 82, 40.3 śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa //
MBh, 13, 112, 32.3 strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata //
MBh, 13, 112, 37.2 mahad duḥkhaṃ samāsādya tiryagyonau prajāyate //
MBh, 13, 112, 83.3 tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ //
MBh, 13, 112, 91.2 bahūn kleśān samāsādya saṃsārāṃścaiva viṃśatim //
MBh, 14, 6, 23.1 tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit /
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 16, 24.1 taṃ samāsādya medhāvī sa tadā dvijasattamaḥ /
MBh, 14, 51, 22.1 rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 51, 36.1 tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau /
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 14, 56, 23.1 nikṣiptam etad bhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ /
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 60, 25.1 draupadīṃ ca samāsādya paryapṛcchata duḥkhitā /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 15, 28, 4.2 kimavasthaḥ samāsādya prajñācakṣur hatātmajaḥ //
MBh, 15, 28, 7.2 tatra tatra kathāścakruḥ samāsādya parasparam //
MBh, 15, 39, 21.1 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ /
MBh, 15, 43, 3.2 dhṛtarāṣṭraḥ samāsādya vyāsaṃ cāpi tapasvinam //
MBh, 16, 1, 9.1 parasparaṃ samāsādya brahmadaṇḍabalātkṛtān /
MBh, 16, 5, 2.1 tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat /
MBh, 16, 9, 11.2 nidhanaṃ samanuprāptaṃ samāsādyetaretaram //
MBh, 16, 9, 38.1 praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram /
Rāmāyaṇa
Rām, Bā, 1, 58.1 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām /
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 37, 5.2 himavantaṃ samāsādya bhṛguprasravaṇe girau //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 47, 1.1 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām /
Rām, Ay, 74, 20.1 jāhnavīṃ tu samāsādya vividhadrumakānanām /
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 19, 26.1 tān atītya samāsādya bhartāraṃ nihataṃ raṇe /
Rām, Ki, 20, 2.1 sā samāsādya bhartāraṃ paryaṣvajata bhāminī /
Rām, Ki, 24, 6.2 svabhāvaṃ vā samāsādya na kaścid ativartate //
Rām, Ki, 30, 31.2 samāsādyāṅgadas trāsād viṣādam agamad bhṛśam //
Rām, Ki, 46, 10.1 taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca /
Rām, Ki, 63, 4.1 dakṣiṇasya samudrasya samāsādyottarāṃ diśam /
Rām, Su, 1, 188.1 sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram /
Rām, Su, 2, 14.1 samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām /
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 40, 26.1 te kapiṃ taṃ samāsādya toraṇastham avasthitam /
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 20, 19.2 yuddhe svalpena yatnena samāsādya nirasyate //
Rām, Yu, 22, 18.2 sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 46, 49.2 setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā //
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 74.1 sa tān vṛkṣān samāsādya praticicheda rāvaṇaḥ /
Rām, Yu, 56, 5.1 tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ /
Rām, Yu, 57, 86.2 muhur vijajvāla mumoha cāpi saṃjñāṃ samāsādya visiṣmiye ca //
Rām, Yu, 59, 8.1 te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ /
Rām, Yu, 59, 93.1 te 'tikāyaṃ samāsādya kavace vajrabhūṣite /
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 67, 29.1 antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapattriṇaḥ /
Rām, Yu, 73, 23.1 abhijaghnuḥ samāsādya samantāt parvatopamam /
Rām, Yu, 73, 29.2 vāyuputraṃ samāsādya na jīvan pratiyāsyasi //
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 86, 16.1 taṃ samāsādya vegena vāliputraḥ pratāpavān /
Rām, Utt, 5, 23.2 amarāvatīṃ samāsādya sendrā iva divaukasaḥ //
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 8, 22.1 sumālinaṃ samāsādya rākṣasaṃ raghunandana /
Rām, Utt, 16, 3.1 parvataṃ sa samāsādya kiṃcid ramyavanāntaram /
Rām, Utt, 16, 17.2 parvataṃ taṃ samāsādya vākyam etad uvāca ha //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 6.1 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Rām, Utt, 23, 5.2 rākṣasastān samāsādya yuddhena samupāhvayat //
Rām, Utt, 23, 18.2 yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ /
Rām, Utt, 25, 5.1 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ /
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 28, 8.2 rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ //
Rām, Utt, 29, 31.1 rāvaṇastu samāsādya vasvādityamarudgaṇān /
Rām, Utt, 30, 2.1 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam /
Rām, Utt, 34, 2.2 rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 69, 9.2 idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 47.2 samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ //
BKŚS, 9, 100.1 adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām /
Kirātārjunīya
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kūrmapurāṇa
KūPur, 1, 29, 51.2 vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ //
KūPur, 1, 29, 55.2 avimuktaṃ samāsādya nānyad gacchet tapovanam //
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 32, 31.1 mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
KūPur, 2, 37, 61.2 yameva taṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 62.2 mahānidhiṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 63.1 yaṃ samāsādya devānaim aiśvaryamakhilaṃ jagat /
KūPur, 2, 39, 45.1 ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
KūPur, 2, 40, 27.1 etat tīrthaṃ samāsādya yastu prāṇān parityajet /
Liṅgapurāṇa
LiPur, 1, 24, 46.1 dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te /
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 72, 115.1 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ /
LiPur, 1, 76, 40.2 jñānayogaṃ samāsādya tatraiva ca vimucyate //
LiPur, 1, 77, 11.2 jñānayogaṃ samāsādya gāṇapatyaṃ labhennaraḥ //
LiPur, 1, 77, 16.1 jñānayogaṃ samāsādya gāṇapatyamavāpnuyāt /
LiPur, 1, 92, 65.1 devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ /
LiPur, 1, 96, 128.1 sa rudratvaṃ samāsādya rudrasyānucaro bhavet //
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 3, 71.2 tvāṃ samāsādya sampannas tvaṃ hi gītaviśāradaḥ //
LiPur, 2, 3, 78.1 gānabandhuṃ samāsādya gānārthajño bhavānasi /
LiPur, 2, 3, 80.1 tadānīṃ māṃ samāsādya smārayethā yathātatham /
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 3, 88.1 tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
LiPur, 2, 5, 134.1 aṃbarīṣaṃ samāsādya śāpenainamayojayat /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 44, 2.2 pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param //
LiPur, 2, 55, 28.2 śaṅkukarṇaṃ samāsādya yuyojātmānamātmani //
Matsyapurāṇa
MPur, 47, 207.1 tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ /
MPur, 54, 8.2 caitramāsaṃ samāsādya kṛtvā brāhmaṇavācanam //
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 67, 4.1 pūrvamevoparāgasya samāsādyauṣadhādikam /
MPur, 93, 88.2 prāguttaraṃ samāsādya pradeśaṃ maṇḍapasya tu //
MPur, 106, 11.1 vaṭamūlaṃ samāsādya yastu prāṇānvimuñcati /
MPur, 106, 44.1 koṭitīrthaṃ samāsādya yastu prāṇānparityajet /
MPur, 146, 32.2 tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ //
MPur, 149, 4.1 samāsādyobhaye sene parasparajayaiṣiṇām /
MPur, 149, 5.1 samāsādya tu te'nyonyaṃ prakrameṇa vilomataḥ /
MPur, 150, 27.2 samāsādya yamaṃ yuddhe grasano bhrāmya mudgaram //
MPur, 150, 50.1 svayaṃ sainyaṃ samāsādya tasthau giririvācalaḥ /
MPur, 154, 246.1 bāhyaṃ bahu samāsādya pratyūhaprasavātmakam /
MPur, 171, 18.1 gopatitvaṃ samāsādya tayorevāgamadgatim /
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
Viṣṇupurāṇa
ViPur, 2, 7, 39.2 viṣṇuśaktiṃ samāsādya prarohamupayānti vai //
ViPur, 4, 1, 70.2 itīrito 'sau kamalodbhavena bhuvaṃ samāsādya patiḥ prajānām /
Bhāratamañjarī
BhāMañj, 1, 1237.2 gaṅgādvāraṃ samāsādya snātuṃ svayamavātarat //
BhāMañj, 5, 46.1 tau dvārakāṃ samāsādya ratnairbhrājiṣṇumandirām /
BhāMañj, 5, 300.1 bṛhatkūlaṃ samāsādya dinānte muktavāhanaḥ /
BhāMañj, 7, 438.2 athāntaraṃ samāsādya dārayanvaravāraṇān //
BhāMañj, 13, 189.2 rājadhānīṃ samāsādya viveśa rucirāṃ sabhām //
BhāMañj, 13, 1198.1 śvetadvīpaṃ samāsādya nārado rucirānnarān /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1473.1 atrāntaraṃ samāsādya sahasrākṣaḥ samāyayau /
BhāMañj, 14, 116.1 jitvā nāgānsamāsādya te purā ratnakuṇḍale /
Garuḍapurāṇa
GarPur, 1, 84, 17.2 dharmāraṇyaṃ samāsādya vājapeyaphalaṃ labhet //
GarPur, 1, 84, 31.2 vaṭamūlaṃ samāsādya śākenoṣṇodakena vā //
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
Kṛṣiparāśara
KṛṣiPar, 1, 73.2 tataḥ svātiṃ samāsādya mahāmeghān vimuñcati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 4.0 kuta ityāha sadyanna muktaye yasmāt puṇyātmakam api karma sat vidyamānaṃ na muktaye nāpavargāya api tu tatpratibandhāyaiva kalpate yat karmakṣayāt tatsāmyād vā śaktipātānusārasamāsāditānugrahāṇām eva kaivalyam //
Narmamālā
KṣNarm, 1, 65.1 sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam /
Rasaratnasamuccaya
RRS, 16, 137.3 diṣṭo grāmaṃ samāsādya bhairavānandayoginā //
Skandapurāṇa
SkPur, 5, 1.2 tan naimiṣaṃ samāsādya ṛṣayo dīptatejasaḥ /
SkPur, 7, 1.2 brahmalokaṃ samāsādya bhagavānsarvalokapaḥ /
SkPur, 18, 6.1 tato 'ṭavīṃ samāsādya nirāhāro jitendriyaḥ /
Tantrāloka
TĀ, 4, 71.2 abhiṣekaṃ samāsādya yo bhavetsa tu kalpitaḥ //
TĀ, 8, 212.1 tatpadaṃ te samāsādya kramādyānti śivātmatām /
Ānandakanda
ĀK, 1, 3, 18.2 nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā //
ĀK, 1, 16, 121.1 mūlikāṃ tāṃ samāsādya gandhapuṣpākṣatādibhiḥ /
ĀK, 2, 9, 66.2 tasyā mūlaṃ samāsādya śastaḥ sūto nibadhyate //
Gheraṇḍasaṃhitā
GherS, 1, 6.2 tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate //
GherS, 2, 10.1 jālaṃdharaṃ samāsādya nāsāgram avalokayet /
GherS, 2, 16.2 sthirakāyaṃ samāsādya gomukhaṃ gomukhākṛti //
GherS, 2, 31.1 padmāsanaṃ samāsādya jānūrvor antare karau /
GherS, 3, 22.1 mahābandhaṃ samāsādya uḍḍānakumbhakaṃ caret /
GherS, 3, 37.1 siddhāsanaṃ samāsādya karṇākṣināsikāmukham /
GherS, 3, 68.2 dhāraṇāni samāsādya kiṃ na sidhyati bhūtale //
GherS, 5, 33.3 nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset //
GherS, 7, 12.1 yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet /
GherS, 7, 16.1 manomūrchāṃ samāsādya mana ātmani yojayet /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 82.2 pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet //
GokPurS, 5, 50.1 pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati /
GokPurS, 8, 68.1 somatīrthaṃ samāsādya toṣayāmāsa śaṅkaram /
GokPurS, 11, 23.1 mama lokaṃ samāsādya amṛtatvaṃ sa gacchati /
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /
Haṃsadūta, 1, 79.1 trivakrāho dhanyā hṛdayamiva te svaṃ vapuriyaṃ samāsādya svairaṃ yadiha vilasantī nivasati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 36.2 amareśaṃ samāsādya pūjayannarmadāṃ nadīm //
SkPur (Rkh), Revākhaṇḍa, 23, 3.1 śailendraṃ yaḥ samāsādya ātmānaṃ muñcate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 67.2 dvāradeśaṃ samāsādya kṣattāraṃ vākyamabravīt //
SkPur (Rkh), Revākhaṇḍa, 34, 20.1 yastattīrthaṃ samāsādya tyajatīha kalevaram /
SkPur (Rkh), Revākhaṇḍa, 45, 9.1 revātaṭaṃ samāsādya dānavastapasi sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 4.1 tataḥ sītāṃ samāsādya samaṃ vānarapuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 16.2 asmāhakaṃ samāsādya yastu prāṇān parityajet //
SkPur (Rkh), Revākhaṇḍa, 173, 9.1 kulakoṭiṃ samāsādya prārthayāmāsa cātmavān /
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /
SkPur (Rkh), Revākhaṇḍa, 194, 9.2 sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya /
SkPur (Rkh), Revākhaṇḍa, 225, 16.2 pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira //