Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasahṛdayatantra
Skandapurāṇa
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 58.2 didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya //
Carakasaṃhitā
Ca, Sū., 18, 34.2 jihvāmūle 'vatiṣṭhante vidahantaḥ samucchritāḥ //
Mahābhārata
MBh, 1, 16, 3.1 ekādaśa sahasrāṇi yojanānāṃ samucchritam /
MBh, 1, 89, 55.16 sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 2, 61, 51.1 tato bāhū samucchritya nivārya ca sabhāsadaḥ /
MBh, 3, 149, 5.1 samucchritamahākāyo dvitīya iva parvataḥ /
MBh, 3, 166, 2.1 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ /
MBh, 3, 218, 32.2 rathe samucchrito bhāti kālāgnir iva lohitaḥ //
MBh, 4, 34, 4.2 tvarāvān adya yātvāhaṃ samucchritamahādhvajam //
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 140, 5.2 śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ //
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 6, 16, 29.1 dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ /
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 71, 13.2 samucchritair dhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ //
MBh, 7, 14, 27.1 āpetatur mahāvegau samucchritamahāgadau /
MBh, 7, 19, 38.1 samucchritapatākānāṃ gajānāṃ paramadvipaiḥ /
MBh, 7, 80, 23.2 rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ //
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 8, 65, 9.1 bhujāḥ savajrāṅgulayaḥ samucchritāḥ sasiṃhanādā hṛṣitair didṛkṣubhiḥ /
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
Rāmāyaṇa
Rām, Ay, 5, 17.2 āsīd ayodhyā nagarī samucchritagṛhadhvajā //
Rām, Ay, 6, 13.2 dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā //
Rām, Ay, 74, 19.2 samucchritair niveśās te babhuḥ śakrapuropamāḥ //
Rām, Ār, 22, 4.1 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam /
Rām, Ār, 26, 15.2 rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam //
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 49, 31.1 ucyantāṃ vānarāḥ sarve yantram etat samucchritam /
Rām, Yu, 53, 34.1 dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchritaḥ /
Rām, Yu, 71, 17.1 iha tvaṃ svasthahṛdayastiṣṭha sattvasamucchritaḥ /
Rām, Yu, 115, 7.1 samucchritapatākāstu rathyāḥ puravarottame /
Saundarānanda
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
Agnipurāṇa
AgniPur, 250, 8.2 ṣaḍaṅgulaparīṇāhaṃ saptahastasamucchritaṃ //
Bodhicaryāvatāra
BoCA, 2, 19.1 suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni /
Divyāvadāna
Divyāv, 6, 59.0 rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samyaksambuddhasya śarīrasaṃghātaṃ samucchritamiti //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Liṅgapurāṇa
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 52, 6.2 catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ //
LiPur, 1, 53, 20.1 citrairmaṇimayaiḥ kūṭaiḥ śilājālaiḥ samucchritaiḥ /
Matsyapurāṇa
MPur, 113, 37.2 cāturvarṇyasamo varṇaiścaturasraḥ samucchritaḥ //
MPur, 117, 18.1 samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ /
MPur, 123, 8.1 etau dvau parvatau vṛttau śeṣau sarvasamucchritau /
MPur, 126, 38.1 sūryeṇa gobhirhi vivardhitābhir adbhiḥ punaścaiva samucchritābhiḥ /
MPur, 148, 95.1 dhvajaṃ samucchritaṃ bhāti gantukāmamivāmbaram /
Suśrutasaṃhitā
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Su, Cik., 6, 21.2 āsavāś ca prayoktavyā vīkṣya doṣasamucchritam //
Su, Utt., 18, 43.2 tathā hito 'vasāne ca dhūmaḥ śleṣmasamucchritaḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 67.1 bījād aṅkurasambhūto nyagrodhaḥ sa samucchritaḥ /
ViPur, 2, 16, 7.2 yo 'yaṃ gajendramunmattamadriśṛṅgasamucchritam /
Hitopadeśa
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Kathāsaritsāgara
KSS, 3, 4, 403.2 samucchritasitacchattro vidhūtobhayacāmaraḥ //
Rasahṛdayatantra
RHT, 2, 9.2 kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //
Skandapurāṇa
SkPur, 13, 113.2 samucchritānyaviralairhaimānīva babhurmune //
SkPur, 13, 118.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
Āryāsaptaśatī
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 4.0 chatrāvalī cāsya yāvaccāturmahārājakāyikadevabhavanāni samucchritābhūt saptaratnamayī tadyathā suvarṇasya rūpyasya vaiḍūryasya musāragalvasyāśmagarbhasya lohitamukteḥ karketanasya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 27.1 mahatā cāpi vegena yasmād eṣā samucchritā /