Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 138, 1.2 tena vikramatā tūrṇam ūruvegasamīritam /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 3, 112, 8.1 yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti /
MBh, 3, 143, 17.2 prapetur aniśaṃ tatra śīghravātasamīritāḥ //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 169, 24.1 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ /
MBh, 3, 203, 21.1 dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ /
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 4, 61, 11.1 te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena /
MBh, 5, 166, 37.1 jīmūta iva gharmānte mahāvātasamīritaḥ /
MBh, 6, 67, 17.1 rathibhir vāraṇair aśvaiḥ padātaiśca samīritam /
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 61, 8.2 dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam //
MBh, 7, 68, 53.2 nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 79, 12.1 śabdastu devadattasya dhanaṃjayasamīritaḥ /
MBh, 7, 79, 13.1 tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ /
MBh, 7, 79, 18.1 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam /
MBh, 7, 80, 6.1 patākāśca tatastāstu śvasanena samīritāḥ /
MBh, 7, 80, 13.2 nṛtyatīva rathopasthe śvasanena samīritaḥ //
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 91, 20.2 prādravan raṇam utsṛjya śinivīryasamīritaiḥ //
MBh, 7, 97, 35.1 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām /
MBh, 7, 114, 29.2 śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ //
MBh, 7, 150, 72.2 jaghānāstraṃ mahārāja ghaṭotkacasamīritam //
MBh, 8, 44, 28.1 āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam /
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 9, 41, 17.2 vivyathe suvirūḍheva latā vāyusamīritā //
MBh, 9, 62, 26.2 hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 11, 14.1 sa kopapāvakastasya śokavāyusamīritaḥ /
MBh, 12, 65, 26.2 utpathaṃ pratipatsyante kāmamanyusamīritāḥ //
MBh, 12, 151, 18.2 samīrayeta saṃkruddho yathā jānāmyahaṃ tathā //
MBh, 12, 178, 9.1 dhātuṣvagnistu vitataḥ samānena samīritaḥ /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 323, 40.2 iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ //
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 14, 17, 15.1 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
MBh, 14, 17, 20.3 śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ //
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /