Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 27, 1.0 sa tato reṣmāṇam eva rathaṃ samāsthāyādityasya salokatām abhiprayāti //
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
Mahābhārata
MBh, 1, 13, 15.2 mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ //
MBh, 1, 16, 31.2 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ /
MBh, 1, 20, 3.2 abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā //
MBh, 1, 32, 12.1 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram /
MBh, 1, 61, 86.15 cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ /
MBh, 1, 70, 41.2 ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ājñayā //
MBh, 1, 86, 16.2 yadā bhavati nirdvaṃdvo munir maunaṃ samāsthitaḥ /
MBh, 1, 96, 29.1 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ /
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 117, 11.1 strīsaṃghāḥ kṣatrasaṃghāśca yānasaṃghān samāsthitāḥ /
MBh, 1, 201, 5.2 trailokyavijayārthāya samāsthāyaikaniścayam //
MBh, 1, 202, 12.2 krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham //
MBh, 1, 215, 11.45 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha /
MBh, 1, 215, 11.48 kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ /
MBh, 2, 20, 15.1 svargaṃ hyeva samāsthāya raṇayajñeṣu dīkṣitāḥ /
MBh, 3, 2, 79.2 tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham //
MBh, 3, 12, 33.2 pracārasamaye 'smākam ardharātre samāsthite //
MBh, 3, 42, 12.2 samāsthāyārjunaṃ tatra dadṛśus tapasānvitam //
MBh, 3, 70, 14.2 bāhukastvabravīd enaṃ paraṃ yatnaṃ samāsthitaḥ //
MBh, 3, 80, 12.2 pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā //
MBh, 3, 91, 21.2 maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata //
MBh, 3, 91, 22.2 daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha //
MBh, 3, 135, 21.2 prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ //
MBh, 3, 154, 5.2 anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat //
MBh, 3, 163, 32.2 śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām /
MBh, 3, 178, 45.3 divyaṃ vapuḥ samāsthāya gatas tridivam eva ha //
MBh, 3, 221, 6.1 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha /
MBh, 3, 238, 37.2 viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite /
MBh, 3, 252, 14.1 yasyā hi kṛṣṇau padavīṃ caretāṃ samāsthitāvekarathe sahāyau /
MBh, 4, 9, 1.3 bhāṣāṃ caiṣāṃ samāsthāya virāṭam upayād atha //
MBh, 5, 48, 8.1 naranārāyaṇāvetau lokāl lokaṃ samāsthitau /
MBh, 5, 50, 48.1 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ /
MBh, 5, 66, 2.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ /
MBh, 5, 94, 43.2 āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ //
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 189, 4.1 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ /
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 63, 12.2 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 6, 69, 14.1 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ /
MBh, 6, 71, 7.2 sātyakir dharmarājaśca vyūhagrīvāṃ samāsthitāḥ //
MBh, 6, 79, 25.1 tataḥ prāgjyotiṣo rājā nāgarājaṃ samāsthitaḥ /
MBh, 6, 89, 39.2 parāṃ śaktiṃ samāsthāya cakruḥ karmāṇyabhītavat //
MBh, 6, 91, 42.2 samāsthito 'bhidudrāva bhagadattasya vāraṇam //
MBh, 6, 111, 22.2 bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ //
MBh, 6, 112, 55.2 paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata //
MBh, 7, 2, 31.1 yasmin rājā satyadhṛtir yudhiṣṭhiraḥ samāsthito bhīmasenārjunau ca /
MBh, 7, 2, 34.3 patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya //
MBh, 7, 24, 54.1 rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam /
MBh, 7, 66, 10.2 kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 103, 16.2 ratham anyaṃ samāsthāya vyūhadvāram upāyayau //
MBh, 7, 107, 2.3 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 111, 21.1 ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ /
MBh, 7, 121, 23.2 vṛddhakṣatro vanaṃ yātastapaśceṣṭaṃ samāsthitaḥ //
MBh, 7, 153, 16.1 sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu /
MBh, 8, 4, 97.1 tathā sutas te jvalanārkavarṇaṃ rathaṃ samāsthāya kurupravīra /
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 20, 5.3 ratham anyaṃ samāsthāya putras tava viśāṃ pate //
MBh, 8, 24, 5.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
MBh, 8, 24, 10.2 vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām /
MBh, 8, 24, 37.1 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam /
MBh, 8, 26, 58.2 imaṃ samāsthāya rathaṃ ratharṣabhaṃ raṇe haniṣyāmy aham arjunaṃ balāt //
MBh, 8, 27, 47.2 samāsthitāv ekarathe sūryācandramasāv iva //
MBh, 8, 48, 13.1 tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ śubhaṃ samāsthāya kapidhvajaṃ tvam /
MBh, 8, 62, 36.1 sukalpitā haimavatā madotkaṭā raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ /
MBh, 8, 62, 41.2 yathā savidyutstanitā balāhakāḥ samāsthitā digbhya ivogramārutaiḥ //
MBh, 9, 49, 52.3 mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham //
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 11, 7, 19.1 tasmānmaitraṃ samāsthāya śīlam āpadya bhārata /
MBh, 12, 10, 21.2 dharmacchadma samāsthāya āsituṃ na tu jīvitum //
MBh, 12, 16, 22.2 anyaṃ dehaṃ samāsthāya punastenaiva yotsyase //
MBh, 12, 38, 39.2 saha sātyakinā kṛṣṇaḥ samāsthāyānvayāt kurūn //
MBh, 12, 47, 70.1 bhīmaseno yamau cobhau ratham ekaṃ samāsthitau /
MBh, 12, 49, 4.1 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi /
MBh, 12, 126, 30.2 āśākṛśaṃ ca rājendra tapo dīrghaṃ samāsthitaḥ //
MBh, 12, 139, 31.2 āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ //
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 52.2 śrutvā tathā samātiṣṭha yathā dharmānna hīyase //
MBh, 12, 139, 93.1 etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet /
MBh, 12, 168, 33.1 etāṃ buddhiṃ samāsthāya guptacittaścared budhaḥ /
MBh, 12, 171, 53.1 etāṃ buddhiṃ samāsthāya maṅkir nirvedam āgataḥ /
MBh, 12, 189, 21.1 ātmabuddhiṃ samāsthāya śāntībhūto nirāmayaḥ /
MBh, 12, 200, 15.1 tam ugram ugrakarmāṇam ugrāṃ buddhiṃ samāsthitam /
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 12, 327, 10.1 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ /
MBh, 12, 332, 19.2 ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau //
MBh, 12, 335, 50.2 śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //
MBh, 13, 5, 9.2 tiryagyonāvasaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ //
MBh, 13, 14, 90.1 samāsthitaśca bhagavān dīpyamānaḥ svatejasā /
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
MBh, 13, 55, 15.1 etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim /
MBh, 13, 55, 19.2 etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā //
MBh, 13, 65, 36.2 tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ //
MBh, 13, 146, 17.2 liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam //
MBh, 14, 21, 6.1 kena vijñānayogena matiścittaṃ samāsthitā /
MBh, 14, 83, 23.1 tata enaṃ vimanasaṃ kṣatradharme samāsthitam /
MBh, 15, 2, 10.2 tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane //
MBh, 15, 33, 15.2 kuśalī viduraḥ putra tapo ghoraṃ samāsthitaḥ //
MBh, 15, 44, 20.2 ugraṃ tapaḥ samāsthāsye tvam anujñātum arhasi //
MBh, 17, 3, 24.1 sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ /
Manusmṛti
ManuS, 4, 2.2 yā vṛttis tāṃ samāsthāya vipro jīved anāpadi //
ManuS, 7, 44.1 indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam /
Rāmāyaṇa
Rām, Bā, 15, 2.2 yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 58, 18.1 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam /
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 67, 7.2 tvayi dharmaṃ samāsthāya bhaginyām iva vartate //
Rām, Ay, 74, 5.1 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ /
Rām, Ki, 42, 7.1 etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā /
Rām, Ki, 58, 13.2 mahendrasya girer dvāram āvṛtya ca samāsthitaḥ //
Rām, Su, 41, 13.1 tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ //
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Yu, 47, 22.2 rathaṃ samāsthāya vibhātyudagro narāntako 'sau nagaśṛṅgayodhī //
Rām, Yu, 60, 9.1 samāsthāya mahātejā rathaṃ harirathopamam /
Rām, Yu, 114, 35.2 ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ //
Rām, Utt, 13, 21.2 raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ //
Rām, Utt, 67, 2.1 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ /
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Agnipurāṇa
AgniPur, 3, 8.1 kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram /
Kūrmapurāṇa
KūPur, 1, 10, 85.1 so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat /
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 37, 89.2 tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam //
KūPur, 2, 43, 46.2 yoganidrāṃ samāsthāya śete devaḥ prajāpatiḥ //
KūPur, 2, 43, 52.1 so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam /
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
Liṅgapurāṇa
LiPur, 1, 27, 4.2 śaivīṃ tanuṃ samāsthāya pūjayetparameśvaram //
LiPur, 1, 41, 35.1 tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ /
LiPur, 1, 71, 10.1 tapa ugraṃ samāsthāya niyame parame sthitāḥ /
LiPur, 1, 71, 15.1 vayaṃ purāṇi trīṇyeva samāsthāya mahīmimām /
LiPur, 1, 74, 28.1 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ /
LiPur, 1, 86, 146.2 sattvaśaktiṃ samāsthāya śivamabhyarcayeddvijāḥ //
LiPur, 1, 92, 76.1 hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ /
LiPur, 1, 92, 80.1 vyāghrarūpaṃ samāsthāya nihato darpito balī /
LiPur, 1, 102, 44.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
LiPur, 1, 107, 24.3 śakrarūpaṃ samāsthāya gantuṃ cakre matiṃ tadā //
Matsyapurāṇa
MPur, 7, 63.2 arthaśāstraṃ samāsthāya mayaitad duṣkṛtaṃ kṛtam //
MPur, 24, 47.2 jinadharmaṃ samāsthāya vedabāhyaṃ sa vedavit //
MPur, 40, 16.2 yadā bhavati nirdvaṃdvo munirmaunaṃ samāsthitaḥ /
MPur, 125, 41.1 chandobhirvājirūpaistairyathācakraṃ samāsthitaiḥ /
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 134, 22.1 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham /
MPur, 148, 54.2 jambhakaḥ kiṅkiṇījālamālamuṣṭraṃ samāsthitaḥ //
MPur, 167, 16.2 japahomaparaḥ śāntastapo ghoraṃ samāsthitaḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 30.2 kṛṣṇājinottarīyeṣu viṣṭareṣu samāsthitān //
ViPur, 5, 10, 34.2 tattadrūpaṃ samāsthāya ramante sveṣu sānuṣu //
ViPur, 6, 4, 6.1 ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /
ViPur, 6, 7, 39.1 ekaṃ bhadrāsanādīnāṃ samāsthāya guṇair yutaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 36.1 etan mataṃ samātiṣṭha parameṇa samādhinā /
BhāgPur, 3, 33, 35.1 āste yogaṃ samāsthāya sāṃkhyācāryair abhiṣṭutaḥ /
Bhāratamañjarī
BhāMañj, 7, 655.1 tato 'paraṃ samāsthāya syandanaṃ sūtanandanaḥ /
Devīkālottarāgama
DevīĀgama, 1, 55.2 dhyānaṃ samāsthāya padaṃ caturthaṃ dhyāyanti māmeva vimuktikāmāḥ //
Garuḍapurāṇa
GarPur, 1, 49, 18.2 tṛtīyo 'ntyāśramī prokto yogamūrtiṃ samāsthitaḥ //
GarPur, 1, 93, 2.2 yājñavalkyaṃ namaskṛtya mithilāyāṃ samāsthitam /
Skandapurāṇa
SkPur, 4, 20.1 so 'pi yogaṃ samāsthāya aiśvaryeṇa samanvitaḥ /
SkPur, 4, 27.1 etaṃ naḥ saṃśayaṃ deva ciraṃ hṛdi samāsthitam /
SkPur, 6, 2.2 yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
SkPur, 11, 12.1 narako 'yaṃ mahābhāga gartārūpaṃ samāsthitaḥ /
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
SkPur, 13, 43.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
SkPur, 20, 65.1 avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 15.2 aṃśenānyena paramaṃ divyaṃ rūpaṃ samāsthitā //
GokPurS, 5, 12.1 samādāya pratiṣṭhāpya pūjayantī samāsthitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 5.2 pākṣarūpaṃ samāsthāya kastvamekārṇavīkṛte //
SkPur (Rkh), Revākhaṇḍa, 8, 9.1 pakṣirūpaṃ samāsthāya ato 'trāhaṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 5.1 madrūpaṃ tu samāsthāya tvayā caitadvinirmitam /
SkPur (Rkh), Revākhaṇḍa, 14, 25.2 rudraṃ rūpaṃ samāsthāya saṃharasva carācaram //
SkPur (Rkh), Revākhaṇḍa, 19, 41.1 vārāhamīśānavaro 'pyato 'sau rūpaṃ samāsthāya jagadvidhātā /
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 48, 1.3 sarvāndevāṃśca nirjitya kasminsthāne samāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 103, 130.2 puṇyahīnā na paśyanti nijotsaṅgasamāsthitam //
SkPur (Rkh), Revākhaṇḍa, 172, 7.2 vitrastamanaso bhūtvā bhayātsarve samāsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 28.2 sāṅgāḥ samastāstava deva vedāḥ samāsthitāḥ sandhiṣu bāhubhūtāḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //