Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 175.7 hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 1, 9, 5.2 pramadvarā tathādyaiva samuttiṣṭhatu bhāminī /
MBh, 1, 9, 13.2 samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase //
MBh, 1, 16, 6.3 tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 69, 34.2 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ /
MBh, 1, 71, 52.3 samutthito brahmarāśiḥ purāṇaḥ /
MBh, 1, 107, 22.3 ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ //
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 189, 34.1 kathaṃ hi strī karmaṇo 'nte mahītalāt samuttiṣṭhed anyato daivayogāt /
MBh, 1, 220, 29.3 brahmā bhavān samuttasthau sthitihetur janārdanaḥ /
MBh, 2, 46, 17.2 samutthitaṃ duḥkhataraṃ tanme śaṃsitum arhasi //
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 46, 13.2 manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ //
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 149, 28.1 ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ /
MBh, 3, 172, 10.2 pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan //
MBh, 3, 186, 68.3 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ //
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 233, 1.3 prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ //
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 275, 42.2 samuttasthur mahārāja vānarā labdhacetasaḥ //
MBh, 3, 277, 11.1 agnihotrāt samutthāya harṣeṇa mahatānvitā /
MBh, 3, 281, 65.2 yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm //
MBh, 3, 296, 39.2 samutthāya mahābāhur dahyamānena cetasā //
MBh, 4, 18, 3.1 prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet /
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 16.1 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām /
MBh, 5, 65, 1.3 tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ //
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 92, 36.2 tāni rājasahasrāṇi samuttasthuḥ samantataḥ //
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 97, 19.1 ataḥ kila mahān agnir antakāle samutthitaḥ /
MBh, 5, 149, 20.2 divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ //
MBh, 5, 165, 18.2 maulāpi puruṣavyāghra kimu nānā samutthitā //
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 6, 42, 8.1 tasmin samutthite śabde tumule lomaharṣaṇe /
MBh, 6, 50, 73.1 saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 16, 21.2 samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam //
MBh, 7, 52, 1.3 cāraiḥ pravedite tatra samutthāya jayadrathaḥ //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 78, 42.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam /
MBh, 7, 79, 8.1 ājāneyair mahāvegair nānādeśasamutthitaiḥ /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 69, 11.2 rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ //
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 16, 78.1 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam /
MBh, 9, 22, 61.1 sahadevo 'pi kauravya rajomeghe samutthite /
MBh, 9, 30, 39.3 tad idānīṃ samuttiṣṭha yudhyasveha suyodhana //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 50, 36.1 sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 12, 79, 16.2 tasmād brahmabalenaiva samuttheyaṃ vijānatā //
MBh, 12, 88, 26.1 arayo me samutthāya bahubhir dasyubhiḥ saha /
MBh, 12, 139, 5.2 avarṣati ca parjanye mitho bhede samutthite //
MBh, 12, 170, 7.2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 253, 46.2 samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā //
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 95, 50.2 yathākāmam upādāya samuttasthur mudānvitāḥ //
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 15, 34, 23.2 bhīmasenādayaścaiva samutthāyābhyapūjayan //
MBh, 15, 40, 7.2 sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ //
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /