Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 105.1 vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet /
ĀK, 1, 4, 418.2 apāmārgapalāśotthabhasmakṣāraṃ samāharet //
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 9, 113.1 kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet /
ĀK, 1, 10, 69.1 sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet /
ĀK, 1, 10, 95.2 jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet //
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
ĀK, 1, 12, 145.2 tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet //
ĀK, 1, 12, 156.2 pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet //
ĀK, 1, 12, 176.2 śarāvasaṃpuṭākārān dṛṣadas tānsamāharet //
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 23.1 puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
ĀK, 1, 15, 36.2 māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam //
ĀK, 1, 15, 43.1 pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet /
ĀK, 1, 15, 54.1 śvetapālāśabījāni caikaikāni samāharet /
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
ĀK, 1, 15, 74.2 aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
ĀK, 1, 15, 97.3 athenduvārasaṃyuktatrayodaśyāṃ samāharet //
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 150.1 gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
ĀK, 1, 15, 179.2 dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare //
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
ĀK, 1, 15, 206.2 śuklapakṣe ca puṣyārke vidhivattaṃ samāharet //
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 225.1 lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 15, 276.2 adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet //
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 15, 477.2 tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet //
ĀK, 1, 15, 576.2 hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet //
ĀK, 1, 15, 589.2 varṣartau ca supakvāni tatphalāni samāharet //
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 22, 27.1 rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet /
ĀK, 1, 22, 33.1 udumbarasya vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 1, 22, 35.1 nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 1, 22, 43.2 madhūkasya ca vandākamāśleṣāyāṃ samāharet //
ĀK, 1, 22, 66.1 eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 162.1 samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 2, 1, 69.2 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
ĀK, 2, 1, 86.1 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ĀK, 2, 1, 127.1 jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 3, 13.1 rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
ĀK, 2, 8, 106.2 kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet //
ĀK, 2, 8, 120.1 badarīvaṭanimbānāmaṅkurāṇi samāharet /