Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 33, 21.1 apare tvabruvan nāgāḥ samiddhaṃ jātavedasam /
MBh, 1, 47, 18.2 juhuvur mantravaccaiva samiddhaṃ jātavedasam //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 1, 225, 5.1 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam /
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha /
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 4, 4, 48.1 teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ /
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 29, 9.2 atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvan prajābhyaḥ //
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 58, 13.1 samiddhaṃ sa pavitrābhir agnim āhutibhistathā /
MBh, 7, 161, 44.1 eṣa vaiśvānara iva samiddhaḥ svena tejasā /
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 47, 35.2 adhiśritya samiddhe 'gnau badarāṇi yaśasvinī //
MBh, 10, 5, 37.2 hūyamānā yathā yajñe samiddhā havyavāhanāḥ //
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 16, 8, 26.1 tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ /