Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
Arthaśāstra
ArthaŚ, 1, 14, 2.1 saṃśrutyārthān vipralabdhaḥ tulyakāriṇoḥ śilpe vopakāre vā vimānitaḥ vallabhāvaruddhaḥ samāhūya parājitaḥ pravāsopataptaḥ kṛtvā vyayam alabdhakāryaḥ svadharmād dāyādyād voparuddhaḥ mānādhikārābhyāṃ bhraṣṭaḥ kulyair antarhitaḥ prasabhābhimṛṣṭastrīkaḥ kārābhinyastaḥ paroktadaṇḍitaḥ mithyācāravāritaḥ sarvasvam āhāritaḥ bandhanaparikliṣṭaḥ pravāsitabandhuḥ iti kruddhavargaḥ //
Mahābhārata
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 57, 68.93 vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha /
MBh, 1, 67, 18.3 purohitaṃ samāhūya vacanaṃ cedam abravīt /
MBh, 1, 68, 9.11 śakuntalāṃ samāhūya kaṇvo vacanam abravīt /
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 68, 13.46 tato vai nāgarāḥ sarve samāhūya parasparam /
MBh, 1, 68, 13.65 anyonyaṃ te samāhūya idaṃ vacanam abruvan /
MBh, 1, 71, 56.2 tān dānavān daivavimūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MBh, 1, 76, 34.4 tāṃ pūjayethā mā caināṃ śayane vai samāhvaya /
MBh, 1, 76, 34.5 rahasyenāṃ samāhūya na vader na ca saṃspṛśeḥ /
MBh, 1, 100, 21.13 kausalyārthe samāhūya putram anyam ayācata /
MBh, 1, 116, 2.6 tasmin kāle samāhūya mādrīṃ madanamohitaḥ /
MBh, 1, 151, 25.60 samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ /
MBh, 1, 202, 9.2 sainikāṃśca samāhūya sutīkṣṇāṃ vācam ūcatuḥ //
MBh, 1, 215, 11.89 durvāsasaṃ samāhūya rudro vacanam abravīt /
MBh, 2, 40, 23.3 tvāṃ samāhvayate vīra govindavaradarpitaḥ //
MBh, 2, 44, 18.3 samāhūtaśca rājendro na śakṣyati nivartitum //
MBh, 2, 44, 19.2 triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya //
MBh, 2, 61, 22.2 samāhūtena kitavair āsthito draupadīpaṇaḥ //
MBh, 3, 6, 9.1 samāhūtaḥ kenacid ādraveti nāhaṃ śakto bhīmasenāpayātum /
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 3, 106, 6.1 aṃśumantaṃ samāhūya asamañjaḥsutaṃ tadā /
MBh, 3, 183, 2.3 dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha //
MBh, 3, 213, 40.1 samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt /
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 279, 2.2 samāhūya tithau puṇye prayayau saha kanyayā //
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 4, 8, 7.2 samāhūyābravīd bhadre kā tvaṃ kiṃ ca cikīrṣasi //
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 5, 2, 9.2 gāndhārarājasya sutaṃ matākṣaṃ samāhvayed devitum ājamīḍhaḥ //
MBh, 5, 2, 10.2 utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām //
MBh, 5, 3, 6.1 samāhūya mahātmānaṃ jitavanto 'kṣakovidāḥ /
MBh, 5, 3, 8.1 samāhūya tu rājānaṃ kṣatradharmarataṃ sadā /
MBh, 5, 5, 9.2 anyeṣāṃ preṣayitvā ca paścād asmān samāhvayeḥ //
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 5, 21, 21.2 sabhāmadhye samāhūya saṃjayaṃ vākyam abravīt //
MBh, 5, 51, 9.1 trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat /
MBh, 5, 57, 11.2 anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye //
MBh, 5, 59, 9.2 dharmādayo bhaviṣyanti samāhūtā divaukasaḥ //
MBh, 5, 76, 14.2 samāhūto nivarteta prāṇatyāge 'pyupasthite //
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 4.1 paravīryaṃ samāśritya yaḥ samāhvayate parān /
MBh, 5, 170, 10.1 rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha /
MBh, 6, 73, 51.1 tato yudhiṣṭhiraḥ prāha samāhūya svasainikān /
MBh, 6, 82, 24.2 ekam ekaṃ samāhūya yuddhāyaivopatasthire //
MBh, 6, 83, 25.2 yuddhāya samavartanta samāhūyetaretaram //
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 122, 39.2 ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha /
MBh, 7, 149, 9.1 tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam /
MBh, 7, 152, 19.2 ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat //
MBh, 8, 2, 7.2 pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam //
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 15, 12.2 prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan //
MBh, 8, 27, 35.2 samāhvayet tadvad etat tavādya samāhvānaṃ sūtaputrārjunasya //
MBh, 8, 28, 21.2 kāko bhūtvā nipatane samāhvayasi durmate /
MBh, 8, 40, 89.1 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram /
MBh, 8, 63, 2.2 yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam //
MBh, 8, 67, 5.1 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam /
MBh, 9, 11, 26.2 bhīmaseno gadāpāṇiḥ samāhvayata madrapam //
MBh, 9, 15, 15.2 samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam //
MBh, 9, 15, 54.2 samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ //
MBh, 9, 37, 25.2 samāhūtā kurukṣetre divyatoyā sarasvatī //
MBh, 9, 37, 26.3 samāhūtā yayau tatra puṇye haimavate girau //
MBh, 9, 57, 15.1 ko nveṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet /
MBh, 10, 9, 23.1 dharmayuddhe hyadharmeṇa samāhūyaujasā mṛdhe /
MBh, 11, 13, 17.2 duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ //
MBh, 12, 221, 75.2 anvaśāsacca bhartāraṃ samāhūyābhijalpatī //
MBh, 12, 256, 5.2 tato jājalinā tena samāhūtāḥ patatriṇaḥ /
MBh, 12, 273, 34.1 tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ /
MBh, 14, 5, 15.1 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim /
MBh, 14, 60, 19.1 samāhūte tu saṃgrāme pārthe saṃśaptakaistadā /
Rāmāyaṇa
Rām, Bā, 56, 12.1 sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam /
Rām, Bā, 58, 7.1 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha //
Rām, Ay, 5, 1.2 purohitaṃ samāhūya vasiṣṭham idam abravīt //
Rām, Ki, 1, 13.2 hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Yu, 31, 49.3 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt //
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Utt, 55, 16.1 yadā tu yuddham ākāṅkṣan kaścid enaṃ samāhvayet /
Rām, Utt, 82, 3.1 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa /
Rām, Utt, 82, 4.2 dvijān sarvān samāhūya darśayāmāsa rāghavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 227.2 viśvilādīn samāhūya saviṣādam abhāṣata //
BKŚS, 14, 43.1 pṛthivī tu samāhūya sacivau bhartur abravīt /
BKŚS, 26, 43.2 vaidyarājaṃ samāhūya vaidyarājam upāgamat //
Daśakumāracarita
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 5, 4.1 bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 2, 245.1 sā sadya eva rājñā saha jananyā samāhūyata //
DKCar, 2, 2, 247.1 tadanuyogāyāṅgarājena samāhūyase //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Harivaṃśa
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
Kirātārjunīya
Kir, 8, 27.2 payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā //
Kātyāyanasmṛti
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
Kūrmapurāṇa
KūPur, 1, 32, 19.1 tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ /
KūPur, 2, 31, 94.1 samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
Liṅgapurāṇa
LiPur, 2, 1, 72.2 tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ //
LiPur, 2, 3, 15.1 māṃ vinirdhūya saṃhṛṣṭaḥ samāhūya ca tuṃbarum /
LiPur, 2, 3, 42.1 harimitraṃ samāhūya hṛtavānasi taddhanam /
LiPur, 2, 43, 8.2 yajamānaṃ samāhūya sarvābharaṇabhūṣitān //
Matsyapurāṇa
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 25, 64.3 tāndānavāṃścaiva nigūḍhabuddhīn idaṃ samāhūya vaco 'bhyuvāca //
MPur, 47, 225.3 daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan //
MPur, 95, 16.2 tato viprānsamāhūya tarpayedbhaktitaḥ śubhān /
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
Nāṭyaśāstra
NāṭŚ, 4, 17.2 tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 29.2 samāhūyābravīd gāthā kācit putraka gīyatām //
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
Bhāratamañjarī
BhāMañj, 1, 329.2 samāhūya svasaṃkalpaṃ vivāhāya nyavedayat //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 549.3 tasmāddharmaṃ samāhūya devi putramavāpnuhi //
BhāMañj, 1, 561.1 tato mantrasamāhūtātkuntī prāpa śatakratoḥ /
BhāMañj, 1, 726.1 tasminkṣaṇe samāhūya mahāmātraṃ prarocanam /
BhāMañj, 7, 139.2 samāhūyārjunaṃ ninyurdakṣiṇāśāṃ yuyutsavaḥ //
BhāMañj, 14, 10.2 so 'tha sarvānsamāhūya kośādhyakṣānmakhotsukaḥ //
BhāMañj, 14, 45.1 tanmantraśaktyā vivaśaḥ samāhūto 'tha vṛtrahā /
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
Hitopadeśa
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Kathāsaritsāgara
KSS, 1, 5, 38.1 tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat /
KSS, 2, 2, 24.2 vipravīro raṇāyāśu samāhūto madaspṛśā //
KSS, 3, 6, 103.1 tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
KSS, 5, 1, 220.2 nāmagrāhaṃ samāhūya sa jagādopari sthitān //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 194, 67.1 samāhvayat tato lakṣmīs tān viprān bhaktisaṃyutā /
SkPur (Rkh), Revākhaṇḍa, 203, 3.2 tīrthakoṭīḥ samāhūya munibhiḥ sthāpitaḥ śivaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 111.1 purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn /