Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 9, 7.0 gṛhapatiṃ samīkṣya yadi manyeta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 15.2 samīkṣya dharmavid buddhyā prāyaścittāni nirdiśet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 2, 11, 38.1 bhuñjānān samīkṣate prāṇe niviṣṭo 'mṛtaṃ juhomi iti pañcabhiḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 2.1 saptame pade samīkṣamāṇo japati /
Gopathabrāhmaṇa
GB, 1, 1, 28, 1.0 asamīkṣyapravalhitāni śrūyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 12, 7.2 iti yo 'syāpacitiṃ kariṣyanbhavati tamabhyāgacchansamīkṣate //
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
HirGS, 1, 29, 2.7 iti bhāryāṃ samīkṣate samīkṣate //
HirGS, 2, 12, 1.1 bhuñjānān samīkṣate /
Jaiminīyabrāhmaṇa
JB, 1, 197, 5.0 te samīkṣamāṇāḥ saṃcākaśato 'tiṣṭhann anyonyasya randhram icchantaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 13, 27.0 sadaso dvārau samīkṣata ṛtasya dvārau vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛtam iti //
Kauśikasūtra
KauśS, 2, 5, 27.0 sene samīkṣamāṇo japati //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 9, 2, 10.1 vyākaromīti gārhapatyakravyādau samīkṣate //
KauśS, 14, 1, 41.1 pātaṃ mā dyāvāpṛthivī aghān na iti dyāvāpṛthivyau samīkṣate //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 63, 7.0 ādityā rudrā vasava ity etān samīkṣya //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Mānavagṛhyasūtra
MānGS, 1, 10, 12.1 śuciḥ pratyaṅṅupayantā tāṃ samīkṣasvety āha //
MānGS, 1, 10, 13.1 tasyāṃ samīkṣamāṇāyāṃ japati /
MānGS, 1, 14, 10.3 iti tasyāṃ samīkṣamāṇāyāṃ japati //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 25.0 viśvā uta tvayā vayam iti patnīṃ samīkṣate //
Vārāhagṛhyasūtra
VārGS, 5, 20.3 ityenaṃ prekṣamāṇaṃ samīkṣate //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 33.1 yat samīkṣate sa upahavaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 2.0 tatra guṇān samīkṣya yathāśakti deyam //
Āpastambagṛhyasūtra
ĀpGS, 4, 4.1 caturthyā samīkṣeta //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 8.1 abhivādanīyaṃ ca samīkṣeta tan mātāpitarau vidyātām opanayanāt //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 6, 1.0 anāhitāgniḥ pravatsyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
Ṛgvedakhilāni
ṚVKh, 1, 1, 1.1 samaikṣiṣyordhvamahasa ādityena sahīyasā /
Arthaśāstra
ArthaŚ, 2, 10, 5.2 yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣānurūpam //
ArthaŚ, 4, 10, 17.2 anubandhaṃ tadātvaṃ ca deśakālau samīkṣya ca //
Carakasaṃhitā
Ca, Sū., 17, 119.1 nityaṃ saṃnihitāmitraṃ samīkṣyātmānamātmavān /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Vim., 8, 82.1 sa yaduttaraṃ brūyāttat samīkṣyottaraṃ vācyaṃ syādyathoktaṃ ca prativacanavidhimavekṣya samyak yadi tu brūyānna cainaṃ mohayitumicchet prāptaṃ tu vacanakālaṃ manyeta kāmamasmai brūyādāptameva nikhilena //
Ca, Cik., 4, 92.1 tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya /
Mahābhārata
MBh, 1, 2, 156.3 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ /
MBh, 1, 40, 8.1 tatastu rājānam amitratāpanaṃ samīkṣya te tasya nṛpasya mantriṇaḥ /
MBh, 1, 57, 68.67 vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca /
MBh, 1, 71, 48.2 samīkṣethā dharmavatīm avekṣāṃ guroḥ sakāśāt prāpya vidyāṃ savidyaḥ //
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 94, 45.2 samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ //
MBh, 1, 96, 53.125 tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha /
MBh, 1, 100, 5.3 taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā /
MBh, 1, 102, 21.1 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam /
MBh, 1, 108, 17.2 dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā //
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 116, 4.3 samīkṣya ca tatastatra ramyaṃ kusumitaṃ drumam /
MBh, 1, 116, 6.1 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam /
MBh, 1, 141, 5.1 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca /
MBh, 1, 142, 2.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā /
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 146, 35.1 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam /
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 1, 151, 21.1 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha /
MBh, 1, 157, 16.42 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim /
MBh, 1, 170, 19.2 tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ /
MBh, 1, 173, 10.1 tau samīkṣya tu vitrastāvakṛtārthau pradhāvitau /
MBh, 1, 175, 18.2 samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam //
MBh, 1, 181, 32.1 tat karma bhīmasya samīkṣya kṛṣṇaḥ kuntīsutau tau pariśaṅkamānaḥ /
MBh, 1, 182, 15.11 anyān aśaktān nṛpatīn samīkṣya svayaṃvare kārmukeṇottamena /
MBh, 1, 192, 7.38 samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam /
MBh, 1, 192, 7.165 vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam /
MBh, 1, 212, 1.78 sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam /
MBh, 1, 212, 1.441 saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam /
MBh, 2, 5, 47.2 abhiyāsi javenaiva samīkṣya trividhaṃ balam /
MBh, 2, 12, 2.2 yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca //
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 60, 45.2 samīkṣya sarve mama cāpi vākyaṃ vibrūta me praśnam imaṃ yathāvat //
MBh, 2, 68, 25.1 etat samīkṣyātmani cāvamānaṃ niyamya manyuṃ balavān sa mānī /
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 51, 7.1 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām /
MBh, 3, 54, 11.1 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān /
MBh, 3, 54, 25.1 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata /
MBh, 3, 58, 16.1 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam /
MBh, 3, 65, 8.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
MBh, 3, 73, 5.1 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya /
MBh, 3, 111, 17.1 atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya punaḥ punaḥ pīḍya ca kāyam asya /
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 123, 19.1 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān /
MBh, 3, 124, 14.2 samīkṣya balabhid deva idaṃ vacanam abravīt //
MBh, 3, 158, 32.2 samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ //
MBh, 3, 164, 15.2 savyasācin samīkṣasva lokapālān avasthitān //
MBh, 3, 174, 3.2 bahūn prapātāṃś ca samīkṣya vīrāḥ sthalāni nimnāni ca tatra tatra //
MBh, 3, 174, 22.1 samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ /
MBh, 3, 225, 29.2 anyatra kālopahatān anekān samīkṣamāṇas tu kurūn mumūrṣūn //
MBh, 4, 8, 7.1 sā samīkṣya tathārūpām anāthām ekavāsasam /
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 48, 8.3 yāvat samīkṣe sainye 'smin kvāsau kurukulādhamaḥ //
MBh, 4, 52, 10.1 cyutaṃ tu gautamaṃ sthānāt samīkṣya kurunandanaḥ /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 5, 1, 19.2 saṃbandhitāṃ cāpi samīkṣya teṣāṃ matiṃ kurudhvaṃ sahitāḥ pṛthak ca //
MBh, 5, 39, 54.2 samīkṣya ca samārambho viddhi mūlaṃ bhavasya tat //
MBh, 5, 47, 18.1 tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya /
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 114, 4.2 brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama //
MBh, 5, 121, 22.2 samīkṣya loke bahudhā pradhāvitā trivargadṛṣṭiḥ pṛthivīm upāśnute //
MBh, 5, 125, 3.2 bhavān garhayate nityaṃ kiṃ samīkṣya balābalam //
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 126, 7.2 asamīkṣya sadācāraiḥ sārdhaṃ pāpānubandhanaiḥ //
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 159, 13.1 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ /
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 6, 2, 1.2 tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ /
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, BhaGī 1, 27.2 tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān //
MBh, 6, 54, 29.1 tānnivṛttān samīkṣyaiva tato 'nye 'pītare janāḥ /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 55, 128.2 cakrur niśāṃ saṃdhigatāṃ samīkṣya vibhāvasor lohitarājiyuktām //
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 10.1 pārtho 'pi tān āpatataḥ samīkṣya trigartarājñā sahitānnṛvīrān /
MBh, 7, 39, 13.1 pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam /
MBh, 7, 48, 2.2 vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api //
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 69, 5.1 atra buddhyā samīkṣasva kiṃ nu kāryam anantaram /
MBh, 7, 79, 1.2 tāvakāstu samīkṣyaiva vṛṣṇyandhakakurūttamau /
MBh, 7, 96, 13.1 tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ /
MBh, 7, 102, 72.1 tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī /
MBh, 7, 115, 9.3 samīkṣya rājannaravīramadhye śinipravīro 'nuyayau rathena //
MBh, 7, 115, 20.1 anvāgataṃ vṛṣṇivaraṃ samīkṣya tathārimadhye parivartamānam /
MBh, 7, 118, 24.1 yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi /
MBh, 8, 18, 24.1 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ /
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 31, 1.3 samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam //
MBh, 8, 43, 45.1 ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha /
MBh, 8, 57, 13.1 tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 57, 20.2 nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca //
MBh, 8, 62, 54.1 tad asya karmātimanuṣyakarmaṇaḥ samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan /
MBh, 8, 64, 19.1 tad adbhutaṃ devamanuṣyasākṣikaṃ samīkṣya bhūtāni visiṣmiyur nṛpa /
MBh, 8, 67, 8.1 taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 19, 21.1 tat karma śālvasya samīkṣya sarve pāñcālamatsyā nṛpa sṛñjayāśca /
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 56, 65.1 tataḥ parān āviśad uttamaṃ bhayaṃ samīkṣya bhūmau patitaṃ narottamam /
MBh, 11, 21, 12.1 aho dhig eṣā patitā visaṃjñā samīkṣya jāmbūnadabaddhaniṣkam /
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 12, 14.1 yadā kāmān samīkṣeta dharmavaitaṃsiko 'nṛjuḥ /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 74, 1.3 ubhau samīkṣya dharmārthāvaprameyāvanantaram //
MBh, 12, 79, 8.2 evaṃ samīkṣya nimayan nādharmo 'sti kadācana //
MBh, 12, 83, 57.2 tathā samīkṣya bhagavañ śreyase viniyuṅkṣva mām //
MBh, 12, 92, 29.2 samīkṣya pūjayan rājā dharmaṃ prāpnotyanuttamam //
MBh, 12, 93, 14.2 arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute //
MBh, 12, 135, 11.1 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam /
MBh, 12, 149, 57.1 na cakṣurbhyāṃ na karṇābhyāṃ saṃśṛṇoti samīkṣate /
MBh, 12, 204, 15.2 tathā vārtāṃ samīkṣeta kṛtalakṣaṇasaṃmitām //
MBh, 12, 259, 9.2 asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi //
MBh, 12, 296, 38.2 samīkṣya mohaṃ tyaja cādya sarvaṃ jñānasya tattvārtham idaṃ viditvā //
MBh, 12, 308, 186.1 nāsthirā svapratijñāyāṃ nāsamīkṣyapravādinī /
MBh, 12, 308, 186.2 nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa //
MBh, 12, 309, 27.1 rājā dharmaparaḥ sadā śubhagoptā samīkṣya sukṛtināṃ dadhāti lokān /
MBh, 13, 18, 17.2 samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama /
MBh, 13, 44, 36.1 samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ /
MBh, 13, 80, 14.1 tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
MBh, 14, 30, 8.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 11.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 14.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 17.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 20.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 30, 23.1 anyān bāṇān samīkṣasva yaistvaṃ māṃ sūdayiṣyasi /
MBh, 14, 46, 33.1 dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret /
MBh, 14, 65, 6.1 tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ /
MBh, 14, 76, 8.1 te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave /
MBh, 14, 81, 13.2 samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ //
MBh, 15, 20, 2.2 putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ //
MBh, 16, 2, 11.2 munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam //
Manusmṛti
ManuS, 6, 68.2 śarīrasyātyaye caiva samīkṣya vasudhāṃ caret //
ManuS, 7, 19.1 samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ /
ManuS, 7, 19.2 asamīkṣya praṇītas tu vināśayati sarvataḥ //
ManuS, 8, 41.2 samīkṣya kuladharmāṃś ca svadharmaṃ pratipādayet //
Rāmāyaṇa
Rām, Ay, 1, 33.1 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 11, 15.2 samīkṣya putrasya vivāsanaṃ prati kṣitau visaṃjño nipapāta duḥkhitaḥ //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ay, 16, 61.1 praviśya veśmātibhṛśaṃ mudānvitaṃ samīkṣya tāṃ cārthavipattim āgatām /
Rām, Ay, 17, 33.1 bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam /
Rām, Ay, 21, 1.1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 33, 9.2 samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva //
Rām, Ay, 34, 1.2 samīkṣya saha bhāryābhī rājā vigatacetanaḥ //
Rām, Ay, 37, 5.2 uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ //
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 38, 1.1 tataḥ samīkṣya śayane sannaṃ śokena pārthivam /
Rām, Ay, 40, 9.1 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 51, 30.1 tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ /
Rām, Ay, 52, 20.1 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt /
Rām, Ay, 57, 39.2 tataḥ sarayvāṃ tam ahaṃ śayānaṃ samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ //
Rām, Ay, 61, 25.1 sa naḥ samīkṣya dvijavaryavṛttaṃ nṛpaṃ vinā rājyam araṇyabhūtam /
Rām, Ay, 62, 3.2 ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam //
Rām, Ay, 66, 18.1 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi /
Rām, Ay, 72, 7.1 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm /
Rām, Ay, 72, 25.1 śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā /
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 95, 45.1 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān /
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ār, 4, 36.2 pitāmahaś cāpi samīkṣya taṃ dvijaṃ nananda susvāgatam ity uvāca ha //
Rām, Ār, 6, 22.2 tābhyāṃ susatkṛtya dadau mahātmā saṃdhyānivṛttau rajanīṃ samīkṣya //
Rām, Ār, 22, 18.1 tān samīkṣya mahotpātān utthitān romaharṣaṇān /
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 41, 41.1 samutthāne ca tadrūpaṃ kartukāmaṃ samīkṣya tam /
Rām, Ār, 44, 6.2 samīkṣya na prakampante na pravāti ca mārutaḥ //
Rām, Ār, 44, 33.1 dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam /
Rām, Ār, 50, 2.1 sā tu tārādhipamukhī rāvaṇena samīkṣya tam /
Rām, Ār, 56, 19.2 viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam //
Rām, Ār, 60, 23.1 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca /
Rām, Ār, 63, 20.2 samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt //
Rām, Ār, 71, 11.1 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam /
Rām, Ki, 12, 25.1 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam /
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 19, 26.2 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha //
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 27, 36.2 māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ //
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 15.2 bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam //
Rām, Ki, 43, 10.1 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim /
Rām, Ki, 59, 6.2 vanānyaṭavideśāṃśca samīkṣya matir āgamat //
Rām, Ki, 65, 26.1 vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca /
Rām, Su, 1, 68.1 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ /
Rām, Su, 1, 88.2 śramaṃ ca plavagendrasya samīkṣyotthātum arhasi //
Rām, Su, 1, 185.1 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā /
Rām, Su, 1, 188.2 parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ //
Rām, Su, 3, 12.1 vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ /
Rām, Su, 3, 13.1 tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām /
Rām, Su, 3, 17.1 samīkṣya tu mahābāho rāghavasya parākramam /
Rām, Su, 5, 3.2 samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ //
Rām, Su, 10, 4.2 samīkṣya sā rākṣasarājayoṣito bhayād vinaṣṭā janakeśvarātmajā //
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 13, 25.1 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām /
Rām, Su, 13, 38.1 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām /
Rām, Su, 17, 21.1 samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām /
Rām, Su, 30, 3.1 sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā gatāsukalpeva babhūva sītā /
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 44, 19.1 taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ /
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 45, 8.2 avasthitaṃ vismitajātasaṃbhramaḥ samaikṣatākṣo bahumānacakṣuṣā //
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Rām, Su, 46, 9.2 tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam //
Rām, Su, 46, 10.2 tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha //
Rām, Su, 46, 33.2 avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham //
Rām, Su, 49, 1.1 taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ /
Rām, Su, 51, 39.1 sa tānnihatvā raṇacaṇḍavikramaḥ samīkṣamāṇaḥ punar eva laṅkām /
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Yu, 4, 50.1 evam ārya samīkṣyaitān prīto bhavitum arhasi /
Rām, Yu, 11, 50.2 yad uktam atra me prekṣā kācid asti samīkṣitā //
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 23, 32.2 bhartuḥ śiro dhanustatra samīkṣya janakātmajā //
Rām, Yu, 36, 11.1 indrajit tvātmanaḥ karma tau śayānau samīkṣya ca /
Rām, Yu, 37, 21.1 sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau /
Rām, Yu, 44, 8.2 samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ //
Rām, Yu, 47, 34.1 tam āpatantaṃ sahasā samīkṣya dīpteṣucāpaṃ yudhi rākṣasendram /
Rām, Yu, 47, 35.2 tam āpatantaṃ sahasā samīkṣya bibheda bāṇaistapanīyapuṅkhaiḥ //
Rām, Yu, 49, 22.1 kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ /
Rām, Yu, 49, 30.1 kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ /
Rām, Yu, 52, 24.2 tataḥ samabhipatsyāmo manasā yat samīkṣitum //
Rām, Yu, 54, 16.1 tān samīkṣyāṅgado bhagnān vānarān idam abravīt /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 56.1 sa taṃ samīkṣyānalaraśmidīptaṃ visiṣmiye vāsavadūtasūnuḥ /
Rām, Yu, 63, 27.1 samīkṣyāpatatastāṃstu vānarendrān mahābalān /
Rām, Yu, 78, 14.1 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam /
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 87, 11.2 samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam //
Rām, Yu, 112, 8.2 samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā //
Rām, Yu, 115, 17.1 samīkṣya bharato vākyam uvāca pavanātmajam /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 21.1 trividhaṃ trividhe doṣe tat samīkṣya prayojayet /
AHS, Sū., 8, 38.1 samīkṣya samyag ātmānam anindann abruvan dravam /
AHS, Sū., 12, 68.1 sūkṣmasūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadhanirūpaṇe /
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
Daśakumāracarita
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
Divyāvadāna
Divyāv, 18, 232.1 yato 'sau dharmarucistāṃ samīkṣitumārabdhaḥ //
Kirātārjunīya
Kir, 14, 24.2 sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //
Kumārasaṃbhava
KumSaṃ, 5, 16.2 didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate //
Kāmasūtra
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
KāSū, 2, 7, 32.2 caṇḍavegau pravartete samīkṣete na cātyayam //
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
Kūrmapurāṇa
KūPur, 1, 10, 4.1 tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
KūPur, 1, 11, 206.1 samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā /
KūPur, 1, 24, 23.1 samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam /
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
Liṅgapurāṇa
LiPur, 1, 20, 30.1 tato dvārāṇi sarvāṇi pihitāni samīkṣya vai /
LiPur, 1, 25, 26.1 ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca /
LiPur, 1, 78, 22.1 na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate /
LiPur, 1, 98, 5.1 tān samīkṣyātha bhagavān devadeveśvaro hariḥ /
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 120.1 tāvāgatau samīkṣyāha śrīmatīṃ bhagavānhariḥ /
LiPur, 2, 40, 3.2 nimittāni samīkṣyātha gotranakṣatrakādikān //
Matsyapurāṇa
MPur, 32, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MPur, 38, 22.1 tairākhyātāṃ bhavatāṃ yajñabhūmiṃ samīkṣya caināmahamāgato'smi /
MPur, 100, 11.1 munirabhyadhādatha bhavāntaritaṃ samīkṣya pṛthvīpateḥ prasabhamadbhutahetuvṛttam /
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 167, 30.2 carataḥ pṛthivīṃ sarvāṃ na kukṣyantaḥ samīkṣitaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 31.2 samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 52.0 iti yamaniyamau samīkṣya buddhyā yamabahuleṣv atisaṃdadhīta buddhim //
Suśrutasaṃhitā
Su, Sū., 12, 12.3 vyādhiṃ tathartuṃ ca samīkṣya samyak tato vyavasyedbhiṣagagnikarma //
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 38, 82.1 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 24, 49.1 samīkṣya kuryādvyāyāmamanyathā rogamāpnuyāt /
Su, Cik., 35, 8.2 vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim //
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā /
Su, Ka., 1, 76.1 samīkṣyopadravāṃstasya vidadhīta cikitsitam /
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Viṣṇupurāṇa
ViPur, 5, 1, 54.2 tato brahmā harerdivyaṃ viśvarūpaṃ samīkṣya tat /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 2, 3.2 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ //
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 21, 19.1 śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ /
Bhāratamañjarī
BhāMañj, 13, 434.1 āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye /
Garuḍapurāṇa
GarPur, 1, 150, 17.2 ūrdhvaṃ samīkṣate bhrāntamakṣiṇī paritaḥ kṣipan //
Hitopadeśa
Hitop, 1, 106.3 nāsamīkṣya paraṃ sthānaṃ pūrvam āyatanaṃ tyajet //
Hitop, 2, 2.4 tasya pracure'pi vitte 'parān bandhūn atisamṛddhān samīkṣya punar arthavṛddhiḥ karaṇīyeti matir babhūva /
Hitop, 3, 8.2 ātmanaś ca pareṣāṃ ca yaḥ samīkṣya balābalam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 103, 18.2 tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 4, 16, 6.2 yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya /