Occurrences

Aitareyopaniṣad
Atharvaprāyaścittāni
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyopaniṣad
AU, 1, 1, 3.3 so 'dbhya eva puruṣaṃ samuddhṛtyāmūrchayat //
Atharvaprāyaścittāni
AVPr, 5, 1, 2.0 yo brāhmaṇo bahuvit syāt samuddharet //
Kauśikasūtra
KauśS, 14, 2, 3.0 sarveṣāṃ haviṣāṃ samuddhṛtya //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Mahābhārata
MBh, 1, 1, 214.31 tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ /
MBh, 1, 1, 214.32 yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt /
MBh, 1, 35, 6.1 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi /
MBh, 1, 73, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
MBh, 1, 99, 47.2 naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara /
MBh, 1, 122, 18.3 mudrikām api viprarṣe śīghram etāṃ samuddhara /
MBh, 1, 137, 16.63 jananī garuḍeneva kumārāste samuddhṛtāḥ /
MBh, 3, 3, 7.2 divas tejaḥ samuddhṛtya janayāmāsa vāriṇā //
MBh, 3, 80, 123.3 gavāmayam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 80, 129.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 81, 160.2 ādityalokaṃ vrajati kulaṃ caiva samuddharet //
MBh, 3, 82, 24.2 puṇḍarīkam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 31.2 daśāśvamedhān āpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 37.3 gosahasraphalaṃ vindet kulaṃ caiva samuddharet //
MBh, 3, 82, 70.3 agniṣṭomam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 73.2 akṣayān prāpnuyāllokān kulaṃ caiva samuddharet //
MBh, 3, 82, 101.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 122.2 aśvamedham avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 83, 12.2 gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet //
MBh, 3, 100, 19.2 vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā //
MBh, 3, 106, 19.2 hayasyānayanāt pautra narakān māṃ samuddhara //
MBh, 3, 187, 11.2 majjamānā jale vipra vīryeṇāsīt samuddhṛtā //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 3, 205, 16.1 patamāno hi narake bhavatāsmi samuddhṛtaḥ /
MBh, 3, 281, 17.1 tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham /
MBh, 3, 282, 43.3 tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā //
MBh, 3, 283, 14.2 bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam //
MBh, 5, 56, 51.3 sarve samadhirūḍhāḥ sma saṃgrāmānnaḥ samuddhara //
MBh, 6, 113, 39.2 samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare //
MBh, 8, 28, 50.2 na kaṃcid avamanyeyam āpado māṃ samuddhara //
MBh, 8, 53, 13.2 taṃ drauṇir āvārya rathaṃ kṛpaṃ sma samujjahre paṅkagatāṃ yathā gām //
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 11, 23, 24.1 pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ /
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 238, 15.2 tathaiva viduṣāṃ jñānaṃ putrahetoḥ samuddhṛtam /
MBh, 12, 273, 51.2 ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet //
MBh, 12, 314, 14.1 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā /
MBh, 12, 331, 4.1 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam /
MBh, 12, 335, 32.1 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet /
MBh, 13, 17, 161.2 prapannavatsalo devaḥ saṃsārāt tān samuddharet //
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /
MBh, 13, 69, 5.2 nāśaknuvan samuddhartuṃ tato jagmur janārdanam //
MBh, 13, 69, 7.1 sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā /
MBh, 13, 71, 3.1 dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ /
MBh, 13, 95, 13.2 ādadānāḥ samuddhṛtya mūlāni ca phalāni ca //
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 103, 29.1 nahuṣo 'pi tvayā rājaṃstasmācchāpāt samuddhṛtaḥ /
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
MBh, 15, 9, 2.1 mandaprāṇagatir dhīmān kṛcchrād iva samuddharan /
Manusmṛti
ManuS, 9, 115.1 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
Rāmāyaṇa
Rām, Ay, 30, 17.1 samuddhṛtanidhānāni paridhvastājirāṇi ca /
Rām, Yu, 47, 31.2 lakṣmaṇānucarastasthau samuddhṛtya śarottamam //
Saundarānanda
SaundĀ, 18, 7.2 tvadvākyasaṃdaṃśamukhena me sa samuddhṛtaḥ śalyahṛteva śalyaḥ //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
Agnipurāṇa
AgniPur, 249, 3.2 tataḥ samuddhared bāṇaṃ tūṇāddakṣiṇapāṇinā //
AgniPur, 249, 4.2 vāmahastena vai kakṣāṃ dhanustasmātsamuddharet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 9.2 pradeśinyaṅgulīparvadvayān magnasamuddhṛtāt //
AHS, Kalpasiddhisthāna, 2, 33.2 saptarātrāt samuddhṛtya śoṣayed ātape tataḥ //
AHS, Kalpasiddhisthāna, 6, 9.2 sadyaḥsamuddhṛtāt kṣuṇṇād yaḥ sravet paṭapīḍitāt //
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
AHS, Utt., 39, 54.1 śaranmukhe nāgabalāṃ puṣyayoge samuddharet /
Daśakumāracarita
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kirātārjunīya
Kir, 13, 34.1 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ /
Kūrmapurāṇa
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 18, 58.2 pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
Liṅgapurāṇa
LiPur, 1, 78, 2.1 āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ /
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 1, 91, 72.2 sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam //
LiPur, 2, 48, 14.1 samuddhṛtāyai vidmahe viṣṇunaikena dhīmahi /
Matsyapurāṇa
MPur, 27, 20.2 samuddhara gṛhītvā māṃ kulīnastvaṃ hi me mataḥ //
Suśrutasaṃhitā
Su, Sū., 44, 73.2 phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet //
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 18, 43.1 tasmād aśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ /
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 19, 17.1 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave /
Su, Utt., 46, 21.2 yathāmaloṣṭaṃ salile niṣiktaṃ samuddhared āśvavilīnam eva //
Viṣṇupurāṇa
ViPur, 1, 4, 43.2 samuddhara bhavāyeśa śaṃ no dehyabjalocana //
ViPur, 3, 11, 65.1 annāgraṃ ca samuddhṛtya hantakāropakalpitam /
ViPur, 4, 24, 26.1 tataś ca nava caitān nandān kauṭilyo brāhmaṇaḥ samuddhariṣyati //
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 19.1 samuddhṛtāśeṣamṛṇālajālakaṃ vipannamīnaṃ drutabhītasārasam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 3, 42.2 sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam //
BhāgPur, 11, 7, 19.3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt //
BhāgPur, 11, 17, 44.1 samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam /
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Bhāratamañjarī
BhāMañj, 1, 1267.2 catasro 'nyāḥ samuddhartuṃ karuṇābdhe tvamarhasi //
BhāMañj, 13, 1538.1 sa taiḥ pṛṣṭaḥ samuddhartumaśaktairavadacchanaiḥ /
BhāMañj, 13, 1605.1 tataḥ śaśikarākārāḥ samuddhṛtya mṛṇālikāḥ /
Garuḍapurāṇa
GarPur, 1, 32, 37.1 saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
GarPur, 1, 36, 7.1 samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
GarPur, 1, 83, 51.1 akṣayānprāpnuyāllokānkulaṃ cāpi samuddharet /
Hitopadeśa
Hitop, 3, 125.10 yaḥ kākiṇīm apy apathaprapannāṃ samuddharen niṣkasahasratulyām /
Kālikāpurāṇa
KālPur, 52, 8.3 tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 187.2 māṃ samuddhara govinda duḥkhasaṃsārasāgarāt //
Mātṛkābhedatantra
MBhT, 6, 40.1 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param /
Rasahṛdayatantra
RHT, 6, 3.2 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //
Rasamañjarī
RMañj, 3, 24.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RMañj, 5, 12.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RMañj, 5, 42.2 puṭet punaḥ samuddhṛtya tenaiva parimardayet //
RMañj, 6, 9.1 svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet /
RMañj, 6, 30.2 svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //
RMañj, 6, 43.2 ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //
RMañj, 6, 60.2 svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //
RMañj, 6, 69.2 puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //
RMañj, 6, 187.2 svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
RMañj, 6, 261.2 tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //
RMañj, 6, 298.2 vālukāyaṃtramadhye tu drave jīrṇe samuddharet //
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 6, 317.1 gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /
RMañj, 6, 334.1 ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet /
RMañj, 7, 13.1 saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet /
RMañj, 7, 15.1 yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ /
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
RMañj, 8, 22.2 snigdhabhāṇḍagataṃ bhūmau sthitvā māsātsamuddharet //
RMañj, 9, 9.2 bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk //
Rasaprakāśasudhākara
RPSudh, 2, 21.1 svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet /
RPSudh, 2, 89.2 jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //
RPSudh, 2, 98.2 bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //
RPSudh, 4, 10.2 evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet //
RPSudh, 4, 83.1 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /
RPSudh, 4, 88.2 puṭayedagninā samyak svāṃgaśītaṃ samuddharet //
RPSudh, 5, 99.1 vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet /
RPSudh, 6, 36.2 viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet //
RPSudh, 8, 2.2 ruddhvātha bhāṇḍe vipacecca cullyāṃ yāmadvayaṃ śītagataṃ samuddharet //
RPSudh, 11, 20.1 vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet /
RPSudh, 11, 50.2 svāṃgaśītaṃ tataḥ kṛtvā mudrikāṃ tāṃ samuddharet /
RPSudh, 11, 98.2 svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet //
RPSudh, 11, 102.1 paścātsattvaṃ samuddhṛtya mardayedekavāsaram /
RPSudh, 11, 103.1 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet /
RPSudh, 11, 120.1 sārdhaṃ yāmaṃ tataḥ pācyaṃ svāṃgaśītaṃ samuddharet /
Rasaratnasamuccaya
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
RRS, 12, 133.1 vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
RRS, 16, 31.1 svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ /
RRS, 16, 144.2 dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet //
RRS, 22, 26.1 svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet /
Rasaratnākara
RRĀ, R.kh., 1, 20.1 tattatsarvaṃ parityajya sārabhūtaṃ samuddhṛtam /
RRĀ, R.kh., 2, 37.2 puṭayedbhūdhare yantre dinānte taṃ samuddharet //
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 17.2 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //
RRĀ, R.kh., 4, 24.1 saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, R.kh., 9, 48.1 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 4.2 yathā dhattūrajaṃ tailaṃ kvāthād gharme samuddhṛtam //
RRĀ, Ras.kh., 2, 39.2 samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ //
RRĀ, Ras.kh., 2, 66.1 dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 2, 90.1 jārayetkramayogena samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 2, 124.1 tuṣāgninā laghutvena samuddhṛtya vicūrṇayet /
RRĀ, Ras.kh., 3, 5.2 karīṣāgnau divārātraṃ puṭe paktvā samuddharet //
RRĀ, Ras.kh., 3, 11.2 saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet //
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 33.1 ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
RRĀ, Ras.kh., 3, 36.1 śuddhasūtaṃ dinaṃ mardyaṃ kṣālyam amlaiḥ samuddharet /
RRĀ, Ras.kh., 3, 69.1 sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 101.1 śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 112.1 ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 115.2 dolāyantre sāranāle jātaṃ golaṃ samuddharet //
RRĀ, Ras.kh., 3, 117.1 andhayitvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 3, 125.1 ruddhvātha bhūdhare pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 149.1 tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
RRĀ, Ras.kh., 3, 166.1 karīṣāgnau puṭe pacyādahorātrātsamuddharet /
RRĀ, Ras.kh., 3, 172.2 ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam //
RRĀ, Ras.kh., 3, 182.2 trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu //
RRĀ, Ras.kh., 4, 9.1 cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet /
RRĀ, Ras.kh., 4, 47.1 kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa /
RRĀ, Ras.kh., 4, 49.2 pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 49.2 gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet //
RRĀ, Ras.kh., 5, 53.2 pakṣamekaṃ kṣipedbhūmau bhāṇḍātkalkaṃ samuddharet //
RRĀ, Ras.kh., 5, 69.2 kūṣmāṇḍasya tato garbhe kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 6, 14.1 yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 35.1 mardyaṃ ruddhvā dinaṃ pacyādbhūdhare taṃ samuddharet /
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 7, 13.1 indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet /
RRĀ, Ras.kh., 7, 15.2 bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk //
RRĀ, Ras.kh., 7, 48.2 jalaukā jāyate yāvattatastasmātsamuddharet //
RRĀ, Ras.kh., 8, 102.1 tasya kuryānnamaskāraṃ hruṃ hruṃ kuryātsamuddharet /
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 2, 22.2 dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 40.1 bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /
RRĀ, V.kh., 2, 53.2 pātayet pātanāyaṃtre dinānte tatsamuddharet /
RRĀ, V.kh., 3, 47.3 pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 3, 51.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
RRĀ, V.kh., 3, 55.2 māsānte tatsamuddhṛtya nāgavallyā dravairlipet /
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 61.2 nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet //
RRĀ, V.kh., 3, 108.2 cālyaṃ palāśadaṇḍena bhasmībhūtaṃ samuddharet //
RRĀ, V.kh., 3, 115.2 cālyam aśvatthadaṇḍena jātaṃ bhasma samuddharet //
RRĀ, V.kh., 3, 122.2 liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //
RRĀ, V.kh., 3, 126.1 ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /
RRĀ, V.kh., 4, 27.2 pācayennalikāyantre dinānte taṃ samuddharet //
RRĀ, V.kh., 4, 35.2 tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //
RRĀ, V.kh., 4, 37.2 evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 4, 51.1 ruddhvā gajapuṭe paktvā svāṅgaśītaṃ samuddharet /
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 58.2 mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //
RRĀ, V.kh., 4, 125.2 pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //
RRĀ, V.kh., 6, 3.2 pacetkacchapayantrasthaṃ puṭaikena samuddharet //
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 6, 23.1 dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /
RRĀ, V.kh., 6, 35.1 svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 64.2 samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 113.1 tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 6, 121.2 ūrdhvādhaḥ parivartena ahorātrātsamuddharet //
RRĀ, V.kh., 7, 6.1 gandhataile dinaṃ pacyāttato vastrātsamuddharet /
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 45.1 ruddhvātha bhūdhare pacyātpuṭaikena samuddharet /
RRĀ, V.kh., 7, 61.1 yāvatkuṅkumavarṇaṃ syāt tāvaccullyāṃ samuddharet /
RRĀ, V.kh., 7, 67.1 ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 94.1 ruddhvātha bhūdhare pacyāddinānte tu samuddharet /
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 8, 3.2 pacettasmātsamuddhṛtya punastadvacca mardayet //
RRĀ, V.kh., 8, 21.1 mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet /
RRĀ, V.kh., 8, 31.2 dinānte tatsamuddhṛtya drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 47.1 andhitaṃ bhūdhare pacyāddinānte tatsamuddharet /
RRĀ, V.kh., 8, 52.2 ruddhvātha bhūdhare pacyādahorātrātsamuddharet //
RRĀ, V.kh., 8, 73.1 liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 78.2 caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //
RRĀ, V.kh., 8, 82.2 svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 91.1 śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /
RRĀ, V.kh., 8, 117.1 svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /
RRĀ, V.kh., 8, 140.2 tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //
RRĀ, V.kh., 9, 10.2 taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
RRĀ, V.kh., 9, 27.2 yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //
RRĀ, V.kh., 9, 35.2 tato vastrātsamuddhṛtya nigaḍena tule pacet //
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 56.1 marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /
RRĀ, V.kh., 9, 63.2 kārīṣavahninā pacyāt ahorātrātsamuddharet //
RRĀ, V.kh., 9, 69.2 mardayettaptakhalve tu tridinānte samuddharet //
RRĀ, V.kh., 9, 71.1 samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
RRĀ, V.kh., 9, 73.2 sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //
RRĀ, V.kh., 9, 75.2 kārīṣāgnau divārātrau pācayitvā samuddharet //
RRĀ, V.kh., 9, 83.1 kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 9, 110.2 yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 9, 112.2 dinānte tatsamuddhṛtya krāmaṇena samāyutam //
RRĀ, V.kh., 9, 123.2 tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //
RRĀ, V.kh., 10, 8.1 samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 14.1 caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /
RRĀ, V.kh., 11, 27.2 adhaḥpātanayantre tu pātitaṃ tu samuddharet //
RRĀ, V.kh., 12, 30.2 svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
RRĀ, V.kh., 12, 47.1 pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
RRĀ, V.kh., 13, 35.1 jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
RRĀ, V.kh., 13, 40.2 svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
RRĀ, V.kh., 14, 22.2 samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 54.2 samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 60.2 svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 14, 77.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //
RRĀ, V.kh., 15, 29.2 drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //
RRĀ, V.kh., 15, 48.1 kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /
RRĀ, V.kh., 15, 55.0 daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 83.1 evaṃ jāryaṃ samaṃ gaṃdhaṃ tato yaṃtrātsamuddharet /
RRĀ, V.kh., 16, 15.2 tridinaṃ mardayed gāḍhaṃ tatsamastaṃ samuddhṛtam //
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 49.2 tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //
RRĀ, V.kh., 16, 56.1 dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 76.2 samuddhṛtya punarmardyamamlavargeṇa saṃyutam //
RRĀ, V.kh., 16, 87.1 samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 16, 114.2 dattvā mardyaṃ punastadvadyaṃtre pacyāt samuddharet //
RRĀ, V.kh., 17, 14.1 tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /
RRĀ, V.kh., 17, 58.2 ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet //
RRĀ, V.kh., 18, 100.2 ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 18, 103.1 miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 18, 103.2 svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //
RRĀ, V.kh., 18, 126.2 drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /
RRĀ, V.kh., 18, 165.1 kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 27.2 māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //
RRĀ, V.kh., 19, 40.1 ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
RRĀ, V.kh., 19, 45.2 saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //
RRĀ, V.kh., 19, 96.1 trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 101.1 pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 20, 101.2 mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
Rasendracintāmaṇi
RCint, 3, 80.2 bhāṇḍake tridinaṃ sūtaṃ jīrṇasvarṇaṃ samuddharet //
RCint, 6, 37.3 caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet //
RCint, 6, 54.2 puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
RCint, 6, 61.2 dattvopari śarāvaṃ tu tridinānte samuddharet //
RCint, 8, 192.1 muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
Rasendrasārasaṃgraha
RSS, 1, 39.2 kṛtvālavālakaṃ vāpi tataḥ sūtaṃ samuddharet /
RSS, 1, 72.0 prajvālya dvādaśaṃ yāmaṃ svāṅgaśītaṃ samuddharet /
RSS, 1, 128.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RSS, 1, 185.1 svāṅgaśītaṃ samuddhṛtya māṇikyābhaṃ bhaved dhruvam /
RSS, 1, 239.2 ekarātrātsamuddhṛtya raudrayantre vibhāvayet //
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 241.1 jambīrāmlāt samuddhṛtya nārikelasya pātrake /
RSS, 1, 253.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
Rasādhyāya
RAdhy, 1, 412.2 yāmairgālyāḥ kramāt sarvāḥ svāṃgaśītāḥ samuddharet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 6.0 tataḥ svayaṃ śītalāḥ pūpāḥ samuddhṛtya tāsāṃ madhyād dhānyābhrakasaṃbhavā drutirgrāhyā //
Rasārṇava
RArṇ, 11, 117.2 taptaṃ samuddhṛtaṃ yantrāt taptakhalle vimardayet //
RArṇ, 12, 290.1 mahīṃ samuddhṛtavato varāhasya kalevarāt /
RArṇ, 12, 370.2 kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam /
RArṇ, 15, 8.1 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
SarvSund zu AHS, Utt., 39, 55.2, 1.0 śaradādau puṣyanakṣatre nāgabalāmūlaṃ samuddharet //
Skandapurāṇa
SkPur, 11, 16.2 pitṝn gartātsamuddhṛtya gaṇapānpracakāra ha //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.1 praṇavaṃ ca samuddhṛtya kālikāyai tato vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.2 vidmahe iti saṃlikhya śmaśānaṃ ca samuddharet //
ToḍalT, Pañcamaḥ paṭalaḥ, 2.3 nakulīśaṃ samuddhṛtya manusvaravibhūṣitam //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 6.1 prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca /
Ānandakanda
ĀK, 1, 4, 85.2 dinānte tatsamuddhṛtya pūrvavanmardayetpacet //
ĀK, 1, 4, 92.2 anusyūtaṃ saptarātraṃ svāṅgaśītaṃ samuddharet //
ĀK, 1, 4, 113.2 pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet //
ĀK, 1, 4, 461.2 drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 5, 25.1 taptaṃ samuddhṛtaṃ yantrāt taptakhalve vimardayet /
ĀK, 1, 12, 48.2 tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet //
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 15, 115.1 māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
ĀK, 1, 15, 252.2 madhunā sahitaṃ saptarātryante ca samuddharet //
ĀK, 1, 15, 255.1 tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet /
ĀK, 1, 15, 260.1 samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
ĀK, 1, 16, 96.1 ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 22, 82.2 samuddhṛtaṃ viśākhāyāṃ vandākaṃ rājavṛkṣakam //
ĀK, 1, 23, 83.2 svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 228.1 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
ĀK, 1, 23, 234.1 saptāhānte samuddhṛtya yojayettaṃ jarāpaham /
ĀK, 1, 23, 491.2 mahīṃ samuddhṛtavato varāhasya kalevarāt //
ĀK, 1, 23, 569.2 kṣiptam āmalakakāṣṭhakodare bhūmiśailanihitaṃ samuddhṛtam //
ĀK, 1, 24, 7.2 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ //
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 69.2 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
ĀK, 2, 1, 86.1 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 8, 58.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
ĀK, 2, 8, 64.1 ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet /
ĀK, 2, 8, 66.1 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 115.2 puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet //
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
ĀK, 2, 8, 119.2 punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet //
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
ĀK, 2, 8, 129.2 nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 6.0 etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 22.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //
ŚdhSaṃh, 2, 11, 35.1 svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /
ŚdhSaṃh, 2, 11, 51.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
ŚdhSaṃh, 2, 12, 62.2 svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //
ŚdhSaṃh, 2, 12, 110.2 puṭedgajapuṭenaiva svāṅgaśītaṃ samuddharet //
ŚdhSaṃh, 2, 12, 155.2 dhānyarāśau nyasetpaścādahorātrātsamuddharet //
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
ŚdhSaṃh, 2, 12, 219.2 tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet //
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 yāmadvayāt samuddhṛtya tadgolaṃ tāmrapātrake /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.3 ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 11.1 kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 11.1 prajvālya dvādaśayāmaṃ svāṅgaśītaṃ samuddharet /
Bhāvaprakāśa
BhPr, 7, 3, 49.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /
BhPr, 7, 3, 64.2 svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ //
BhPr, 7, 3, 99.1 dattvopari śarāvaṃ tu tridinānte samuddharet /
Gheraṇḍasaṃhitā
GherS, 5, 66.1 sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 22.1 tad goyugmaṃ samuddhartuṃ prayatnaṃ kṛtavān bahu /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 svāṅgaśītaṃ samuddhṛtya bhakṣayedraktikādvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.2 svāṅgaśītaṃ samuddhṛtya bhasma candrasamaṃ sitam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.1 bhāṇḍike tridinaṃ sthāpya sūtaṃ jīrṇaṃ samuddharet /
Haribhaktivilāsa
HBhVil, 1, 141.2 sarvavedarahasyebhyaḥ sāra eṣa samuddhṛtaḥ //
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 38.2 śuddhiṃ samuddharet paścāt svastho dharmaṃ samācaret //
ParDhSmṛti, 8, 34.2 patitāṃ paṅkamagnāṃ vā sarvaprāṇaiḥ samuddharet //
ParDhSmṛti, 9, 54.2 sarvān keśān samuddhṛtya chedayed aṅguladvayam //
Rasasaṃketakalikā
RSK, 1, 41.2 svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet //
RSK, 4, 9.1 yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet /
RSK, 4, 29.1 dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
RSK, 4, 32.2 svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam //
Rasārṇavakalpa
RAK, 1, 209.1 puṣye samuddhṛtā yatnād vijayāṃ ca śubhāvahām /
RAK, 1, 266.2 cūrṇaṃ kṛtvā tato bījaṃ tailaṃ tasmāt samuddharet //
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
RAK, 1, 388.1 māsādūrdhvaṃ samuddhṛtya sūtena saha mardayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 188.2 saṃsārarakṣaṇī devī surabhī māṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 151, 8.3 samarpayatsamuddhṛtya vandānmagnānmahārṇave //
SkPur (Rkh), Revākhaṇḍa, 169, 16.3 putrasantānarahitaṃ saṃtaptaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 177, 3.2 bhūtīśvare naraḥ snātvā kulakoṭiṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 195, 14.1 somagrahe kulaśataṃ sa samuddhṛtya nākabhāk /
SkPur (Rkh), Revākhaṇḍa, 209, 155.2 asminnagādhe saṃsāre patantaṃ māṃ samuddhara //
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
Yogaratnākara
YRā, Dh., 40.2 prapacedyugayāmaṃ tu svāṅgaśītaṃ samuddharet //
YRā, Dh., 66.1 svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ /
YRā, Dh., 164.2 dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet /
YRā, Dh., 252.1 saṃśodhya pācayedyantre svāṅgaśītaṃ samuddharet /
YRā, Dh., 406.1 tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ /