Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Ānandakanda
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 2.1 yad akṣaraṃ pañcavidhaṃ sameti /
Aitareyabrāhmaṇa
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 33, 7.0 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājā iti camasam āpyāyayaty abhirūpābhyāṃ yad yajñe 'bhirūpaṃ tat samṛddham //
Atharvaveda (Paippalāda)
AVP, 10, 4, 2.1 ime rājāna iṣubhir ghnantu śatrūn ime rājānaḥ samityānyān vadheyuḥ /
AVP, 12, 14, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 12.2 dohā ye asya saṃyanti tān vidmānupadasvataḥ //
AVŚ, 6, 25, 1.1 pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi /
AVŚ, 6, 25, 2.1 sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi /
AVŚ, 6, 25, 3.1 nava ca yā navatiś ca saṃyanti skandhyā abhi /
AVŚ, 9, 5, 33.1 yo vai saṃyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 11, 9, 11.2 nivāśā ghoṣāḥ saṃyantv amitreṣu samīkṣayan radite arbude tava //
AVŚ, 16, 8, 22.3 so 'hnoḥ saṃyatoḥ pāśān mā moci //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 35.0 athetarāv upasamasyati yajñasya pātha upa samitam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 2.2 samitaṃ saṃkalpethāṃ saṃ vāṃ sṛjāmi hṛdaye /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
Chāndogyopaniṣad
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 9.0 āpyāyasva sametu iti somāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 6.1 tā vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 7.1 tad yat saṃyanti tasmāt sāma /
JUB, 1, 48, 7.1 sa haivaṃ ṣoḍaśadhātmānaṃ vikṛtya sārdhaṃ samait /
JUB, 4, 13, 2.1 tā etasmin prāṇa okāre vācy akāre samāyan /
JUB, 4, 13, 2.2 tad yat samāyan tat sāmnaḥ sāmatvam //
Jaiminīyaśrautasūtra
JaimŚS, 15, 6.0 prastotā dakṣiṇa ūrau nidhāya camasam āpyāyayaty āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgatha ity etayā gāyatryā prātaḥsavane //
JaimŚS, 15, 8.0 āpyāyasva sametu ta ity etayaiva dvir uktayā tṛtīyasavane //
Kāṭhakasaṃhitā
KS, 20, 1, 57.0 samitaṃ saṃkalpethām iti saṃnivapati //
KS, 20, 1, 59.0 brahmaṇā kṣatraṃ sameti //
KS, 20, 1, 67.0 yat saṃnyupya viharati tasmād brahmaṇā kṣatraṃ sameti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 17, 2.1 deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 7, 11, 7.9 samitaṃ saṃkalpethāṃ saṃpriyau rociṣṇū sumanasyamānau /
MS, 2, 7, 14, 12.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
MS, 2, 8, 7, 4.22 saṃyac chandaḥ /
Mānavagṛhyasūtra
MānGS, 1, 10, 19.1 samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 8.0 āpyāyasva sametu te viśvataḥ soma vṛṣṇyaṃ bhavā vājasya saṃgathe //
Taittirīyasaṃhitā
TS, 2, 2, 12, 2.3 sa pratnavan navīyasāgne dyumnena saṃyatā /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 5, 2, 4, 2.1 samitam iti catasṛbhiḥ saṃnivapati //
TS, 5, 2, 4, 6.1 samitam ity āha //
TS, 5, 2, 4, 7.1 tasmād brahmaṇā kṣatraṃ sameti //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
Vaitānasūtra
VaitS, 3, 14, 1.9 ahāḥ śarīraṃ payasā samety anyo anyo bhavati varṇo asya /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 20.2 deva tvaṣṭar bhūri te saṃ sametu salakṣmā yad viṣurūpaṃ bhavāti /
VSM, 12, 57.1 samitaṃ saṃkalpethāṃ sampriyau rociṣṇū sumanasyamānau /
VSM, 12, 112.1 āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 17.1 adīkṣita unnetāram adhyundanena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 6, 5.0 joṣaṇena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 6, 18.0 atha cet pūrvedyur añjanena sametyocchrayaṇena samīyāt //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 5.1 ajījanann amṛtaṃ martyāsa iti gārhapatyacitim abhimṛśya samitam iti tasyāṃ catasṛbhir ukhyaṃ saṃnivapati //
ĀpŚS, 16, 20, 12.1 āpyāyasva sametu ta iti sikatā vyūhati //
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 19, 11, 9.1 saṃ yā vaḥ priyās tanuva ity ūṣān sikatāś ca saṃsṛjya cita stha paricita ity aparimitābhiḥ śarkarābhiḥ pariśrityāpyāyasva sametu ta iti sikatā vyūhati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 10, 6, 1, 1.3 teṣāṃ ha vaiśvānare na samiyāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
Ṛgveda
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 5, 9, 5.1 adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ /
ṚV, 5, 37, 5.1 puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti /
ṚV, 6, 16, 21.1 sa pratnavan navīyasāgne dyumnena saṃyatā /
ṚV, 7, 1, 14.2 sahasrapāthā akṣarā sameti //
ṚV, 7, 83, 7.1 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ /
ṚV, 9, 68, 3.1 vi yo mame yamyā saṃyatī madaḥ sākaṃvṛdhā payasā pinvad akṣitā /
ṚV, 10, 31, 5.1 iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan /
ṚV, 10, 113, 7.1 yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ /
Aṣṭasāhasrikā
ASāh, 11, 1.66 tasmāttairnityakālaṃ satatasamitaṃ ṣaṭpāramitāsu śikṣitavyam /
Carakasaṃhitā
Ca, Sū., 26, 6.2 vane caitrarathe ramye samīyurvijihīrṣavaḥ //
Lalitavistara
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.3 tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 12, 105.2 viśuddhasattvau tadubhau samāgatau sameti sarpir yatha sarpimaṇḍe //
LalVis, 13, 4.1 tatra bhikṣavo bodhisattvo dīrgharātramasaṃkhyeyān kalpānupādāya satataṃ samitamaparapraṇeyo 'bhūt /
Mahābhārata
MBh, 1, 1, 20.1 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ /
MBh, 1, 2, 236.18 vedaiś caturbhiḥ samitam idam ākhyānam uttamam /
MBh, 1, 56, 15.1 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 56, 31.20 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam /
MBh, 1, 57, 79.2 tan me sahasrasamitaṃ kasmān nehājayat tapaḥ //
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 70, 6.1 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ /
MBh, 1, 151, 25.91 śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ /
MBh, 1, 157, 16.32 mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ /
MBh, 1, 157, 16.38 niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ /
MBh, 1, 175, 16.2 niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ //
MBh, 1, 176, 12.3 tacchrutvā pārthivāḥ sarve samīyustatra bhārata //
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 2, 21, 10.1 tatastau naraśārdūlau bāhuśastrau samīyatuḥ /
MBh, 2, 45, 43.2 nivartayiṣyati tvāsau yadi kṣattā sameṣyati /
MBh, 2, 52, 22.2 samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ //
MBh, 2, 52, 23.2 samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha //
MBh, 3, 63, 21.2 sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ /
MBh, 3, 68, 18.3 yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama //
MBh, 3, 83, 106.2 sameṣyati tvayā caiva tena sārdham anuvraja //
MBh, 3, 134, 1.2 atrograsenasamiteṣu rājan samāgateṣvapratimeṣu rājasu /
MBh, 3, 134, 24.2 aṣṭāvakraṃ pūjaye pūjanīyaṃ yasya hetor janitāraṃ sameṣye //
MBh, 3, 140, 9.2 taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava //
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 188, 87.2 ekarāśau sameṣyanti prapatsyati tadā kṛtam //
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 267, 9.2 asaṃkhyeyā mahārāja samīyū rāmakāraṇāt //
MBh, 3, 285, 15.2 savyasācī tvayā caiva yudhi śūraḥ sameṣyati //
MBh, 5, 39, 34.2 sameti prajñayā prajñā tayor maitrī na jīryate //
MBh, 5, 81, 70.2 tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha //
MBh, 5, 87, 16.2 yathāvayaḥ samīyāya rājabhistatra mādhavaḥ //
MBh, 5, 87, 17.2 kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ //
MBh, 5, 141, 46.2 tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha //
MBh, 5, 169, 12.2 saṃdhyāgatāvivārkendū sameṣye puruṣottamau //
MBh, 5, 169, 21.2 yān sameṣyāmi samare na tu kuntīsutānnṛpa //
MBh, 6, 41, 4.2 siddhacāraṇasaṃghāśca samīyuste didṛkṣayā //
MBh, 6, 41, 5.2 samīyustatra sahitā draṣṭuṃ tad vaiśasaṃ mahat //
MBh, 6, 43, 38.2 samīyatuḥ susaṃkruddhāvaṅgārakabudhāviva //
MBh, 6, 43, 51.1 virathāvasiyuddhāya samīyatur amarṣaṇau /
MBh, 6, 44, 29.2 vikarṣanto diśaḥ sarvāḥ samīyuḥ sarvaśabdagāḥ //
MBh, 6, 49, 1.3 raṇe samīyatur yattau tanmamācakṣva saṃjaya //
MBh, 6, 58, 19.3 te vai samīyuḥ saṃgrāme rājan durmantrite tava //
MBh, 6, 65, 1.3 ubhe sene mahārāja yuddhāyaiva samīyatuḥ //
MBh, 6, 68, 10.2 droṇena samare rājan samiyāyendrakarmaṇā //
MBh, 6, 98, 1.3 samīyatū raṇe śūrau tanmamācakṣva saṃjaya //
MBh, 6, 98, 3.2 kathaṃ samīyatur yuddhe bhāradvājadhanaṃjayau //
MBh, 6, 106, 29.2 samīyatur mahāsaṃkhye mayaśakrau yathā purā //
MBh, 7, 45, 5.2 utsṛjyotsṛjya samiyustvarayanto hayadvipān //
MBh, 7, 87, 48.1 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ /
MBh, 7, 87, 49.1 kirātaiśca sameṣyāmi viṣakalpaiḥ prahāribhiḥ /
MBh, 7, 87, 50.1 śakaiścāpi sameṣyāmi śakratulyaparākramaiḥ /
MBh, 7, 87, 51.2 sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ //
MBh, 7, 103, 43.2 anastamita āditye sameṣyāmyaham arjunam //
MBh, 7, 106, 7.1 yau tau samīyatur vīrāvarjunasya rathaṃ prati /
MBh, 8, 22, 30.1 adya rājan sameṣyāmi pāṇḍavena yaśasvinā /
MBh, 8, 24, 11.1 tato varṣasahasre tu sameṣyāmaḥ parasparam /
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 65, 1.2 tau śaṅkhabherīninade samṛddhe samīyatuḥ śvetahayau narāgryau /
MBh, 8, 65, 3.2 tathā dhanurjyātalaneminisvanau samīyatus tāv iṣuvarṣavarṣiṇau //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 9, 13, 21.2 samīyatustadā tūrṇaṃ parasparavadhaiṣiṇau //
MBh, 9, 15, 54.2 samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ //
MBh, 9, 62, 70.2 bhūyastvayā sameṣyāmi kṣipram eva janārdana /
MBh, 12, 9, 32.2 sameti bhūtagrāmo 'yaṃ bhūtagrāmeṇa kāryavān //
MBh, 12, 44, 5.2 viśrāntāṃl labdhavijñānāñ śvaḥ sametāsmi vaḥ punaḥ //
MBh, 12, 49, 28.2 prāpa brahmarṣisamitaṃ viśvena brahmaṇā yutam //
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 52, 29.2 śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ //
MBh, 12, 74, 3.2 yau sameyāsthitau dharme śraddheyau sutapasvinau //
MBh, 12, 136, 166.1 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame /
MBh, 12, 136, 168.2 nāhaṃ tvayā sameṣyāmi nirvṛto bhava lomaśa //
MBh, 12, 216, 18.1 yat te sahasrasamitā nanṛtur devayoṣitaḥ /
MBh, 12, 335, 72.2 purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 13, 72, 22.2 gosahasreṇa samitā tasya dhenur bhavatyuta //
MBh, 14, 72, 25.2 samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ //
Rāmāyaṇa
Rām, Bā, 3, 2.1 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ /
Rām, Ay, 5, 21.2 samiyāya narendreṇa śakreṇeva bṛhaspatiḥ //
Rām, Ay, 93, 40.1 tataḥ sumantreṇa guhena caiva samīyatū rājasutāv araṇye /
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Yu, 33, 15.2 dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha //
Rām, Yu, 66, 14.2 ye tvayā nihatāḥ śūrāḥ saha taistvaṃ sameṣyasi //
Rām, Yu, 85, 15.1 gadāparighahastau tau yudhi vīrau samīyatuḥ /
Rām, Yu, 85, 19.1 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ /
Rām, Yu, 94, 13.2 samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ //
Rām, Yu, 108, 11.2 sarva eva sameṣyanti saṃyuktāḥ parayā mudā //
Saundarānanda
SaundĀ, 10, 63.2 ahaṃ ca te 'tra pratibhūḥ sthire vrate yathā tvamābhirniyataṃ sameṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 75.2 tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 4.2 yāvan niryāmakān āha tāvat potau samīyatuḥ //
BKŚS, 22, 78.2 saha bālavasantena yad anena sameṣyati //
Daśakumāracarita
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Kirātārjunīya
Kir, 10, 27.2 aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kumārasaṃbhava
KumSaṃ, 7, 53.2 samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau //
Liṅgapurāṇa
LiPur, 1, 71, 16.1 tathā varṣasahasreṣu sameṣyāmaḥ parasparam /
LiPur, 1, 92, 131.1 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate /
LiPur, 1, 102, 14.1 āsthāya rūpaṃ yatsaumyaṃ sameṣye'haṃ saha tvayā /
LiPur, 2, 6, 75.2 duḥsahaśca tathoktāni sthānāni ca samīyivān //
LiPur, 2, 25, 30.1 utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
Matsyapurāṇa
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 50, 19.1 tasyāṃ vai dhūmavarṇāyāmajamīḍhaḥ samīyivān /
MPur, 120, 43.1 rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi /
MPur, 129, 32.1 puṣyayogeṇa ca divi sameṣyanti parasparam /
MPur, 139, 3.1 puṣyaṃ sameṣyate kāle candraścandranibhānanāḥ /
MPur, 175, 2.2 samīyuryudhyamānā vai parvatā iva parvataiḥ //
Suśrutasaṃhitā
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 14.3 sameti nānyathā martyaḥ kim anyat kathayāmi vaḥ //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 5, 16, 24.2 paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana //
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 35.1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam /
BhāgPur, 11, 18, 14.2 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param //
BhāgPur, 11, 18, 48.2 yathā svadharmasaṃyukto bhakto māṃ samiyāt param //
Bhāratamañjarī
BhāMañj, 5, 302.2 asmānsameṣyatītyeṣa pravādo bhuvi viśrutaḥ //
BhāMañj, 5, 306.2 baddhvainaṃ tānsameṣyāmi gūḍho 'yaṃ me manorathaḥ //
BhāMañj, 13, 883.2 smṛtiśeṣadaśāṃ śakra sameṣyati bhavānapi //
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 90.1 aśvamedhe sameṣyāmi punaḥ kṛtveti saṃvidam /
Kathāsaritsāgara
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
Maṇimāhātmya
MaṇiMāh, 1, 11.2 sarvapāpavinirmukto mama lokaṃ sameti saḥ //
Narmamālā
KṣNarm, 1, 59.1 yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā /
KṣNarm, 2, 116.2 hṛṣṭaḥ prātaḥ sameṣyāmītyuktvā prāyātsahānugaiḥ //
Ānandakanda
ĀK, 1, 26, 34.1 vitastyā samitāṃ kāntalohena parinirmitām /
Śukasaptati
Śusa, 7, 9.3 anyathā mama samīpe vyāvṛtya sameṣyati /
Śusa, 14, 7.12 yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 8, 23.1 satatasamitaṃ cābhiyukto bhaviṣyatyātmano buddhakṣetrapariśuddhaye sattvaparipācanāya //
SDhPS, 8, 90.2 atyayaṃ vayaṃ bhagavan deśayāmo yairasmābhir bhagavannevaṃ satatasamitaṃ cittaṃ paribhāvitam /
SDhPS, 9, 26.1 tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ //
SDhPS, 18, 114.1 anye 'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvad āyuṣparyavasānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 1.3 māṇḍavyasyāśrame puṇye samīyurnarmadātaṭe //