Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 77, 1.1 tataḥ samutthitaḥ kālyam āsthāya syandanottamam /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 88, 23.1 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
Rām, Ay, 96, 15.1 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
Rām, Ay, 106, 5.1 vidhūmām iva hemābhām adhvarāgnisamutthitām /
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ki, 11, 10.1 tataḥ samudro dharmātmā samutthāya mahābalaḥ /
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Ki, 48, 15.1 tataḥ samutthāya punar vānarās te mahābalāḥ /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Su, 1, 92.1 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ /
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 26, 19.1 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 41, 3.1 yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ /
Rām, Yu, 41, 9.2 samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ //
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 89, 25.1 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam /
Rām, Yu, 108, 5.2 te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ //
Rām, Yu, 108, 10.2 samutthāsyanti harayaḥ suptā nidrākṣaye yathā //
Rām, Utt, 6, 38.2 devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ //
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //