Occurrences

Baudhāyanadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Rasataraṅgiṇī
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
BaudhDhS, 4, 8, 14.1 prājāpatyam idaṃ puṇyam ṛṣiṇā samudīritam /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 21.4 saṃprabodhayaty evainam etat samudīrayati /
Carakasaṃhitā
Ca, Sū., 25, 29.2 teṣāmeva vipadvyādhīnvividhānsamudīrayet //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Cik., 3, 43.1 citaḥ śīte kaphaścaivaṃ vasante samudīryate /
Mahābhārata
MBh, 1, 43, 8.2 etad gṛhāṇa vacanaṃ mayā yat samudīritam //
MBh, 3, 81, 173.1 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ /
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 5, 71, 17.1 etāścānyāśca paruṣā vācaḥ sa samudīrayan /
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 7, 67, 9.2 pratyavidhyad ameyātmā brahmāstraṃ samudīrayan //
MBh, 7, 73, 46.2 astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat //
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 8, 66, 48.1 balenātha sa saṃstabhya brahmāstraṃ samudairayat /
MBh, 9, 52, 18.1 pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ /
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 132, 58.2 prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ //
MBh, 14, 17, 25.1 teṣu marmasu bhinneṣu tataḥ sa samudīrayan /
MBh, 14, 17, 38.2 ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ //
Rāmāyaṇa
Rām, Bā, 55, 15.1 trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite /
Rām, Ay, 15, 4.1 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 33.1 matkṛte kākamātre 'pi brahmāstraṃ samudīritam /
Rām, Yu, 55, 2.1 samudīritavīryāste samāropitavikramāḥ /
Rām, Utt, 42, 23.1 śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam /
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 35.1 sevate dehasaṃkṣobhi chardiṃ vā samudīrayet /
Kūrmapurāṇa
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 22, 33.1 sa tasyai sarvamācaṣṭa patnyā yat samudīritam /
Matsyapurāṇa
MPur, 17, 40.1 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet /
MPur, 125, 33.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ //
MPur, 153, 90.2 tataḥ surādhipastvāṣṭramastraṃ ca samudīrayat //
Suśrutasaṃhitā
Su, Utt., 57, 5.2 sarvātmake pavanapittakaphā bahūni rūpāṇyathāsya hṛdaye samudīrayanti //
Viṣṇupurāṇa
ViPur, 2, 9, 10.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
Bhāratamañjarī
BhāMañj, 6, 416.1 samudīrya ca śailāstraṃ drauṇena kṣapite 'nale /
BhāMañj, 7, 301.1 labdhasaṃjño 'tha śakrāstraṃ samudīrya dhanaṃjayaḥ /
Garuḍapurāṇa
GarPur, 1, 160, 35.2 sevate hīnasaṃjñābhirarditaḥ samudīrayan //
Kathāsaritsāgara
KSS, 5, 1, 41.2 vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 120.2 jñātvā viprās tithiṃ samyag daivajñaiḥ samudīritām /
Ānandakanda
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 1, 25, 113.1 bhūmau nikhanyate yattatsvedanaṃ samudīritam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 48.2 kṣaiṇyajā durdharā proktā tathāpi samudīryate //
Rasataraṅgiṇī
RTar, 3, 3.2 dravyapācanayogācca pācanī samudīritā //
Sātvatatantra
SātT, 2, 60.1 gaṅgāditīrthatapahomavratādikebhyaḥ kīrtiṃ svakīyam adhikāṃ samudīrya loke /