Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 34, 5.1 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacastadā /
MBh, 1, 96, 53.31 devavrataṃ samutsṛjya sānujaṃ bharatarṣabham /
MBh, 1, 97, 17.1 prabhāṃ samutsṛjed arko dhūmaketustathoṣṇatām /
MBh, 1, 99, 3.31 prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām /
MBh, 1, 219, 19.2 kopāmarṣau samutsṛjya sampratasthe divaṃ tadā //
MBh, 2, 16, 37.2 nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ /
MBh, 2, 61, 15.2 kāmakrodhau samutsṛjya te bruvantu yathāmati //
MBh, 2, 66, 10.2 kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati //
MBh, 3, 95, 9.2 samutsasarja rambhorūr vasanānyāyatekṣaṇā //
MBh, 3, 98, 9.3 sa śarīraṃ samutsṛjya svānyasthīni pradāsyati //
MBh, 3, 100, 13.2 apare maraṇodvignā bhayāt prāṇān samutsṛjan //
MBh, 3, 104, 19.1 tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ /
MBh, 3, 106, 3.1 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan /
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 258, 13.1 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ /
MBh, 3, 271, 13.1 tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram /
MBh, 3, 292, 9.1 samutsṛjantī mañjūṣām aśvanadyās tadā jale /
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 5, 181, 4.2 dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt //
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 81, 29.1 tataḥ samutsṛjya dhanuḥ sabāṇaṃ yudhiṣṭhiraṃ vīkṣya bhayābhibhūtam /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 97, 42.1 samutsṛjyātha śaineyo gautamaṃ rathināṃ varam /
MBh, 6, 100, 5.2 gajān anye samutsṛjya prādravanta diśo daśa //
MBh, 6, 100, 7.1 pādātāścāpi śastrāṇi samutsṛjya mahāraṇe /
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 35, 44.2 prātiṣṭhanta samutsṛjya tvarayanto hayadvipān //
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 113, 14.2 śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ //
MBh, 7, 122, 48.1 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan /
MBh, 7, 152, 14.1 tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho /
MBh, 7, 152, 19.2 ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat //
MBh, 7, 153, 3.1 sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham /
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
MBh, 7, 159, 16.1 śastrāṇyanye samutsṛjya nidrāndhāḥ śerate janāḥ /
MBh, 7, 165, 66.2 kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ //
MBh, 7, 167, 36.1 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ /
MBh, 7, 170, 59.1 tataḥ śastrāṇi te sarve samutsṛjya mahītale /
MBh, 8, 51, 89.2 hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām //
MBh, 8, 55, 69.2 viprajagmuḥ samutsṛjya dvairathāni samantataḥ //
MBh, 9, 35, 4.1 tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān /
MBh, 9, 35, 27.2 vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ //
MBh, 11, 11, 21.1 sa tu kopaṃ samutsṛjya gatamanyur mahāmanāḥ /
MBh, 11, 15, 11.1 tato bāṣpaṃ samutsṛjya saha putraistathā pṛthā /
MBh, 12, 8, 8.1 sarvārambhān samutsṛjya hatasvastir akiṃcanaḥ /
MBh, 12, 56, 31.2 svaparāddhān api hi tān viṣayānte samutsṛjet //
MBh, 12, 123, 14.2 yo dharmārthau samutsṛjya kāmam evānuvartate /
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 88.2 tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat //
MBh, 12, 160, 46.2 ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan /
MBh, 12, 316, 43.2 rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja //
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 84, 64.2 samutsasarja taṃ garbhaṃ merau girivare tadā //
MBh, 13, 84, 66.1 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham /
MBh, 13, 107, 133.1 saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet /
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 14, 56, 5.3 na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai //
MBh, 14, 77, 24.1 samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā /
MBh, 15, 21, 5.2 saṃyojyārthair bhṛtyajanaṃ ca sarvaṃ tataḥ samutsṛjya yayau narendraḥ //
MBh, 15, 46, 9.2 yat samutsṛjya rājyaṃ sā vanavāsam arocayat //
MBh, 15, 47, 3.2 samutsṛjya yathākāmaṃ jagmur bharatasattama //
MBh, 17, 1, 20.2 samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ //
MBh, 17, 2, 11.2 ityuktvā tu samutsṛjya sahadevaṃ yayau tadā /
Manusmṛti
ManuS, 3, 244.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
ManuS, 4, 56.1 nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet /
ManuS, 8, 347.2 samutsṛjet sāhasikān sarvabhūtabhayāvahān //
ManuS, 9, 279.1 samutsṛjed rājamārge yas tv amedhyam anāpadi /
Rāmāyaṇa
Rām, Ay, 39, 13.2 samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ //
Rām, Ay, 100, 7.1 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama /
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Yu, 4, 72.2 svāṃ svāṃ senāṃ samutsṛjya mā ca kaścit kuto vrajet /
Rām, Yu, 47, 113.1 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam /
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 63, 20.2 samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām //
Rām, Utt, 7, 46.1 saṃchādyamānā haribāṇajālaiḥ svabāṇajālāni samutsṛjantaḥ /
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 35, 40.1 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca /
Rām, Utt, 44, 15.2 āruhya sītām āropya viṣayānte samutsṛja //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
Harivaṃśa
HV, 30, 4.2 devalokaṃ samutsṛjya martyalokam ihāgataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 581.2 pṛṣṭhato vānugantavyo nibaddhaṃ vā samutsṛjet //
Kūrmapurāṇa
KūPur, 2, 16, 74.2 nottared anupaspṛśya nāpsu retaḥ samutsṛjet //
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
Liṅgapurāṇa
LiPur, 2, 11, 35.1 śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ /
Matsyapurāṇa
MPur, 17, 41.2 samutsṛjedbhuktavatāmagrato vikiredbhuvi //
MPur, 48, 57.1 kāṣṭhe samudge prakṣipya gaṅgāmbhasi samutsṛjat /
MPur, 150, 42.2 samutsṛjya rathaṃ daityaḥ padātirdharaṇīṃ gataḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 17.1 putriṇī tu samutsṛjya putraṃ strī yānyam āśrayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 280.1 bhaikṣyaśeṣaṃ tu yo bhikṣuryadi kiṃcit samutsṛjet /
PABh zu PāśupSūtra, 3, 12, 17.0 tataḥ krāthanakriyayāvamānādiṣu niṣpanneṣu krāthanādi saṃsṛṣṭaṃ samutsṛjya śīghramutthātavyam //
Suśrutasaṃhitā
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Viṣṇupurāṇa
ViPur, 1, 17, 85.1 samutsṛjyāsuraṃ bhāvaṃ tasmād yūyaṃ yathā vayam /
ViPur, 2, 9, 18.1 yattu meghaiḥ samutsṛṣṭaṃ vāri tatprāṇināṃ dvija /
ViPur, 3, 11, 9.2 dūrādāvasathānmūtraṃ purīṣaṃ ca samutsṛjet //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 5, 16, 13.1 jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 34, 10.2 samutsrakṣyāmi te cakraṃ nijacihnamasaṃśayam //
ViPur, 5, 34, 22.3 samutsṛjeti cihnāni tatte sampādayāmyaham //
ViPur, 5, 34, 23.1 cakrametatsamutsṛṣṭaṃ gadeyaṃ te visarjitā /
Viṣṇusmṛti
ViSmṛ, 81, 22.2 samutsṛjed bhuktavatām agrato vikiran bhuvi //
Yājñavalkyasmṛti
YāSmṛ, 1, 154.1 dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet /
Bhāratamañjarī
BhāMañj, 1, 485.2 bhītaiścauraiḥ samutsṛṣṭaṃ dadṛśuḥ purarakṣiṇaḥ //
BhāMañj, 1, 1374.1 tataḥ śakrasamutsṛṣṭaṃ śṛṅgaṃ mandarabhūbhṛtaḥ /
BhāMañj, 6, 91.1 bahiḥ sparśānsamutsṛjya bhrūmadhyanihitekṣaṇaḥ /
BhāMañj, 6, 351.1 sa hatāśvaṃ samutsṛjya rathaṃ putrasya saṃbhramāt /
BhāMañj, 7, 791.1 rathaṃ samutsṛjya tamugrakarmā praṇamya papraccha gurostanūjaḥ /
BhāMañj, 14, 44.2 śatamanyusamutsṛṣṭaṃ vajraṃ meghānsamāviśat //
Garuḍapurāṇa
GarPur, 1, 42, 22.1 kṛtaṃ kliṣṭaṃ samutsṛṣṭaṃ hutaṃ guptaṃ ca yatkṛtam /
GarPur, 1, 96, 56.2 dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet //
Kathāsaritsāgara
KSS, 1, 6, 22.1 atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
KSS, 5, 2, 253.1 tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.2 kṛtaprāśam athotsaṅgāddhātrī bālaṃ samutsṛjet //
Skandapurāṇa
SkPur, 12, 16.2 rūpavantaṃ samutsṛjya vṛṇīthā mādṛśaṃ katham //
Ānandakanda
ĀK, 1, 19, 181.1 vartamānāmṛtoścaryāṃ mandaṃ mandaṃ samutsṛjet /
Haribhaktivilāsa
HBhVil, 3, 157.1 dūrādāvasathān mūtraṃ purīṣaṃ ca samutsṛjet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 38.1 hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 69.1 dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 50, 26.1 kanyādānaṃ tu yaḥ kuryād vṛṣaṃ vā yaḥ samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 73, 15.1 tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet /
SkPur (Rkh), Revākhaṇḍa, 146, 75.2 nīlaṃ sarvāṅgasampūrṇaṃ yo 'bhiṣicya samutsṛjet //
SkPur (Rkh), Revākhaṇḍa, 182, 23.2 yasmātsatyaṃ samutsṛjya lobhopahatamānasaiḥ /