Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 9.0 samiddhasya śrayamāṇaḥ purastād iti //
AB, 2, 2, 10.0 samiddhasya hyeṣa etat purastācchrayate //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
Atharvaveda (Paippalāda)
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 12, 8.1 ā dadhāmi te padaṃ samiddhe jātavedasi /
AVŚ, 5, 12, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 74, 4.2 taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve //
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 3, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
AVŚ, 8, 8, 17.1 gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ /
AVŚ, 10, 6, 35.2 tasmin videma sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā //
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 3, 17.1 ṛtavaḥ paktāra ārtavāḥ samindhate //
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
AVŚ, 12, 2, 11.1 samindhate saṃkasukaṃ svastaye śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 2, 18.1 samiddho agna āhuta sa no mābhyapakramīḥ /
AVŚ, 13, 1, 28.1 samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ /
AVŚ, 13, 1, 28.1 samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ /
AVŚ, 13, 1, 48.1 svarvido rohitasya brahmaṇāgniḥ samidhyate /
AVŚ, 13, 1, 50.1 satye anyaḥ samāhito 'psv anyaḥ samidhyate /
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 18, 4, 12.1 śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 16.5 mitrasya cakṣurdharuṇaṃ balīyastejo yaśasvi sthaviraṃ samiddham /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 18, 12, 10.0 agnināgniḥ samidhyata ity aindrāgnasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 5.2 mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddham /
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 5.2 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
BhārŚS, 7, 11, 1.0 tataḥ saṃpreṣyati agnaye samidhyamānāyānubrūhīti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 3.2 lomāni barhiś carmādhiṣavaṇe samiddho madhyatas tau muṣkau /
BĀU, 6, 4, 12.2 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.4 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.6 mama samiddhe 'hauṣīḥ /
BĀU, 6, 4, 12.8 mama samiddhe 'hauṣīḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
Jaiminīyabrāhmaṇa
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 342, 8.0 suṣamiddhe hotavyam //
JB, 1, 352, 9.0 sāmnaivāsyāṃ samiddhe hūyate //
Kauśikasūtra
KauśS, 5, 6, 17.6 ādityā rudrās tan mayi vasavaś ca samindhatām /
KauśS, 5, 9, 8.0 vapāyāḥ samiddha ūrdhvā asyeti juhoti //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 8, 1, 24.0 samiddho agna iti samidhyamānam //
KauśS, 8, 1, 24.0 samiddho agna iti samidhyamānam //
KauśS, 9, 2, 1.7 ihaivaidhi dhanasanir iha tvā samidhīmahi /
KauśS, 9, 2, 1.8 ihaidhi puṣṭivardhana iha tvā samidhīmahīti //
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
KauśS, 13, 16, 2.6 sakhā sakhyā samidhyase /
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 3, 4, 18.0 vasante vā idaṃ sarvaṃ samidhyate //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
Khādiragṛhyasūtra
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 5, 18.0 ubhe āhutī samiddhe juhavānīti //
KS, 6, 5, 20.0 sakṛddhy eva sarvasmai yajñāya samidhyate //
KS, 7, 9, 56.0 agniṃ saminddhe //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 2, 58.0 svayaivainaṃ samidhā saminddhe //
KS, 8, 10, 5.0 agnināgnis samidhyata iti //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
MS, 1, 4, 11, 6.0 agnaye samidhyamānāyānubrūhi //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 11, 47.0 agne gṛhapate 'gniṃ samindhe yajamānaḥ //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 5, 60.0 taṃ śamyā samaindhat //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 8, 4, 62.0 ekadhā khalu vai samiddhaḥ //
MS, 1, 10, 18, 1.1 uśantas tvā havāmaha uśantaḥ samidhīmahi /
MS, 2, 7, 3, 7.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
MS, 2, 7, 5, 8.1 rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
MS, 2, 7, 7, 10.1 nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
MS, 2, 7, 15, 10.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
MS, 2, 7, 16, 12.1 samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
MS, 2, 7, 16, 12.1 samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
MS, 2, 10, 5, 2.1 samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
MS, 2, 10, 6, 7.2 yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
MS, 2, 13, 7, 7.2 iḍas pade samidhyase sa no vasūny ābhara //
MS, 3, 11, 1, 1.1 samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
MS, 3, 11, 3, 1.1 samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
MS, 3, 11, 11, 1.1 samiddho agniḥ samidhā susamiddho vareṇyaḥ /
MS, 3, 11, 11, 1.1 samiddho agniḥ samidhā susamiddho vareṇyaḥ /
MS, 3, 16, 2, 1.1 samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 2.1 yadā lelāyate hyarciḥ samiddhe havyavāhane /
Pañcaviṃśabrāhmaṇa
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 8, 1.0 suṣamiddho na āvahety āpriya ājyāni bhavanti //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 6.3 samindha evainam /
TB, 1, 2, 1, 10.9 samidhyamānaḥ prathamo nu dharmaḥ /
TB, 1, 2, 1, 11.4 ghṛtaiḥ samiddho ghṛtam asyānnam /
TB, 1, 2, 1, 12.1 tvām agne samidhānaṃ yaviṣṭha /
TB, 1, 2, 1, 12.6 sumnāyavaḥ suṣamidhā samīdhire /
TB, 1, 2, 1, 12.10 agniṃ mitraṃ na samidhāna ṛñjate //
TB, 2, 1, 3, 2.7 samiddham iva hi brahmavarcasam /
TB, 2, 1, 3, 9.8 samiddham iva hi brahmavarcasam /
TB, 2, 3, 2, 1.2 ātmānam eva samindhe /
TB, 3, 6, 1, 1.9 samiddhasya śrayamāṇaḥ purastāt /
Taittirīyasaṃhitā
TS, 1, 5, 4, 17.1 saminddha evainam //
TS, 1, 5, 5, 20.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi //
TS, 1, 7, 6, 37.1 samiddho agne me dīdihi //
TS, 5, 1, 11, 1.1 samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
TS, 5, 2, 2, 53.1 punas tvādityā rudrā vasavaḥ samindhatām ity āha //
TS, 5, 2, 2, 54.1 etā vā etaṃ devatā agre samaindhata //
TS, 5, 2, 2, 55.1 tābhir evainaṃ saminddhe //
TS, 5, 4, 1, 25.0 tābhir evainaṃ saminddhe //
TS, 5, 5, 5, 25.0 atho prāṇair evainaṃ saminddhe //
TS, 5, 5, 6, 5.0 agnināgniḥ samidhyata ity āha //
TS, 5, 5, 6, 6.0 saminddha evainam //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
Taittirīyāraṇyaka
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
Vaitānasūtra
VaitS, 2, 1, 14.7 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VaitS, 2, 6, 11.1 samiddho adyeti prayājān //
VaitS, 3, 4, 1.11 ṛtūn ṛtubhiḥ śrapayati brahmaṇaikavīro gharmaḥ śucānaḥ samidhā samiddhaḥ /
VaitS, 3, 4, 1.13 gharmaḥ sāhasraḥ samidhā samiddhaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 4.1 vītihotraṃ tvā kave dyumantaṃ samidhīmahi /
VSM, 3, 2.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
VSM, 3, 18.1 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
VSM, 11, 34.1 tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
VSM, 11, 54.1 rudrāḥ saṃsṛjya pṛthivīṃ bṛhaj jyotiḥ samīdhire /
VSM, 11, 76.1 nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe /
VSM, 12, 44.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasunītha yajñaiḥ /
VSM, 13, 12.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 28.2 samiddho agnir āhutaḥ svāhākṛtaḥ pipartu naḥ /
VārŚS, 1, 1, 2, 28.3 iti samiddham //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 2.1 samiddham agniṃ trir vedenopavājayaty agraṃ vedyāḥ saṃmārgam //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
VārŚS, 2, 1, 8, 16.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
VārŚS, 3, 4, 5, 8.3 samiddho añjann iti tribhir anuvākair āhutīr juhoti //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 18.0 samiddham agniṃ pāṇinā parisamūhen na samūhanyā //
Āpastambaśrautasūtra
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 11, 11.6 bhiṣajas tvā havāmahe bhiṣajaḥ samidhīmahi /
ĀpŚS, 16, 12, 13.1 punas tvādityā rudrā vasavaḥ samindhatām iti punar ukhyam upasaminddhe //
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ĀpŚS, 16, 35, 5.7 manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 20, 17, 3.1 samiddho añjan kṛdaraṃ matīnām ity aśvasyāpriyo bhavanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 7.2 vasantameva tayā samindhe sa vasantaḥ samiddho 'nyān ṛtūṃt samindha ṛtavaḥ samiddhāḥ prajāśca prajanayanty oṣadhīśca pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 4, 9.2 anuyājeṣu brāhmaṇameva tayā samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃ vahati //
ŚBM, 1, 3, 5, 1.2 idhmenāgniṃ tasmād idhmo nāma samindhe sāmidhenībhirhotā tasmātsāmidhenyo nāma //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 32.1 vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ samidhīmahīti /
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 38.1 samidhyamāno adhvara iti /
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 3, 1.1 yo ha vā agniḥ sāmidhenībhiḥ samiddhaḥ /
ŚBM, 1, 4, 3, 2.2 sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ sāmidhenīrvidvānanubruvaṃstapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 8.2 ya evāyam madhyamaḥ prāṇa etamevaitayā saminddhe sā haiṣāntasthā prāṇānām ato hyanya ūrdhvāḥ prāṇā ato 'nye 'vāñco 'ntasthā ha bhavanty antasthām enam manyante ya evam etām antasthām prāṇānāṃ veda //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 3, 10.1 samiddho agna āhuteti /
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 10.2 ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ //
ŚBM, 1, 4, 3, 22.2 sāmidhenībhiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantam anuvyāhṛtyārttiṃ nyeti //
ŚBM, 1, 4, 4, 1.1 taṃ vā etamagniṃ samaindhiṣata /
ŚBM, 1, 4, 4, 1.2 samiddhe devebhyo juhavāmeti tasminnete eva prathame āhutī juhoti manase caiva vāce ca manaśca haiva vāk ca yujau devebhyo yajñaṃ vahataḥ //
ŚBM, 1, 5, 3, 7.2 yatraiva tiṣṭhanprayājebhya āśrāvayettata eva nāpakrāmed yatro eva samiddhatamam manyeta tadāhutīr juhuyāt samiddhahomena hyeva samṛddhā āhutayaḥ //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 3, 8.2 samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho 'nyān ṛtūnt saminddha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca pacanti tad v eva khalu sarvānṛtūnnirāhātha yaja yajety evottarān āhājāmitāyai jāmi ha kuryād yat tanūnapātaṃ yajeḍo yajeti brūyāt tasmād yaja yajetyevottarānāha //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 3.2 saminddha evainam etatsamiddhe yadata ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 2, 2, 2, 16.1 tam uddīpya saminddha iha yakṣya iha sukṛtaṃ kariṣyāmīty eva /
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 3, 7, 4, 7.1 athāhāgnaye samidhyamānāyānubrūhīti /
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 24.2 prāṇo gāyatry ātmā triṣṭup prāṇamevāsya gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhir madhye triṣṭubho bhavantyabhito gāyatryo madhye hyayam ātmābhitaḥ prāṇā bhūyasīḥ purastād gāyatrīr anvāha kanīyasīr upariṣṭād bhūyāṃso hīme purastāt prāṇāḥ kanīyāṃsa upariṣṭāt //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 9.1 nābhā pṛthivyāḥ samidhāne agnāviti /
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 2, 10, 4.4 samiddho māṃ samardhaya prajayā ca dhanena ca svāhā /
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 8.0 samiddhasyaivaitān bhāgān upatiṣṭheta yadyuttaravedau bhavati //
Ṛgveda
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 94, 3.1 śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam /
ṚV, 1, 94, 14.1 tat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḍayattamaḥ /
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 142, 1.1 samiddho agna ā vaha devāṁ adya yatasruce /
ṚV, 1, 143, 2.2 asya kratvā samidhānasya majmanā pra dyāvā śociḥ pṛthivī arocayat //
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 188, 1.1 samiddho adya rājasi devo devaiḥ sahasrajit /
ṚV, 2, 2, 1.2 samidhānaṃ suprayasaṃ svarṇaraṃ dyukṣaṃ hotāraṃ vṛjaneṣu dhūrṣadam //
ṚV, 2, 2, 6.1 sa no revat samidhānaḥ svastaye saṃdadasvān rayim asmāsu dīdihi /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 9, 3.2 yasmād yoner udārithā yaje tam pra tve havīṃṣi juhure samiddhe //
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 10.2 yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe //
ṚV, 3, 8, 2.1 samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 17, 1.1 samidhyamānaḥ prathamānu dharmā sam aktubhir ajyate viśvavāraḥ /
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 27, 4.1 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ /
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 4, 4, 4.2 yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 6, 4.1 stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt /
ṚV, 4, 6, 11.1 akāri brahma samidhāna tubhyaṃ śaṃsāty ukthaṃ yajate vy ū dhāḥ /
ṚV, 4, 15, 4.1 ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 5, 1.1 susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana /
ṚV, 5, 8, 4.2 sa no juṣasva samidhāno aṅgiro devo martasya yaśasā sudītibhiḥ //
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 14, 1.1 agniṃ stomena bodhaya samidhāno amartyam /
ṚV, 5, 21, 4.2 samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ //
ṚV, 5, 26, 6.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi /
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 28, 2.1 samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye /
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 28, 5.1 samiddho agna āhuta devān yakṣi svadhvara /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 16, 34.2 samiddhaḥ śukra āhutaḥ //
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 9, 4.2 susaṃdṛśā bhānunā yo vibhāti prati gāvaḥ samidhānam budhanta //
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 8, 25, 19.2 agnir na śukraḥ samidhāna āhutaḥ //
ṚV, 8, 43, 14.2 sakhā sakhyā samidhyase //
ṚV, 8, 44, 4.1 ut te bṛhanto arcayaḥ samidhānasya dīdivaḥ /
ṚV, 8, 44, 9.1 samidhāna u santya śukraśoca ihā vaha /
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 8, 60, 5.2 tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ //
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 5, 1.1 samiddho viśvatas patiḥ pavamāno vi rājati /
ṚV, 10, 2, 7.2 panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi //
ṚV, 10, 3, 1.1 ino rājann aratiḥ samiddho raudro dakṣāya suṣumāṁ adarśi /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 87, 2.1 ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ /
ṚV, 10, 88, 7.1 dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā /
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 150, 1.1 samiddhaś cit sam idhyase devebhyo havyavāhana /
ṚV, 10, 150, 2.2 martāsas tvā samidhāna havāmahe mṛḍīkāya havāmahe //
Ṛgvedakhilāni
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 4, 5, 23.2 jihmāḥ ślakṣṇāś ca durhṛdaḥ samiddhaṃ jātavedasam //
Arthaśāstra
ArthaŚ, 1, 11, 15.1 vaidehakāntevāsinaścainaṃ samiddhayogair arcayeyuḥ //
Mahābhārata
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 33, 21.1 apare tvabruvan nāgāḥ samiddhaṃ jātavedasam /
MBh, 1, 47, 18.2 juhuvur mantravaccaiva samiddhaṃ jātavedasam //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 166, 44.1 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 25.3 dadāha khāṇḍavaṃ caiva samiddho janamejaya //
MBh, 1, 225, 5.1 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam /
MBh, 3, 134, 2.2 hutāśanasyeva samiddhatejasaḥ sthiro bhavasveha mamādya bandin //
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha /
MBh, 3, 138, 19.2 susamiddhaṃ tataḥ paścāt praviveśa hutāśanam //
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 213, 39.1 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane /
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 4, 4, 48.1 teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ /
MBh, 4, 23, 7.1 ekasminn eva te sarve susamiddhe hutāśane /
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 29, 9.2 atandrito dahate jātavedāḥ samidhyamānaḥ karma kurvan prajābhyaḥ //
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 58, 13.1 samiddhaṃ sa pavitrābhir agnim āhutibhistathā /
MBh, 7, 161, 44.1 eṣa vaiśvānara iva samiddhaḥ svena tejasā /
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 164, 112.2 labdho droṇavināśāya samiddhāddhavyavāhanāt //
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 47, 35.2 adhiśritya samiddhe 'gnau badarāṇi yaśasvinī //
MBh, 10, 5, 37.2 hūyamānā yathā yajñe samiddhā havyavāhanāḥ //
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 159, 44.2 ātmānaṃ juhuyād vahnau samiddhe tena śudhyati //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 16, 8, 26.1 tataḥ prādurabhūcchabdaḥ samiddhasya vibhāvasoḥ /
Manusmṛti
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 11, 73.2 prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ //
Rāmāyaṇa
Rām, Ay, 50, 16.2 atha cikṣepa saumitriḥ samiddhe jātavedasi //
Rām, Ki, 25, 27.1 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam /
Rām, Su, 11, 41.2 citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam //
Rām, Yu, 60, 24.1 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ /
Rām, Yu, 67, 8.1 caruhomasamiddhasya vidhūmasya mahārciṣaḥ /
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Saundarānanda
SaundĀ, 9, 20.2 samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 10, 69.1 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi /
Kirātārjunīya
Kir, 16, 56.1 parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi /
Kumārasaṃbhava
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 7, 80.2 tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam //
Kūrmapurāṇa
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
Matsyapurāṇa
MPur, 154, 252.2 rāgasnehasamiddhāntardhāvaṃstīvrahutāśanaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Viṣṇupurāṇa
ViPur, 5, 1, 45.1 yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ /
Viṣṇusmṛti
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 10, 3, 4.2 agnayaśca dvijātīnāṃ śāntāstatra samindhata //
Kālikāpurāṇa
KālPur, 56, 49.1 ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.8 vividhairhavirviśeṣair āgneyair aharahar agniṃ samindhet /
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
Tantrāloka
TĀ, 3, 262.2 vijahati bhedavibhāgaṃ nijaśaktyā taṃ samindhānāḥ //
Haribhaktivilāsa
HBhVil, 1, 147.12 tad viprāso vipanyavo jāgṛvāṃsaḥ samindhate /
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 98.2 yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 4.0 agnaye samidhyamānāyeti saṃpreṣitaḥ //
ŚāṅkhŚS, 1, 4, 10.0 samidhyamāno 'dhvara ity ekā //
ŚāṅkhŚS, 1, 4, 13.0 samiddho 'gna āhuteti dve //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 11, 3.2 indhānās tvā śataṃ himā dyumantaṃ samidhīmahi /
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 15, 3.0 ucchrīyamāṇāyetyukta ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastāj jāto jāyata ūrdhva ū ṣu ṇa ūrdhvo naḥ //
ŚāṅkhŚS, 5, 16, 6.0 samiddho 'dya manuṣa iti vā sarveṣām //
ŚāṅkhŚS, 6, 4, 7.6 samiddhaś cid iti tisraḥ /
ŚāṅkhŚS, 16, 3, 21.0 samiddho 'ñjann ity āpriyaḥ //