Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Prasannapadā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Acintyastava
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 5.2 samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ //
Chāndogyopaniṣad
ChU, 1, 9, 1.3 sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante /
Vasiṣṭhadharmasūtra
VasDhS, 27, 10.1 śaṅkāsthāne samutpanne abhojyabhojyasaṃjñake /
Ṛgvedakhilāni
ṚVKh, 4, 2, 6.2 ṛgvede tvaṃ samutpannārātīyato ni dahāti vedaḥ //
Carakasaṃhitā
Ca, Sū., 1, 22.1 vyādhayo hi samutpannāḥ sarvaprāṇibhayaṃkarāḥ /
Ca, Sū., 11, 56.2 prājño roge samutpanne bāhyenābhyantareṇa vā /
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Śār., 5, 7.1 bhagavān uvāca śṛṇvagniveśa sarvalokamātmanyātmānaṃ ca sarvaloke samamanupaśyataḥ satyā buddhiḥ samutpadyate /
Mahābhārata
MBh, 1, 2, 107.4 yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī //
MBh, 1, 16, 33.2 prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ //
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 18, 1.3 yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ //
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 25, 10.7 pitror arthavibhāge vai samutpannāṃ purāṇḍaja /
MBh, 1, 34, 15.2 vāsuker bhaginī kanyā samutpannā suśobhanā /
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 53, 22.1 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ /
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 68.75 matsyayonau samutpannā tava putrī viśeṣataḥ /
MBh, 1, 61, 63.2 aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam //
MBh, 1, 107, 5.2 samutpannā daivatebhyaḥ pañca putrā mahārathāḥ //
MBh, 1, 121, 17.2 bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam /
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 168, 23.1 atha tasyāṃ samutpanne garbhe sa munisattamaḥ /
MBh, 1, 175, 7.2 vedīmadhyāt samutpannā padmapatranibhekṣaṇā //
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 207, 23.4 tasyāṃ sute samutpanne pariṣvajya varāṅganām /
MBh, 3, 30, 17.1 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate /
MBh, 3, 61, 68.2 vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ //
MBh, 3, 149, 28.2 vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ //
MBh, 3, 200, 28.2 naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ //
MBh, 3, 241, 19.2 mama spṛhā samutpannā tāṃ saṃpādaya sūtaja //
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 5, 43, 18.2 apriye tu samutpanne vyathāṃ jātu na cārcchati //
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 96, 20.1 eṣa kṛtye samutpanne tat tad dhārayate balam /
MBh, 5, 118, 18.1 vicāraśca samutpanno nirīkṣya nahuṣātmajam /
MBh, 5, 145, 17.1 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ /
MBh, 5, 149, 29.2 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ /
MBh, 5, 165, 19.1 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata /
MBh, 5, 184, 17.2 tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti //
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 79, 9.1 ātmadoṣāt samutpannaṃ śocituṃ nārhase nṛpa /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 6, 94, 16.1 pūrvaṃ hi strī samutpannā śikhaṇḍī rājaveśmani /
MBh, 7, 86, 49.1 eṣa droṇavināśāya samutpanno hutāśanāt /
MBh, 7, 159, 3.1 tvaṃ hi droṇavināśāya samutpanno hutāśanāt /
MBh, 8, 37, 31.3 tato bāṇasahasrāṇi samutpannāni māriṣa //
MBh, 9, 37, 2.1 kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama /
MBh, 9, 37, 32.3 evam ete samutpannā marutāṃ janayiṣṇavaḥ //
MBh, 9, 41, 25.1 tasyāścintā samutpannā vasiṣṭho mayyatīva hi /
MBh, 11, 8, 27.2 kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa //
MBh, 11, 8, 28.2 daivayogāt samutpannā bhrātaraścāsya tādṛśāḥ //
MBh, 11, 8, 29.2 samutpannā vināśārthaṃ pṛthivyāṃ sahitā nṛpāḥ /
MBh, 11, 8, 44.1 putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā /
MBh, 12, 10, 19.1 kathaṃ tasmāt samutpannastanniṣṭhas tadupāśrayaḥ /
MBh, 12, 59, 5.2 katham eṣa samutpannastanme brūhi pitāmaha //
MBh, 12, 59, 13.3 yathā rājyaṃ samutpannam ādau kṛtayuge 'bhavat //
MBh, 12, 59, 107.1 susūkṣmā me samutpannā buddhir dharmārthadarśinī /
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 98, 10.1 brāhmaṇārthe samutpanne yo 'bhiniḥsṛtya yudhyate /
MBh, 12, 125, 1.3 katham āśā samutpannā yā ca sā tad vadasva me //
MBh, 12, 125, 2.1 saṃśayo me mahān eṣa samutpannaḥ pitāmaha /
MBh, 12, 135, 6.1 iyam āpat samutpannā sarveṣāṃ salilaukasām /
MBh, 12, 150, 33.1 mama roṣaḥ samutpannastvayyevaṃ samprabhāṣati /
MBh, 12, 176, 6.3 lokasaṃbhavasaṃdehaḥ samutpanno mahātmanām //
MBh, 12, 201, 6.1 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ /
MBh, 12, 248, 15.1 tasya cintā samutpannā saṃhāraṃ prati bhūpate /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 285, 11.2 śūdrayonau samutpannā viyonau ca tathāpare //
MBh, 12, 285, 17.1 mūlagotrāṇi catvāri samutpannāni pārthiva /
MBh, 12, 285, 18.1 karmato 'nyāni gotrāṇi samutpannāni pārthiva /
MBh, 12, 285, 31.3 saṃdeho me samutpannastanme vyākhyātum arhasi //
MBh, 12, 291, 22.1 avidhiśca vidhiścaiva samutpannau tathaikataḥ /
MBh, 12, 294, 27.2 tasmānmahat samutpannaṃ dvitīyaṃ rājasattama //
MBh, 12, 298, 16.1 avyaktācca mahān ātmā samutpadyati pārthiva /
MBh, 12, 308, 182.2 kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām //
MBh, 12, 327, 36.2 mamāpyeṣā samutpannā cintā yā bhavatāṃ matā //
MBh, 12, 330, 55.1 tasminn evaṃ samutpanne nimitte pāṇḍunandana /
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 13, 12, 31.2 samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama //
MBh, 13, 20, 42.1 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ /
MBh, 13, 31, 62.1 pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata /
MBh, 13, 40, 8.2 asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ //
MBh, 13, 47, 20.2 yatra tatra samutpanno guṇāyaivopakalpate //
MBh, 13, 52, 3.1 katham eṣa samutpanno rāmaḥ satyaparākramaḥ /
MBh, 13, 52, 10.2 vastum icchā samutpannā tvayā saha mamānagha //
MBh, 13, 78, 27.2 svargāccyutaścāpi tato nṛloke kule samutpatsyati gomināṃ saḥ //
MBh, 13, 84, 2.1 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha /
MBh, 13, 84, 13.2 tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ //
MBh, 13, 85, 18.2 vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ /
MBh, 13, 85, 18.3 aśruto 'sya samutpannāvaśvinau rūpasaṃmatau //
MBh, 13, 97, 1.4 kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate //
MBh, 13, 101, 1.3 katham etat samutpannaṃ phalaṃ cātra bravīhi me //
MBh, 13, 101, 15.2 tapaḥ pūrvaṃ samutpannaṃ dharmastasmād anantaram /
MBh, 13, 103, 3.3 sarvāstasya samutpannā devarājño mahātmanaḥ //
MBh, 15, 9, 11.2 kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ //
Manusmṛti
ManuS, 7, 116.1 grāmadoṣān samutpannān grāmikaḥ śanakaiḥ svayam /
ManuS, 7, 214.1 saha sarvāḥ samutpannāḥ prasamīkṣyāpado bhṛśam /
ManuS, 8, 245.1 sīmāṃ prati samutpanne vivāde grāmayor dvayoḥ /
ManuS, 10, 66.1 anāryāyāṃ samutpanno brāhmaṇāt tu yadṛcchayā /
Rāmāyaṇa
Rām, Bā, 56, 11.1 tasya buddhiḥ samutpannā yajeyam iti rāghava /
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Ay, 26, 9.2 kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ //
Rām, Ay, 75, 12.1 tato halahalāśabdo mahān samudapadyata /
Rām, Ār, 31, 2.2 samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase //
Rām, Ār, 31, 13.2 viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase //
Rām, Ār, 36, 4.2 mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara //
Rām, Ki, 34, 12.2 mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam //
Rām, Yu, 41, 7.2 śokakāle samutpanne harṣakāraṇam utthitam //
Rām, Yu, 56, 17.2 vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ //
Rām, Yu, 89, 18.1 tasya buddhiḥ samutpannā māruter amitaujasaḥ /
Rām, Yu, 108, 4.1 yadi prītiḥ samutpannā mayi sarvasureśvara /
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 20, 25.2 kautūhalasamutpanno yāsyāmi yamasādanam //
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Rām, Utt, 62, 14.1 tasya buddhiḥ samutpannā niveśya madhurāṃ purīm /
Rām, Utt, 75, 9.1 tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam /
Rām, Utt, 94, 10.2 samutpanneṣu kṛtyeṣu lokasāhyāya kalpase //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 18, 15.2 tasmāccaiva samutpannau nipuṇau sūtamāgadhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 21.1 garbhapātasamutpannaḥ śoṇitātisravotthitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 255.2 draṣṭum icchā samutpannā yena duścakṣuṣām api //
Daśakumāracarita
DKCar, 2, 6, 5.1 anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā //
DKCar, 2, 6, 11.1 samutpannā caikā duhitā //
Divyāvadāna
Divyāv, 12, 375.1 duḥkhaṃ duḥkhasamutpannaṃ nirodhaṃ samatikramam /
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Harivaṃśa
HV, 2, 23.2 tasmāc caiva samutpannau nipuṇau sūtamāgadhau //
HV, 3, 9.1 pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ /
HV, 3, 80.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 5, 24.1 samutpannena kauravya satputreṇa mahātmanā /
HV, 5, 32.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
HV, 12, 11.3 tapovīryāt samutpannaṃ nārāyaṇaguṇātmakam //
HV, 13, 49.2 kathā yatra samutpannā vṛṣṇyandhakakulānvayā //
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 58.2 samutpannasya pulahān mahātmāno dvijarṣabhāḥ //
HV, 30, 16.1 nābhyaraṇyāṃ samutpannaṃ yasya paitāmahaṃ gṛham /
Kumārasaṃbhava
KumSaṃ, 6, 44.2 ratikhedasamutpannā nidrā saṃjñāviparyayaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 36.1 ekakālasamutpannaṃ jalabudbudavacca tat /
KūPur, 1, 7, 25.2 samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ //
KūPur, 1, 11, 92.2 mahāmāyāsamutpannā tāmasī pauruṣī dhruvā //
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 12, 1.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā /
KūPur, 1, 19, 26.2 narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat //
KūPur, 1, 20, 17.1 raghorajaḥ samutpanno rājā daśarathastataḥ /
KūPur, 1, 25, 95.1 yadi prītiḥ samutpannā yadi deyo varaśca nau /
KūPur, 1, 48, 24.2 aṇḍād brahmā samutpannastena sṛṣṭamidaṃ jagat //
KūPur, 1, 49, 28.2 tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ //
KūPur, 2, 14, 52.1 purākalpe samutpannā bhūr bhuvaḥsvaḥ sanātanāḥ /
KūPur, 2, 18, 11.1 asāmarthye samutpanne snānamevaṃ samācaret /
KūPur, 2, 39, 52.2 tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
Laṅkāvatārasūtra
LAS, 2, 138.12 asaddhetusamāropaḥ punarmahāmate yaduta ahetusamutpannaṃ prāgvijñānaṃ paścād abhūtvā māyāvadanutpannaṃ pūrvaṃ cakṣūrūpālokasmṛtipūrvakaṃ pravartate /
LAS, 2, 148.24 vacanaṃ punarmahāmate utpannapradhvaṃsi capalaṃ parasparapratyayahetusamutpannam /
LAS, 2, 148.25 yacca mahāmate parasparapratyayahetusamutpannaṃ tatparamārthaṃ nodbhāvayati /
Liṅgapurāṇa
LiPur, 1, 19, 6.1 yadi prītiḥ samutpannā yadi deyo varaś ca nau /
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 61, 41.1 viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ /
LiPur, 1, 61, 42.1 śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ /
LiPur, 1, 61, 44.1 phālgunīṣu samutpannaḥ pūrvākhyāsu jagadguruḥ /
LiPur, 1, 61, 45.1 āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ /
LiPur, 1, 61, 47.1 āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ /
LiPur, 1, 61, 48.2 bharaṇīṣu samutpanno grahaścandrārkamardanaḥ //
LiPur, 1, 65, 42.1 narmadāyāṃ samutpannaḥ sambhūtistasya cātmajaḥ /
LiPur, 1, 70, 10.2 samutpannaṃ liṅgamātraṃ kṣetrajñādhiṣṭhitaṃ hi tat //
LiPur, 1, 70, 53.1 ekakālasamutpannaṃ jalabudbudavacca tat /
LiPur, 1, 70, 197.1 taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha /
LiPur, 1, 70, 204.2 tato mukhātsamutpannā dīvyatastasya devatāḥ //
LiPur, 1, 87, 9.1 purā mamājñā madvaktrātsamutpannā sanātanī /
LiPur, 1, 96, 31.2 tallalāṭasamutpanno bhagavānvṛṣabhadhvajaḥ //
LiPur, 1, 103, 39.1 bhavānagre samutpanno bhavānyā saha daivataiḥ /
LiPur, 2, 5, 118.2 śrīmatī sā samutpannā sā gatā ca tathā harim //
LiPur, 2, 6, 7.2 tataḥ śrīśca samutpannā padmā viṣṇuparigrahaḥ //
LiPur, 2, 23, 28.2 candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret //
Matsyapurāṇa
MPur, 13, 60.1 menāgarbhasamutpannā bhuktamuktiphalapradā /
MPur, 21, 21.3 rāgavāgbhiḥ samutpannametaddhāsyaṃ varānane //
MPur, 115, 3.2 kautūhalaṃ samutpannaṃ tanmamācakṣva pṛcchataḥ //
MPur, 117, 14.2 ratnairyasya samutpannaistrailokyaṃ samalaṃkṛtam //
MPur, 122, 11.2 tatrācalau samutpannau pūrvaṃ nāradaparvatau //
MPur, 125, 16.1 samutpannaścaturvaktraḥ svayaṃ prabhuḥ /
MPur, 126, 49.1 apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 18.1 kuta etat samutpannaṃ kena vā paripālyate /
NarasiṃPur, 1, 31.1 nārāyaṇād idaṃ sarvaṃ samutpannaṃ carācaram /
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 4.0 yadā tu timiropaghātyaviparītaśūnyatādarśanāñjanāñjitabuddhinayanāḥ santaḥ samutpannatattvajñānā bhavanti tadā tat tattvam anadhigamanayogena svayamadhigacchantīti //
Suśrutasaṃhitā
Su, Sū., 24, 5.3 doṣabalapravṛttā ya ātaṅkasamutpannā mithyāhārācārakṛtāś ca te 'pi dvividhāḥ āmāśayasamutthāḥ pakvāśayasamutthāś ca /
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 21.1 evaṃ kuṣṭhaṃ samutpannaṃ tvaci kālaprakarṣataḥ /
Su, Utt., 37, 20.2 evaṃ grahāḥ samutpannā bālān gṛhṇanti cāpyataḥ //
Su, Utt., 42, 101.2 vātaśūle samutpanne rūkṣaṃ snigdhena bhojayet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.10 ekasmāt pradhānāt trayo lokāḥ samutpannāstulyabhāvā na bhavanti /
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 1.3 taccharīrasamutpannaiḥ kāryais taiḥ karaṇaiḥ saha /
ViPur, 1, 7, 10.2 samutpannas tadā rudro madhyāhnārkasamaprabhaḥ /
ViPur, 1, 8, 15.2 kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane /
ViPur, 1, 8, 15.3 bhṛgoḥ khyātyāṃ samutpannety etad āha kathaṃ bhavān //
ViPur, 1, 9, 78.1 mathyamāne ca tatrābdhau yat samutpadyate 'mṛtam /
ViPur, 1, 9, 94.2 kṣīrodadheḥ samutpanno maitreya paramādbhutaḥ //
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 10, 2.2 bhṛgoḥ khyātyāṃ samutpannā lakṣmīr viṣṇuparigrahaḥ /
ViPur, 1, 13, 51.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 3, 1, 37.2 tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha //
ViPur, 4, 5, 28.1 tasya putrārthaṃ yajanabhuvaṃ kṛṣataḥ sīre sītā duhitā samutpannā //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 19, 16.1 tato 'sya vitathe putrajanmani putrārthino marutsomayājino dīrghatamasaḥ pārṣṇyapāstadbṛhaspativīryād utathyapatnyāṃ mamatāyāṃ samutpanno bharadvājākhyaḥ putro marudbhir dattaḥ //
ViPur, 5, 1, 25.2 samutpannā durātmānastānna saṃkhyātumutsahe //
ViPur, 5, 5, 2.2 vārddhake 'pi samutpannastanayo yattavādhunā //
ViPur, 5, 21, 1.2 tau samutpannavijñānau bhagavatkarmadarśanāt /
ViPur, 5, 30, 44.2 samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ //
ViPur, 5, 32, 5.1 anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
Śatakatraya
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
Acintyastava
Acintyastava, 1, 3.1 pratyayebhyaḥ samutpannam anutpannaṃ tvayoditam /
Bhāratamañjarī
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
Garuḍapurāṇa
GarPur, 1, 6, 53.2 siṃhikāyāṃ samutpannā vipracittisutāstathā //
GarPur, 1, 168, 13.2 sarvahetusamutpannaṃ triliṅgaṃ sānnipātikam //
Kathāsaritsāgara
KSS, 1, 1, 21.1 taṃ kadācitsamutpannavisrambhā rahasi priyā /
KSS, 1, 2, 42.2 ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ //
KSS, 1, 6, 77.1 tasminn ahaṃ samutpanno viprastasya ca me purā /
KSS, 2, 1, 28.1 sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
KSS, 2, 3, 34.2 samutpanno mahāsenanāmā nṛpatikuñjaraḥ //
KSS, 2, 6, 77.1 vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti /
KSS, 3, 3, 37.2 auṣadhopakramāsādhyo vyādhiḥ samudapadyata //
KSS, 3, 4, 259.2 tasya caikā samutpannā kanyā bhūtalabhūṣaṇam //
KSS, 4, 2, 119.2 aham eṣa samutpanno vasudatta iti śrutaḥ //
KSS, 4, 2, 166.1 so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ /
KSS, 4, 2, 168.2 tava svasā samutpannā nāmnā valayavatyasau //
KSS, 4, 3, 35.1 sā tu tasya samutpannaputratrayayutā śaṭhā /
KSS, 6, 1, 81.2 aham eṣā samutpannā duhitāhitasūdana //
Kālikāpurāṇa
KālPur, 55, 89.2 dantarakte samutpanne smaraṇaṃ ca na vidyate //
KālPur, 55, 91.2 sūtake ca samutpanne kṣurakarmaṇi maithune //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 14.0 satyapyākāśa āyurvedābhivyaktim ādibalapravṛttādayo'neke satyapyākāśa ādibalapravṛttādayo'neke ātaṅkasamutpannā iti nāmadvayaṃ adhikṛtya raktāt vyādhaya prāktanakarmapīḍitatvena ātaṅkasamutpannā nāmadvayaṃ prāktanakarmapīḍitatvena vidyamāne'pi iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 105.1 āśauce tu samutpanne putrajanma yadā bhavet /
Rasaratnasamuccaya
RRS, 2, 132.3 tatra śūlaṃ samutpannaṃ tatraiva vilayaṃ gatam //
Rasendracūḍāmaṇi
RCūM, 10, 82.1 tatra śūlaṃ samutpannaṃ tatraiva nidhanaṃ gataḥ /
Rasārṇava
RArṇ, 8, 10.2 gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //
RArṇ, 12, 66.1 śivadehāt samutpannā oṣadhī turasiṃhanī /
Rājanighaṇṭu
RājNigh, 13, 20.2 śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
Skandapurāṇa
SkPur, 19, 11.1 matsīgarbhasamutpannāṃ vasorbījāśanātpurā /
SkPur, 20, 4.2 kathaṃ nandī samutpannaḥ kathaṃ cārādhya śaṃkaram /
Ānandakanda
ĀK, 1, 14, 6.2 viṣajvālā samutpannā tīvrā lokabhayaṃkarī //
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 350.2 parṇe kīṭe samutpanne sāmudraṃ vāri secayet //
ĀK, 1, 23, 295.1 śivadehātsamutpannā oṣadhī tu irindirī /
ĀK, 2, 5, 2.1 samutpannaṃ purā tasminnamṛtaṃ devajīvanam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.3 samutpannaṃ purā tasminnamṛtaṃ devajīvanam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 12.3 tebhyaḥ phenaṃ samutpannam ahiphenaṃ caturvidham //
Bhāvaprakāśa
BhPr, 6, 2, 5.2 tato divyātsamutpannā saptajātirharītakī //
BhPr, 6, 8, 22.2 tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //
BhPr, 6, 8, 114.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 1.2 bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ /
Gorakṣaśataka
GorŚ, 1, 25.2 tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 28.2 mṛtāvasthā samutpannā tato vāyuṃ virecayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 22.1 śūdrakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 23.1 kṣatriyācchūdrakanyāyāṃ samutpannas tu yaḥ sutaḥ /
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 127.1, 1.0 mṛddāraśṛṅgaṃ sīsakasamutpannaḥ pārvatīyadhātuviśeṣaḥ //
Rasasaṃketakalikā
RSK, 4, 116.1 tāpādike samutpanne deyaṃ drākṣāsitādikam /
Rasārṇavakalpa
RAK, 1, 323.4 kasmin kāle samutpannaḥ kena cotpāditaḥ purā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 5, 125.1 kuto 'bhimānaste samutpannaḥ /
SDhPS, 17, 11.1 atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 48.1 sa me putraḥ samutpanno yathokto me mahāmune /
SkPur (Rkh), Revākhaṇḍa, 29, 48.2 rudradehasamutpannā tena puṇyā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 34, 4.2 kasya gotre samutpannaḥ kasya devo 'bhavad vaśī //
SkPur (Rkh), Revākhaṇḍa, 41, 3.2 kasminyuge samutpannaḥ kasya putro mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 5.1 tatra brahmā samutpannaścaturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 9.2 tataḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 122, 7.2 paryāyeṇa samutpannā hyanulomavilomataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 91.2 svargāc cyutaścāpi tatastrilokyāṃ kule samutpatsyati gomatāṃ saḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 11.2 tasyāḥ putraḥ samutpanno hyaṭate kulamuttamam //
SkPur (Rkh), Revākhaṇḍa, 192, 54.1 dṛṣṭvaitannaḥ samutpannaṃ yathā strīratnamuttamam /
SkPur (Rkh), Revākhaṇḍa, 194, 4.1 bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa /
SkPur (Rkh), Revākhaṇḍa, 221, 7.2 tiryagyonisamutpannaṃ bhavāñchaptuṃ na cārhati /