Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kauśikasūtrakeśavapaddhati
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 9, 8.0 amathnād anyam pari śyeno 'drer itīta iva ca hy eṣa ita iva ca medhaḥ samāhṛto bhavati //
Atharvaveda (Paippalāda)
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVŚ, 5, 29, 12.1 samāhara jātavedo yaddhṛtaṃ yat parābhṛtam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
Kauśikasūtra
KauśS, 5, 8, 24.0 caritrāṇīti pādān samāhṛtya //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 3.0 ṛtubhya enaṃ tat samāharanti //
KauṣB, 1, 4, 7.0 ṛtubhya evainaṃ tat punar samāharati //
Kāṭhakasaṃhitā
KS, 12, 2, 37.0 sarvebhyas sajātebhya ājyaṃ samāharanti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 47.0 ubhau samāhṛtyāntarā dagdhavyaḥ //
Nirukta
N, 1, 1, 4.0 chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ //
N, 1, 1, 4.0 chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ //
N, 1, 1, 7.0 yad vā samāhṛtā bhavanti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 31.0 tat samāhṛtyopanidhāyācāryāya prabrūyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
Ṛgvedakhilāni
ṚVKh, 3, 10, 2.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 18.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
Mahābhārata
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 39, 7.2 bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt //
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 215, 11.24 ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ /
MBh, 3, 79, 9.2 viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan //
MBh, 3, 95, 20.2 īśo 'si tapasā sarvaṃ samāhartum iheśvara /
MBh, 3, 243, 5.2 kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ //
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 54, 62.1 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ /
MBh, 5, 92, 45.2 maṇikāñcanacitrāṇi samājahrustatastataḥ //
MBh, 5, 133, 29.3 puruṣārtham abhipretaṃ samāhartum ihārhasi //
MBh, 5, 188, 16.2 samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī //
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, 115, 33.1 tato nṛpāḥ samājahrustanūni ca mṛdūni ca /
MBh, 6, 116, 11.1 tataste kṣatriyā rājan samājahruḥ samantataḥ /
MBh, 9, 47, 29.2 vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila //
MBh, 9, 48, 12.2 varaṃ kratuṃ samājahre varuṇaḥ paravīrahā //
MBh, 11, 26, 29.1 samāhṛtya mahārhāṇi dārūṇāṃ caiva saṃcayān /
MBh, 12, 222, 23.1 sarvataśca samāhṛtya kratūn sarvāñ jitendriyaḥ /
MBh, 13, 113, 13.1 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ /
MBh, 13, 129, 18.1 dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam /
MBh, 14, 71, 8.1 sa saṃbhārān samāhṛtya nṛpo dharmātmajastadā /
Manusmṛti
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 8, 319.2 sa daṇḍaṃ prāpnuyān māṣaṃ tac ca tasmin samāharet //
Rāmāyaṇa
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Yu, 51, 46.1 vadhena te dāśaratheḥ sukhāvahaṃ sukhaṃ samāhartum ahaṃ vrajāmi /
Amarakośa
AKośa, 1, 2.1 samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 157.1 maricapippalināgaracitrakān kramavivardhitabhāgasamāhṛtān /
AHS, Kalpasiddhisthāna, 2, 32.2 phalakāle pariṇataṃ phalaṃ tasya samāharet //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 182.2 sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ //
Harivaṃśa
HV, 20, 22.2 samājahre rājasūyaṃ sahasraśatadakṣiṇam //
Kāmasūtra
KāSū, 4, 2, 64.2 puruṣastu bahūn dārān samāhṛtya samo bhavet /
Kātyāyanasmṛti
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 38.1 sarvapadmaprabhāsāraḥ samāhṛta iva kvacit /
Kūrmapurāṇa
KūPur, 2, 12, 59.1 samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
KūPur, 2, 23, 4.1 na spṛśeyurimānanye na ca tebhyaḥ samāharet /
KūPur, 2, 26, 73.1 pratigraharucirna syāt yātrārthaṃ tu samāharet /
KūPur, 2, 28, 11.1 brahmacārī mitāhāro grāmādannaṃ samāharet /
KūPur, 2, 33, 114.2 samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm //
Liṅgapurāṇa
LiPur, 1, 34, 18.2 samāhṛtya kratūn sarvāngṛhītvā vratamuttamam //
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
Matsyapurāṇa
MPur, 16, 47.2 svastivācanakaṃ sarvaṃ piṇḍopari samāharet //
Suśrutasaṃhitā
Su, Cik., 1, 25.1 tasya saṃpācanaṃ kuryāt samāhṛtyauṣadhāni tu /
Su, Cik., 2, 84.2 yathālābhaṃ samāhṛtya tailamebhir vipācayet //
Viṣṇupurāṇa
ViPur, 5, 7, 66.1 viṣayebhyaḥ samāhṛtya sarvākṣāṇi ca yoginaḥ /
ViPur, 5, 31, 14.2 tāḥ kanyā narakeṇāsansarvato yāḥ samāhṛtāḥ //
ViPur, 6, 7, 29.1 viṣayebhyaḥ samāhṛtya vijñānātmā mano muniḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 289.2 etān sarvān samāhṛtya bhūmau kṛtvā tataḥ śiraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 9.1 etāvāñ jīvalokasya saṃsthābhedaḥ samāhṛtaḥ /
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
Bhāratamañjarī
BhāMañj, 1, 120.2 samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa //
BhāMañj, 1, 757.2 śramāpanuttaye teṣāṃ samāhartuṃ yayau jalam //
BhāMañj, 1, 811.1 bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan /
BhāMañj, 7, 502.2 mauliśoṇamaṇicchāyācchuritena samāharan //
BhāMañj, 8, 210.2 astreṇāstraṃ samāhṛtya grastacakro vyalambata //
Kathāsaritsāgara
KSS, 4, 2, 187.1 tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 23.2 śakābdaṃ vahṇisaṃyuktaṃ vedabhāgasamāhṛtam /
Mātṛkābhedatantra
MBhT, 3, 8.2 anena manunā devi pratigrāsaṃ samāharet //
MBhT, 6, 47.1 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.2 jagati kṛte tatrārdhaṃ mantrāṇāṃ śivasamāhṛtān puṃsaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.2 samāhṛtya tu tadbhaikṣyaṃ yāvadarthamamāyayā /
Rasamañjarī
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
Rasaprakāśasudhākara
RPSudh, 2, 41.2 utkhanyotkhanya yatnena sūtabhasma samāharet //
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 6, 66.2 saurāṣṭrīsatvavat sattvametasyāpi samāharet //
RPSudh, 11, 67.2 vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet //
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //
Rasaratnasamuccaya
RRS, 2, 32.1 koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RRS, 2, 33.2 bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //
RRS, 2, 35.1 samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
RRS, 2, 46.2 tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //
RRS, 3, 56.0 tuvarīsattvavatsattvametasyāpi samāharet //
RRS, 3, 85.2 svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //
RRS, 3, 88.3 kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //
RRS, 3, 108.0 manohvāsattvavat sattvam añjanānāṃ samāharet //
RRS, 5, 222.1 svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /
RRS, 5, 237.1 adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RRS, 7, 7.2 karaṇāni vicitrāṇi dravyāṇyapi samāharet //
RRS, 14, 87.1 svataḥ śītaṃ samāhṛtya paṭacūrṇaṃ vidhāya ca /
Rasaratnākara
RRĀ, R.kh., 6, 3.1 pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /
RRĀ, R.kh., 10, 8.2 kākatuṇḍyapāmārgotthakvāthāt tailaṃ samāharet //
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, R.kh., 10, 24.1 tathaivottaravāruṇyāḥ kaṣāyeṇa samāharet /
RRĀ, Ras.kh., 3, 198.2 kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet //
RRĀ, Ras.kh., 7, 19.2 śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet //
RRĀ, Ras.kh., 7, 24.2 śleṣmātasya kuraṇṭasya bījaṃ phañjyāḥ samāharet //
RRĀ, Ras.kh., 8, 123.2 mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet //
RRĀ, Ras.kh., 8, 141.2 kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet //
RRĀ, Ras.kh., 8, 165.1 sarvasparśā na saṃdeha ekameva samāharet /
RRĀ, Ras.kh., 8, 183.2 ekameva samāhṛtya vaktre dhāryaḥ khagāmibhiḥ //
RRĀ, V.kh., 3, 42.1 taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /
RRĀ, V.kh., 3, 52.1 badarīvaṭanimbānām aṅkurāṇi samāharet /
RRĀ, V.kh., 6, 108.2 śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet //
RRĀ, V.kh., 7, 2.2 śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //
RRĀ, V.kh., 7, 59.2 tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //
RRĀ, V.kh., 8, 100.1 yāvacciṭaciṭīśabdo nivarteta samāharet /
RRĀ, V.kh., 8, 102.2 tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 8, 120.2 pūrvavadvālukāyantre paktvā sattvaṃ samāharet //
RRĀ, V.kh., 8, 137.1 aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet /
RRĀ, V.kh., 10, 3.2 pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //
RRĀ, V.kh., 10, 5.2 tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /
RRĀ, V.kh., 10, 39.2 eteṣvekā vasā grāhyā pūrvatailaṃ samāharet //
RRĀ, V.kh., 13, 13.2 ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //
RRĀ, V.kh., 13, 40.2 svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
RRĀ, V.kh., 13, 60.0 śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //
RRĀ, V.kh., 14, 51.2 mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //
RRĀ, V.kh., 15, 13.1 apāmārgapalāśotthabhasmakṣāraṃ samāharet /
RRĀ, V.kh., 15, 43.1 prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /
RRĀ, V.kh., 15, 72.2 taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //
RRĀ, V.kh., 16, 7.2 tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //
RRĀ, V.kh., 16, 10.1 kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
RRĀ, V.kh., 17, 3.2 snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //
RRĀ, V.kh., 19, 52.2 chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //
RRĀ, V.kh., 19, 76.1 cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /
RRĀ, V.kh., 19, 96.1 trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
RRĀ, V.kh., 19, 133.1 pravātātimukhaṃ yattu tatkāṣṭhaṃ tu samāharet /
RRĀ, V.kh., 20, 4.1 koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /
RRĀ, V.kh., 20, 24.2 ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //
RRĀ, V.kh., 20, 102.1 svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
Rasendracintāmaṇi
RCint, 8, 265.2 māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //
Rasendracūḍāmaṇi
RCūM, 3, 8.1 karaṇāni vicitrāṇi sarvāṇyapi samāharet /
RCūM, 3, 15.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /
RCūM, 10, 42.1 koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /
RCūM, 10, 43.2 bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //
RCūM, 10, 44.1 evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /
RCūM, 10, 45.2 samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //
RCūM, 10, 49.1 tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /
RCūM, 11, 42.2 svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //
RCūM, 11, 46.1 kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /
RCūM, 11, 68.2 manohvāsattvavat sattvamañjanānāṃ samāharet //
RCūM, 11, 80.2 tuvarīsattvavat sattvametasyāpi samāharet //
RCūM, 13, 61.2 pūrvabhasmatrayaṃ kṣiptvā vimiśrya ca samāharet //
RCūM, 13, 68.2 svataḥ śītaṃ samāhṛtya kumārīmūlasārataḥ //
RCūM, 14, 91.2 kṣipraṃ samāharatyeva yūnāṃ cittamivāṅganā //
RCūM, 14, 188.1 svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /
RCūM, 14, 228.2 adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /
Skandapurāṇa
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
Tantrāloka
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
Ānandakanda
ĀK, 1, 2, 104.2 ākāśādvāyumādadyāttasmādvahniṃ samāharet //
ĀK, 1, 2, 105.1 vahnerāpaḥ samādeyāstābhyo bhūmiṃ samāharet /
ĀK, 1, 4, 418.2 apāmārgapalāśotthabhasmakṣāraṃ samāharet //
ĀK, 1, 7, 154.2 vajraṃ samāharenmukhyaṃ trīṇyanyāni vivarjayet //
ĀK, 1, 9, 113.1 kukkuṭākhye puṭe pacyātsvāṅgaśītaṃ samāharet /
ĀK, 1, 10, 69.1 sa piṣṭir jāyate sūtastāṃ piṣṭīṃ ca samāharet /
ĀK, 1, 10, 95.2 jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet //
ĀK, 1, 12, 13.1 mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye /
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
ĀK, 1, 12, 145.2 tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet //
ĀK, 1, 12, 156.2 pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet //
ĀK, 1, 12, 176.2 śarāvasaṃpuṭākārān dṛṣadas tānsamāharet //
ĀK, 1, 12, 180.2 sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet //
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 23.1 puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
ĀK, 1, 15, 36.2 māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam //
ĀK, 1, 15, 43.1 pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet /
ĀK, 1, 15, 54.1 śvetapālāśabījāni caikaikāni samāharet /
ĀK, 1, 15, 63.1 samāharetkṛtasnāno maunī mantraṃ samuccaran /
ĀK, 1, 15, 74.2 aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
ĀK, 1, 15, 97.3 athenduvārasaṃyuktatrayodaśyāṃ samāharet //
ĀK, 1, 15, 104.2 śuklapakṣe śubhadine rudantīṃ tāṃ samāharet //
ĀK, 1, 15, 150.1 gāyatrīśatam āvṛttya pathyāmevaṃ samāharet /
ĀK, 1, 15, 179.2 dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare //
ĀK, 1, 15, 193.1 śreṣṭhamadhyakanīyāṃso na hemante samāharet /
ĀK, 1, 15, 206.2 śuklapakṣe ca puṣyārke vidhivattaṃ samāharet //
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 225.1 lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 272.2 tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ //
ĀK, 1, 15, 276.2 adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet //
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 15, 477.2 tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet //
ĀK, 1, 15, 576.2 hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet //
ĀK, 1, 15, 589.2 varṣartau ca supakvāni tatphalāni samāharet //
ĀK, 1, 15, 590.2 athavairaṇḍavattailaṃ prayatnena samāharet //
ĀK, 1, 15, 628.1 ulūkhale kuṭṭayitvā pātre tatra samāharet /
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 22, 27.1 rohiṇyāṃ mātuluṅgasya bandhakaṃ tu samāharet /
ĀK, 1, 22, 33.1 udumbarasya vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 1, 22, 35.1 nyagrodhasya tu vandākaṃ mṛgaśīrṣe samāharet /
ĀK, 1, 22, 43.2 madhūkasya ca vandākamāśleṣāyāṃ samāharet //
ĀK, 1, 22, 66.1 eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 162.1 samāhṛtya yathāpūrvaṃ pūrvatoyaiśca mardayet /
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 2, 1, 69.2 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
ĀK, 2, 1, 86.1 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ĀK, 2, 1, 127.1 jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati /
ĀK, 2, 1, 224.1 evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet /
ĀK, 2, 1, 230.1 evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet /
ĀK, 2, 3, 13.1 rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
ĀK, 2, 8, 106.2 kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet //
ĀK, 2, 8, 120.1 badarīvaṭanimbānāmaṅkurāṇi samāharet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 92.2 tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 9.0 pinākādyāstrayo varjyā vajrajātiṃ samāharet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
Haribhaktivilāsa
HBhVil, 1, 1.2 āvaśyakaṃ karma vicārya sādhubhiḥ sārdhaṃ samāhṛtya samastaśāstrataḥ //
HBhVil, 4, 72.3 aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet //
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
Rasakāmadhenu
RKDh, 1, 1, 104.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
RKDh, 1, 5, 71.2 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
RKDh, 1, 5, 112.3 pakvabījamiti khyātaṃ svarṇaśeṣaṃ samāharet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 72.1 jalāduttīrya sahasā vastramanyatsamāharat /
SkPur (Rkh), Revākhaṇḍa, 176, 19.2 muñcadhvamudakaṃ devāstīrthebhyo yatsamāhṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 64.1 etāni samabhāgāni puṣyārke ca samāharet /
UḍḍT, 2, 24.2 hutvā cāhutisāhasraṃ tato bhasma samāharet //