Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 15, 1, 1.0 vrātya āsīd īyamāna eva sa prajāpatiṃ samairayat //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
Gopathabrāhmaṇa
GB, 2, 4, 11, 23.0 ete ha vā etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan //
GB, 2, 4, 12, 4.0 punar imaṃ samīryotthāpayāmeti //
GB, 2, 4, 12, 8.0 sa etair eva pañcabhiḥ prāṇaiḥ samīryotthāpitaḥ //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
Jaiminīyabrāhmaṇa
JB, 1, 99, 10.0 prāṇaṃ gāyatryā samairayac cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
JB, 1, 151, 17.0 tam etena nidhanena samairayad dakṣāyā iti //
JB, 1, 253, 2.0 mana eva retasyayā samīrayati prāṇaṃ gāyatryā cakṣus triṣṭubhā śrotraṃ jagatyā vācam anuṣṭubhā //
Kāṭhakasaṃhitā
KS, 11, 8, 16.0 tābhya evainam adhi samīrayati //
KS, 11, 8, 42.0 yathādevatam evainaṃ digbhyo 'dhi samīrayati //
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 5, 32.0 yāvān eva puruṣas taṃ samīrayati //
MS, 2, 3, 5, 33.0 yāvān eva puruṣas taṃ samīrayitvā //
MS, 2, 3, 5, 37.0 yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
Pañcaviṃśabrāhmaṇa
PB, 13, 3, 12.0 vṛśo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyachinat sa purohitam abravīt tava mā purodhāyām idam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarunddhe //
PB, 14, 4, 7.0 vaikhānasā vā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Taittirīyasaṃhitā
TS, 5, 1, 2, 62.1 ebhyo vā etaṃ lokebhyaḥ prajāpatiḥ samairayat //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 15.3 bradhnaḥ samīcīruṣasaḥ samairayat /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 9.2 manasta āpyāyatāṃ vākta āpyāyatām prāṇasta āpyāyatāṃ cakṣusta āpyāyatāṃ śrotraṃ ta āpyāyatāmiti tatprāṇāndhattastatsamīrayato yat te krūraṃ yadāsthitaṃ tatta āpyāyatāṃ niṣṭyāyatāmiti //
Buddhacarita
BCar, 2, 20.1 tataḥ sa bālārka ivodayasthaḥ samīrito vahnir ivānilena /
Carakasaṃhitā
Ca, Sū., 13, 20.2 mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet //
Ca, Sū., 28, 32.1 tatrasthāśca vilambante kadācin na samīritāḥ /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 138, 1.2 tena vikramatā tūrṇam ūruvegasamīritam /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 2, 60, 36.2 yathārtayā kopasamīritena kṛṣṇākaṭākṣeṇa babhūva duḥkham //
MBh, 3, 112, 8.1 yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti /
MBh, 3, 143, 17.2 prapetur aniśaṃ tatra śīghravātasamīritāḥ //
MBh, 3, 146, 51.1 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam /
MBh, 3, 169, 24.1 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ /
MBh, 3, 203, 21.1 dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ /
MBh, 3, 281, 36.2 pipāsitasyeva yathā bhavet payas tathā tvayā vākyam idaṃ samīritam /
MBh, 4, 61, 11.1 te śaṅkhanādena kurupravīrāḥ saṃmohitāḥ pārthasamīritena /
MBh, 5, 166, 37.1 jīmūta iva gharmānte mahāvātasamīritaḥ /
MBh, 6, 67, 17.1 rathibhir vāraṇair aśvaiḥ padātaiśca samīritam /
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 61, 8.2 dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam //
MBh, 7, 68, 53.2 nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 79, 12.1 śabdastu devadattasya dhanaṃjayasamīritaḥ /
MBh, 7, 79, 13.1 tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ /
MBh, 7, 79, 18.1 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam /
MBh, 7, 80, 6.1 patākāśca tatastāstu śvasanena samīritāḥ /
MBh, 7, 80, 13.2 nṛtyatīva rathopasthe śvasanena samīritaḥ //
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 91, 20.2 prādravan raṇam utsṛjya śinivīryasamīritaiḥ //
MBh, 7, 97, 35.1 tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām /
MBh, 7, 114, 29.2 śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ //
MBh, 7, 150, 72.2 jaghānāstraṃ mahārāja ghaṭotkacasamīritam //
MBh, 8, 44, 28.1 āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam /
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 9, 41, 17.2 vivyathe suvirūḍheva latā vāyusamīritā //
MBh, 9, 62, 26.2 hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ //
MBh, 11, 1, 33.1 tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ /
MBh, 11, 11, 14.1 sa kopapāvakastasya śokavāyusamīritaḥ /
MBh, 12, 65, 26.2 utpathaṃ pratipatsyante kāmamanyusamīritāḥ //
MBh, 12, 151, 18.2 samīrayeta saṃkruddho yathā jānāmyahaṃ tathā //
MBh, 12, 178, 9.1 dhātuṣvagnistu vitataḥ samānena samīritaḥ /
MBh, 12, 267, 32.2 puṇyapāpavināśānte puṇyapāpasamīritam /
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 12, 320, 24.1 tata ekākṣaraṃ nādaṃ bho ityeva samīrayan /
MBh, 12, 323, 40.2 iti śabdaḥ śruto 'smābhiḥ śikṣākṣarasamīritaḥ //
MBh, 12, 337, 69.1 śubhāśubhaṃ karma samīritaṃ yat pravartate sarvalokeṣu kiṃcit /
MBh, 14, 17, 15.1 ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
MBh, 14, 17, 20.3 śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ //
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
Rāmāyaṇa
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ki, 7, 20.1 mayā ca yad idaṃ vākyam abhimānāt samīritam /
Rām, Su, 1, 49.2 drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam //
Rām, Yu, 63, 17.2 kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān //
Rām, Yu, 106, 1.1 etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam /
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 40, 18.1 etā vācaḥ sumadhurā bharatena samīritāḥ /
Rām, Utt, 43, 7.1 bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam /
Rām, Utt, 93, 15.1 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām /
Rām, Utt, 94, 16.1 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam /
Saundarānanda
SaundĀ, 4, 33.1 sā vepamānā parisasvaje taṃ śālaṃ latā vātasamīriteva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 65.1 vṛddhaścalo rujas tīvrāḥ pratanoti samīrayan /
Kirātārjunīya
Kir, 7, 33.1 āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa /
Kumārasaṃbhava
KumSaṃ, 2, 17.1 purāṇasya kaves tasya caturmukhasamīritā /
Liṅgapurāṇa
LiPur, 1, 91, 69.1 yathā vṛkṣāt phalaṃ pakvaṃ pavanena samīritam /
Matsyapurāṇa
MPur, 120, 46.2 tataḥ śuśrāva vacanaṃ devatānāṃ samīritam //
MPur, 154, 463.2 na jātayo dhvanimurajāsamīritā na mūrchitāḥ kimiti ca mūrchanātmakāḥ //
MPur, 158, 3.2 akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ //
MPur, 163, 7.1 te dānavaśarā ghorā dānavendrasamīritāḥ /
MPur, 163, 25.2 so'sṛjaddānavo māyāmagnivāyusamīritām //
Nāṭyaśāstra
NāṭŚ, 3, 101.1 na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
Suśrutasaṃhitā
Su, Sū., 15, 23.3 tejaḥ samīritaṃ tasmād visraṃsayati dehinaḥ //
Su, Cik., 14, 16.1 maṇibandhaṃ sakṛnnāmya vāmāṅguṣṭhasamīritām /
Viṣṇupurāṇa
ViPur, 5, 38, 92.1 vyāsavākyaṃ ca te sarve śrutvārjunasamīritam /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
Garuḍapurāṇa
GarPur, 1, 167, 56.1 nidānaṃ suśruta mayā ātreyoktaṃ samīritam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 16.2 vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //
Rasaratnasamuccaya
RRS, 8, 71.2 iyatītyucyate yāsau grāsamānaṃ samīritam //
Rājanighaṇṭu
RājNigh, Āmr, 127.2 saumyaḥ śītaphalaś ceti manusaṃjñaḥ samīritaḥ //
Skandapurāṇa
SkPur, 17, 15.1 tadantaramabhiprekṣya viśvāmitrasamīritaḥ /
Ānandakanda
ĀK, 1, 21, 43.2 kādyaiśca pañcabhirvarṇairaṣṭavargāḥ samīritāḥ //
ĀK, 1, 26, 166.1 evaṃ hi śvetavargeṇa rūpyamūṣā samīritā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 32.2, 6.0 kuto vilambanta ityāha na samīritāḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
Haribhaktivilāsa
HBhVil, 2, 72.3 sthitiḥ siddhir akārotthāḥ kalā daśa samīritaḥ //
HBhVil, 5, 184.1 āsyāravindaparipūritaveṇurandhralolatkarāṅgulisamīritadivyarāgaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 159.2 ākāśe so 'ti śuśrāva divyavāṇīsamīritam //