Occurrences

Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminigṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.4 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinaśyati /
BĀU, 4, 5, 13.3 etebhyo bhūtebhyaḥ samutthāya tāny evānuvinayati /
BĀU, 6, 2, 2.7 vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti /
Chāndogyopaniṣad
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 3.2 saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 5.2 saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 8.2 saṃkalpād evāsya gītavādite samuttiṣṭhataḥ /
ChU, 8, 2, 9.2 saṃkalpād evāsya striyaḥ samuttiṣṭhanti /
ChU, 8, 2, 10.3 so 'sya saṃkalpād eva samuttiṣṭhati /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.1 yathā samutthitaṃ yantraṃ yantreṇa pratihanyate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 6, 1.0 vyādhau samutthite //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 13.0 tat tata eva samuttasthau //
ŚāṅkhĀ, 6, 19, 14.0 sa tata eva samuttasthau //
Arthaśāstra
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 13, 39.1 jvarātīsārakāsāśca yeṣāṃ cirasamutthitāḥ /
Ca, Sū., 21, 56.2 nidrāprasaṅgamahitaṃ vārayanti samutthitam //
Ca, Sū., 22, 20.1 yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ /
Ca, Sū., 23, 11.2 mātrākālaprayuktena saṃtarpaṇasamutthitāḥ //
Ca, Śār., 1, 46.1 na te tatsadṛśāstvanye pāraṃparyasamutthitāḥ /
Ca, Śār., 1, 108.1 yaccānyadīdṛśaṃ karma rajomohasamutthitam /
Ca, Cik., 3, 154.1 jvarānupacareddhīmānṛte madyasamutthitāt /
Ca, Cik., 3, 322.1 sadvākyaiśca śamaṃ yāti jvaraḥ krodhasamutthitaḥ /
Ca, Cik., 3, 323.1 yāti tābhyāmubhābhyāṃ ca bhayaśokasamutthitaḥ /
Lalitavistara
LalVis, 3, 20.5 hīnādhimuktikaṃ na ca kuloditaṃ na cāparimitadhanaratnanidhisamutthitam /
Mahābhārata
MBh, 1, 2, 175.7 hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 1, 9, 5.2 pramadvarā tathādyaiva samuttiṣṭhatu bhāminī /
MBh, 1, 9, 13.2 samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase //
MBh, 1, 16, 6.3 tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ /
MBh, 1, 16, 27.5 tasmin samutthite ghore viṣe kālānalaprabhe /
MBh, 1, 16, 32.5 prāgrasallokarakṣārthaṃ tato jyeṣṭhā samutthitā /
MBh, 1, 16, 38.1 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ /
MBh, 1, 19, 9.1 velādolānilacalaṃ kṣobhodvegasamutthitam /
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 69, 34.2 siṃhāsanāt samutthāya praṇamya ca divaukasaḥ /
MBh, 1, 71, 52.3 samutthito brahmarāśiḥ purāṇaḥ /
MBh, 1, 107, 22.3 ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ //
MBh, 1, 145, 16.2 jñāyatām asya yad duḥkhaṃ yataścaiva samutthitam /
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 189, 34.1 kathaṃ hi strī karmaṇo 'nte mahītalāt samuttiṣṭhed anyato daivayogāt /
MBh, 1, 220, 29.3 brahmā bhavān samuttasthau sthitihetur janārdanaḥ /
MBh, 2, 46, 17.2 samutthitaṃ duḥkhataraṃ tanme śaṃsitum arhasi //
MBh, 2, 60, 19.1 tataḥ samutthāya sa rājaputraḥ śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ /
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 46, 13.2 manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ //
MBh, 3, 134, 36.2 samutthiteṣvatha sarveṣu rājan vipreṣu teṣvadhikaṃ suprabheṣu /
MBh, 3, 149, 28.1 ācārasambhavo dharmo dharmād vedāḥ samutthitāḥ /
MBh, 3, 172, 10.2 pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan //
MBh, 3, 186, 68.3 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ //
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 233, 1.3 prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ //
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 275, 42.2 samuttasthur mahārāja vānarā labdhacetasaḥ //
MBh, 3, 277, 11.1 agnihotrāt samutthāya harṣeṇa mahatānvitā /
MBh, 3, 281, 65.2 yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm //
MBh, 3, 296, 39.2 samutthāya mahābāhur dahyamānena cetasā //
MBh, 4, 18, 3.1 prekṣāsamutthitā cāpi kaikeyī tāḥ striyo vadet /
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 4, 59, 16.1 tataḥ kanakapuṅkhānāṃ śaravṛṣṭiṃ samutthitām /
MBh, 5, 65, 1.3 tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ //
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 92, 36.2 tāni rājasahasrāṇi samuttasthuḥ samantataḥ //
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 97, 19.1 ataḥ kila mahān agnir antakāle samutthitaḥ /
MBh, 5, 149, 20.2 divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ //
MBh, 5, 165, 18.2 maulāpi puruṣavyāghra kimu nānā samutthitā //
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 6, 42, 8.1 tasmin samutthite śabde tumule lomaharṣaṇe /
MBh, 6, 50, 73.1 saṃnivārya sa tāṃ ghorāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 16, 21.2 samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam //
MBh, 7, 52, 1.3 cāraiḥ pravedite tatra samutthāya jayadrathaḥ //
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 64, 6.2 cacāla ca mahī kṛtsnā bhaye ghore samutthite //
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 78, 42.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam /
MBh, 7, 79, 8.1 ājāneyair mahāvegair nānādeśasamutthitaiḥ /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 120, 84.1 tatastu tasmiṃstumule samutthite sudāruṇe bhārata mohanīye /
MBh, 7, 131, 72.2 vyadhamad droṇatanayo nīlameghaṃ samutthitam //
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 7, 165, 36.1 tasya tacchidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ /
MBh, 8, 49, 13.1 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite /
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 69, 11.2 rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ //
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 16, 78.1 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam /
MBh, 9, 22, 61.1 sahadevo 'pi kauravya rajomeghe samutthite /
MBh, 9, 30, 39.3 tad idānīṃ samuttiṣṭha yudhyasveha suyodhana //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 50, 36.1 sa pāṇḍaveyasya manaḥsamutthitaṃ narendra śokaṃ vyapakarṣa medhayā /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 52, 33.1 tataḥ purastād bhagavānniśākaraḥ samutthitastām abhiharṣayaṃścamūm /
MBh, 12, 59, 1.2 tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ /
MBh, 12, 79, 16.2 tasmād brahmabalenaiva samuttheyaṃ vijānatā //
MBh, 12, 88, 26.1 arayo me samutthāya bahubhir dasyubhiḥ saha /
MBh, 12, 139, 5.2 avarṣati ca parjanye mitho bhede samutthite //
MBh, 12, 170, 7.2 akiṃcanaḥ sukhaṃ śete samuttiṣṭhati caiva hi //
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 253, 46.2 samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat //
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 327, 70.1 asya caivānujo rudro lalāṭād yaḥ samutthitaḥ /
MBh, 12, 329, 40.3 indraśca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma /
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 13, 20, 6.2 viśrāntaśca samutthāya kailāsam abhito yayau //
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā //
MBh, 13, 52, 36.1 bhārgavastu samuttasthau svayam eva tapodhanaḥ /
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 95, 50.2 yathākāmam upādāya samuttasthur mudānvitāḥ //
MBh, 13, 112, 7.1 tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ /
MBh, 15, 34, 23.2 bhīmasenādayaścaiva samutthāyābhyapūjayan //
MBh, 15, 40, 7.2 sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ //
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 16, 6, 14.1 tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca /
Manusmṛti
ManuS, 9, 320.1 dattvā dhanaṃ tu viprebhyaḥ sarvadaṇḍasamutthitam /
Rāmāyaṇa
Rām, Ay, 38, 20.1 ayaṃ hi māṃ dīpayate samutthitas tanūjaśokaprabhavo hutāśanaḥ /
Rām, Ay, 76, 28.1 tūrṇaṃ samutthāya sumantra gaccha balasya yogāya balapradhānān /
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 77, 1.1 tataḥ samutthitaḥ kālyam āsthāya syandanottamam /
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 88, 23.1 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ /
Rām, Ay, 96, 15.1 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
Rām, Ay, 106, 5.1 vidhūmām iva hemābhām adhvarāgnisamutthitām /
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 64, 21.1 anekavārṣiko yas tu cirakālaṃ samutthitaḥ /
Rām, Ār, 70, 6.1 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ /
Rām, Ki, 11, 10.1 tataḥ samudro dharmātmā samutthāya mahābalaḥ /
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 48, 5.1 vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām /
Rām, Ki, 48, 15.1 tataḥ samutthāya punar vānarās te mahābalāḥ /
Rām, Ki, 66, 10.1 mamorujaṅghāvegena bhaviṣyati samutthitaḥ /
Rām, Su, 1, 92.1 tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ /
Rām, Su, 18, 4.2 vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam //
Rām, Su, 20, 3.1 saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ /
Rām, Yu, 4, 68.2 ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 26, 19.1 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ /
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 41, 3.1 yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ /
Rām, Yu, 41, 9.2 samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ //
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 84, 25.1 sa samutthāya patitaḥ kapistasya vyasarjayat /
Rām, Yu, 89, 25.1 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam /
Rām, Yu, 108, 5.2 te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ //
Rām, Yu, 108, 10.2 samutthāsyanti harayaḥ suptā nidrākṣaye yathā //
Rām, Utt, 6, 38.2 devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ //
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Śvetāśvataropaniṣad
ŚvetU, 2, 12.1 pṛthvyaptejo'nilakhe samutthite pañcātmake yogaguṇe pravṛtte /
Agnipurāṇa
AgniPur, 3, 11.2 bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ //
AgniPur, 6, 9.1 kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ /
Bhallaṭaśataka
BhallŚ, 1, 7.2 śabdamātram api soḍhum akṣamā bhūṣaṇasya guṇinaḥ samutthitam //
Bodhicaryāvatāra
BoCA, 3, 31.2 saddharmakṣīramathanān navanītaṃ samutthitam //
Daśakumāracarita
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Divyāvadāna
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Harivaṃśa
HV, 5, 21.1 pṛthus tasmāt samuttasthau karāj jvalanasaṃnibhaḥ /
HV, 8, 8.3 māyāmayī tu sā saṃjñā tasyāś chāyā samutthitā //
HV, 10, 61.1 tato daśasu māseṣu samuttasthur yathākramam /
HV, 13, 25.2 acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kātyāyanasmṛti
KātySmṛ, 1, 192.2 sāmabhedādibhir mārgair yāvat so 'rthaḥ samutthitaḥ //
KātySmṛ, 1, 975.1 dattvā dhanaṃ tad viprebhyaḥ sarvaṃ daṇḍasamutthitam /
Kūrmapurāṇa
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 11, 289.1 teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
KūPur, 2, 12, 29.1 guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
KūPur, 2, 43, 14.1 saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
Liṅgapurāṇa
LiPur, 1, 41, 54.1 uvāca bhagavān brahmā samutthāya kṛtāñjaliḥ /
LiPur, 1, 49, 19.2 vṛttākṛtiparīṇāhaś caturasraḥ samutthitaḥ //
LiPur, 1, 61, 40.1 eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ /
LiPur, 1, 61, 43.1 tārāgrahāṇāṃ pravarastiṣye kṣetre samutthitaḥ /
LiPur, 1, 61, 47.2 tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ //
LiPur, 1, 69, 36.1 tasya madhye 'tirātrasya sadomadhyātsamutthitaḥ /
LiPur, 1, 100, 47.2 dakṣo'pi labdhasaṃjñaś ca samutthāya kṛtāñjaliḥ //
LiPur, 2, 1, 5.2 tasya tadvacanaṃ śrutvā samutthāya kṛtāñjaliḥ /
LiPur, 2, 55, 16.2 nityoditaḥ svayaṃjyotiḥ sarvacittasamutthitaḥ //
Matsyapurāṇa
MPur, 44, 65.1 tasya madhye'tirātrasya sabhāmadhyātsamutthitaḥ /
MPur, 69, 47.2 tataḥ prabhāte vimale samutthāya trayodaśa //
MPur, 70, 31.1 devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite /
MPur, 150, 25.2 evaṃ saṃcintya vegena samuttasthau mahābalaḥ //
MPur, 154, 113.2 taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt //
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
MPur, 163, 53.1 ete cānye ca bahavo ghorotpātāḥ samutthitāḥ /
MPur, 171, 11.1 brahmaṇastu tadarthaṃ tu tadā bhūyaḥ samutthitaḥ /
MPur, 171, 42.1 oṣadhyaḥ pravarāyāśca surasyāstāḥ samutthitāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 101.2 kasmādbhavanto nāṭyasya vināśāya samutthitāḥ //
NāṭŚ, 2, 95.2 hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ //
Suśrutasaṃhitā
Su, Sū., 31, 19.1 ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ /
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 13, 51.1 sakaṇḍūḥ kaṭhinā cāpi saiva śleṣmasamutthitā /
Su, Nid., 16, 59.1 sarvaṃ galaṃ vyāpya samutthito yaḥ śopho rujo yatra ca santi sarvāḥ /
Su, Cik., 18, 12.1 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu /
Su, Utt., 5, 10.1 tam akṣipākātyayam akṣikopasamutthitaṃ tīvrarujaṃ vadanti /
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 18, 75.1 yathāsvaṃ dhūmakavalair nasyaiścāpi samutthitāḥ /
Su, Utt., 39, 58.2 mūrcchānubandhā viṣamajvarā ye prāyeṇa te dvandvasamutthitāstu //
Su, Utt., 39, 120.2 paittike vā jvare deyamalpakālasamutthite //
Su, Utt., 39, 137.2 mudgayūṣaudanaścāpi hitaḥ kaphasamutthite //
Tantrākhyāyikā
TAkhy, 1, 247.1 asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau //
Varāhapurāṇa
VarPur, 27, 26.2 nārāyaṇena nihatāstatra ye'nye samutthitāḥ //
VarPur, 27, 27.2 anārataṃ samuttasthus tato rudro ruṣānvitaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 96.2 bibhratkamaṇḍaluṃ pūrṇam amṛtasya samutthitaḥ //
ViPur, 1, 13, 34.1 mathyataś ca samuttasthau tasyoroḥ puruṣaḥ kila /
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 19, 50.2 etacchrutvā tu kopena samutthāya varāsanāt /
ViPur, 1, 20, 15.1 sasaṃbhramas tam ālokya samutthāyākulākṣaram /
ViPur, 2, 8, 24.1 dakṣiṇottarabhūmyardhe samuttiṣṭhati bhāskare /
ViPur, 3, 11, 8.1 tataḥ kalyaṃ samutthāya kuryānmaitraṃ nareśvara //
ViPur, 3, 11, 102.1 tasmādanudite sūrye samutthāya mahīpate /
ViPur, 5, 28, 23.1 tato balaḥ samutthāya kopasaṃraktalocanaḥ /
ViPur, 5, 29, 13.3 gṛhītvā vāsavaṃ haste samuttasthau varāsanāt //
ViPur, 5, 29, 17.2 tato guruḥ samuttasthau taṃ jaghāna ca keśavaḥ //
ViPur, 5, 34, 31.2 samuttiṣṭhatu kṛṣṇasya tvatprasādānmaheśvara //
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 36, 16.1 tataḥ samutthāya balo jagṛhe musalaṃ ruṣā /
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 328.1 kṛtarakṣaḥ samutthāya paśyed āyavyayau svayam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 23.1 aho bhuvanakallolair vicitrair drāk samutthitam /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 13.1 eko nānātvam anvicchan yogatalpāt samutthitaḥ /
BhāgPur, 3, 26, 38.2 samutthitaṃ tatas tejaś cakṣū rūpopalambhanam //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 4, 14, 38.2 pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām //
BhāgPur, 10, 4, 1.3 tato bāladhvaniṃ śrutvā gṛhapālāḥ samutthitāḥ //
BhāgPur, 11, 6, 33.1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
Bhāratamañjarī
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 1, 778.1 tasya daṃṣṭrāghaṭāyantranirghoṣaṇasamutthitaiḥ /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1079.2 prayayau te 'pi saṃnaddhāḥ samuttasthuḥ samantataḥ //
BhāMañj, 5, 322.2 kuruvṛddhāḥ samuttasthurbhūpāścānye sahasraśaḥ //
BhāMañj, 6, 200.2 vidāriteṣu bahuśaḥ samuttasthau mahāravaḥ //
BhāMañj, 7, 506.1 tau mithaḥ śarasaṃpātanirgharṣaṇasamutthitaiḥ /
BhāMañj, 13, 605.2 ityukto muninā vṛddhaḥ samutthāya jagāda saḥ //
BhāMañj, 13, 732.1 atrāntare pṛthugrīvo nidrābhaṅgātsamutthitaḥ /
BhāMañj, 13, 1394.1 dvitīyaśayanādvṛddhā samutthāya tataḥ śanaiḥ /
BhāMañj, 13, 1511.1 tato muniḥ samutthāya maunī gatvā manojavaḥ /
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 14, 152.1 atrāntare mahīṃ bhittvā samutthāyoragāṅganā /
Garuḍapurāṇa
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 65, 47.2 nṛpateḥ karatalagā maṇibandhātsamutthitāḥ //
GarPur, 1, 142, 4.2 bibhratkamaṇḍaluṃ pūrṇamamṛtena samutthitaḥ //
Kathāsaritsāgara
KSS, 2, 2, 52.2 tasmād eva samuttasthau yasmāt pūrvam avātarat //
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 4, 2, 139.1 tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
KSS, 4, 2, 249.1 tena sarve samuttasthur jīvantastatra pannagāḥ /
KSS, 5, 2, 41.1 tato 'lpadeśe gantavye samuttasthāvaśaṅkitam /
KSS, 5, 3, 91.1 ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
Narmamālā
KṣNarm, 1, 76.2 samutthāya saśūtkāraṃ kaṣantī bahuśaḥ sphijau //
KṣNarm, 3, 83.1 tataḥ śiṣyāḥ samuttasthuraṭṭahāsaninādinaḥ /
Rasahṛdayatantra
RHT, 2, 7.2 sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //
Rasaprakāśasudhākara
RPSudh, 5, 79.2 prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam //
Rasaratnasamuccaya
RRS, 3, 40.1 bhajedrātrau tathā vahniṃ samutthāya tathā prage /
RRS, 8, 10.2 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //
RRS, 8, 19.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RRS, 8, 20.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
Rasendracūḍāmaṇi
RCūM, 4, 11.2 samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //
RCūM, 4, 18.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
RCūM, 4, 18.2 śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //
RCūM, 4, 22.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RCūM, 4, 23.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 14, 59.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
Skandapurāṇa
SkPur, 20, 28.1 tasyāṃ tu kṛṣyamāṇāyāṃ sītāyāṃ tatsamutthitaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
Tantrāloka
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 17, 84.1 janmāntamadhyakuharamūlasrotaḥsamutthitam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.1 samudramathane devi kālakūṭaṃ samutthitam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.1 yadaiva brahmamārgeṇa sahasrāre samutthitā /
Ānandakanda
ĀK, 1, 15, 546.1 prabhāte ca samutthāya kṛtaprāgetanakramaḥ /
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 25, 9.1 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /
ĀK, 1, 25, 16.1 tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /
ĀK, 1, 25, 20.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
ĀK, 1, 25, 21.1 nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /
ĀK, 2, 4, 15.1 balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 47.2, 4.0 pāraṃparyasamutthitā iti sadṛśasantānavyavasthitāḥ //
ĀVDīp zu Ca, Cik., 1, 61.2, 3.0 brahmasuvarcalādyauṣadhāny āyurvedasamutthānīye vakṣyamāṇāni //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.3 kṣīrasarpiḥ kṣīrasamutthitasarpiḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 18.1, 6.0 tadā tanmohanāyaiva samuttiṣṭhanti śaktayaḥ //
Śāktavijñāna
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 15.2 ity ukto viṣṇunā sārdhaṃ vaitaraṇyāḥ samutthitaḥ //
Haribhaktivilāsa
HBhVil, 3, 91.2 prātaḥ samutthāya tava priyārthaṃ saṃsārayātrām anuvartayiṣye //
HBhVil, 3, 156.2 tataḥ kalye samutthāya kuryān mūtraṃ nareśvara /
Haṃsadūta
Haṃsadūta, 1, 11.1 nirastapratyūhaṃ bhavatu bhavato vartmani śivaṃ samuttiṣṭha kṣipraṃ manasi mudamādhāya sadayam /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 2.0 samutthitam iti antarbhūtaṇyarthaprayogas tena samutthāpitaṃ śoṣitamityartha ūrdhvapātanāyantre sādhitamityartho vā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 20.2, 2.0 samabhāgamākṣikeṇa māritaṃ tāmraṃ pañcamitrasaṃskāreṇa samutthitaṃ kuryāt //
RRSṬīkā zu RRS, 8, 51.2, 5.2 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 18.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 39, 6.2 jvalamānāt tu kapilā tāvat kuṇḍātsamutthitā //
SkPur (Rkh), Revākhaṇḍa, 48, 72.1 te te sarve samuttasthur dānavāḥ śāstrapāṇayaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 40.1 prātaḥ samutthāya tathā śayāno yaḥ kīrtayetānudinaṃ stavendram /
SkPur (Rkh), Revākhaṇḍa, 97, 138.2 tataḥ samutthitaṃ liṅgaṃ mokṣadaṃ vyādhināśanam //
SkPur (Rkh), Revākhaṇḍa, 108, 4.1 nābhau samutthitaṃ padmaṃ ravimaṇḍalasannibham /
SkPur (Rkh), Revākhaṇḍa, 111, 10.2 sahasā tena dṛṣṭo 'sau hāhetyuktvā samutthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 4.2 hāhetyuktvā samutthāya rudamāno varāsanāt //
SkPur (Rkh), Revākhaṇḍa, 171, 36.3 samudre kṣipayiṣyāmi devakāryaṃ samutthitam //
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 187, 5.1 dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 74.2 ardharātre samutthāya sahasraṃ prajapen manum /