Occurrences

Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Hitopadeśa
Tantrāloka
Haṭhayogapradīpikā

Lalitavistara
LalVis, 7, 1.28 sarvajanapadakarmāntāśca samucchinnā abhūvan /
Mahābhārata
MBh, 1, 192, 7.48 na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt /
MBh, 5, 72, 11.2 ye samuccichidur jñātīn suhṛdaśca sabāndhavān //
MBh, 8, 43, 50.3 samucchetsyati pāñcālān iti manye paraṃtapa //
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 223, 14.2 doṣāścāsya samucchinnāstasmāt sarvatra pūjitaḥ //
MBh, 12, 232, 4.1 yogadoṣān samucchidya pañca yān kavayo viduḥ /
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 266, 13.2 yogadoṣān samucchidya pañca yān kavayo viduḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.1 samucchinnadurucchedabāhyābhyantaravairiṇā /
BKŚS, 21, 157.2 tān eva bharamāṇena tat samucchidyatām iti //
Divyāvadāna
Divyāv, 1, 491.0 yadi devo 'nujānīyāt te vayaṃ tān karapratyāyān samucchindāmaḥ //
Divyāv, 1, 508.0 tena te karapratyāyāḥ samucchinnāḥ //
Divyāv, 3, 78.0 tataḥ kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 82.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 84.0 rājā kathayati samucchidyatāṃ dānaśāleti //
Divyāv, 3, 85.0 taiḥ samucchinnā //
Divyāv, 3, 87.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 89.0 rājā pṛcchati bhavantaḥ dānaśālāḥ samucchinnāḥ //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 12, 6.1 asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ //
Kirātārjunīya
Kir, 18, 29.2 samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi //
Hitopadeśa
Hitop, 4, 32.2 na śakyate samucchettuṃ bhrātṛsaṅghātavāṃs tathā //
Tantrāloka
TĀ, 1, 30.2 tata eva samucchedyamityāvṛttyā nirūpitam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 34.2 samādāya tatas tena romamātraṃ samucchinet //
HYP, Tṛtīya upadeshaḥ, 35.2 punaḥ saptadine prāpte romamātraṃ samucchinet //