Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 66.1 iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva /
Mahābhārata
MBh, 1, 16, 15.7 viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam /
MBh, 1, 61, 100.1 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ /
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 125, 17.3 pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ //
MBh, 1, 125, 27.1 dvāradeśāt samudbhūto māhātmyabalasūcakaḥ /
MBh, 1, 161, 12.8 manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane /
MBh, 1, 161, 12.11 tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ /
MBh, 2, 47, 24.2 aparāntasamudbhūtāṃstathaiva paraśūñ śitān //
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 143, 7.1 tato reṇuḥ samudbhūtaḥ sapattrabahulo mahān /
MBh, 7, 26, 2.1 rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam /
MBh, 7, 117, 39.2 śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ //
MBh, 8, 30, 6.1 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa /
MBh, 8, 31, 39.2 eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati //
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 21, 39.1 teṣāṃ śastrasamudbhūtaṃ rajastīvram adṛśyata /
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 277, 36.1 pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 332, 8.1 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam /
MBh, 12, 332, 9.1 tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt /
MBh, 12, 336, 40.2 eṣa dharmaḥ samudbhūto nārāyaṇamukhāt punaḥ //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 13, 126, 32.2 mama vahniḥ samudbhūto na vai vyathitum arhatha //
MBh, 14, 89, 16.1 tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
Rāmāyaṇa
Rām, Ay, 90, 3.1 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ /
Rām, Su, 1, 51.1 tasya vegasamudbhūtaiḥ puṣpaistoyam adṛśyata /
Rām, Yu, 115, 22.1 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati /
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 3.2 doṣāṇām api bāhulyād riṣṭābhāsaḥ samudbhavet //
AHS, Cikitsitasthāna, 7, 56.2 mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha //
AHS, Utt., 31, 4.2 hanusaṃdhisamudbhūtastābhyāṃ pāṣāṇagardabhaḥ //
Bodhicaryāvatāra
BoCA, 5, 8.1 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
BoCA, 9, 167.2 puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 9.1 didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Harivaṃśa
HV, 20, 15.2 oṣadhyas tāḥ samudbhūtās tejasā prajvalanty uta //
Kūrmapurāṇa
KūPur, 1, 10, 3.2 karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ //
KūPur, 1, 23, 73.1 umādehasamudbhūtā yoganidrā ca kauśikī /
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
KūPur, 2, 18, 19.2 kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
Liṅgapurāṇa
LiPur, 1, 69, 49.1 umādehasamudbhūtā yoganidrā ca kauśikī /
LiPur, 1, 70, 266.2 tatastasminsamudbhūte mithune dāruṇātmike //
LiPur, 1, 81, 32.1 kṛṣṇāgarusamudbhūtaṃ sarvapāpanikṛntanam /
LiPur, 1, 85, 27.1 pūrvakalpasamudbhūtāñchrutavanto yathā purā /
LiPur, 1, 86, 21.2 ṣaṭkauśikaṃ samudbhūtaṃ bhajatyeṣa kalevaram //
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 2, 7, 25.1 tato vāṇī samudbhūtā vāsudeveti kīrtanāt /
Matsyapurāṇa
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 60, 4.2 liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā /
MPur, 84, 8.1 viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam /
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 146, 10.2 tasmāttu sa samudbhūto guho dinakaraprabhaḥ //
MPur, 153, 164.2 tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ //
MPur, 169, 3.2 nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Nid., 13, 14.1 hanusandhau samudbhūtaṃ śophamalparujaṃ sthiram /
Su, Utt., 25, 8.1 śiro'bhitāpe tritayapravṛtte sarvāṇi liṅgāni samudbhavanti /
Viṣṇupurāṇa
ViPur, 1, 5, 33.2 sattvodriktāḥ samudbhūtā mukhato brahmaṇo dvija //
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 7, 9.1 tasya krodhasamudbhūtaṃ jvālāmālāvidīpitam /
ViPur, 1, 12, 63.1 gāvas tvattaḥ samudbhūtās tvatto 'jā avayo mṛgāḥ /
ViPur, 1, 15, 63.2 mandabhāgyā samudbhūtā viphalā ca jagatpate //
ViPur, 2, 8, 122.2 samudbhūtā paraṃ tattu tṛtīyaṃ bhagavatpadam //
ViPur, 2, 12, 37.2 padmākārā samudbhūtā parvatābdhyādisaṃyutā //
ViPur, 4, 13, 107.1 akrūro 'py uttamamaṇisamudbhūtasuvarṇena bhagavaddhyānaparo 'navarataṃ yajñān iyāja //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 5, 1, 65.2 kālanemiṃ samudbhūtamityuktvāntardadhe hariḥ //
ViPur, 5, 5, 14.3 yasya nābhisamudbhūtapaṅkajādabhavajjagat //
ViPur, 5, 7, 64.2 nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā //
ViPur, 6, 5, 32.1 sakṛd uccārite vākye samudbhūtamahāśramaḥ /
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
Viṣṇusmṛti
ViSmṛ, 1, 38.2 phalāvalīsamudbhūtavanasaṃgham ivācitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 342.1 prajāpīḍanasaṃtāpāt samudbhūto hutāśanaḥ /
Bhāratamañjarī
BhāMañj, 1, 142.1 tatprabhāvātsamudbhūto yayau jetuṃ sureśvaram /
BhāMañj, 1, 366.2 punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ //
BhāMañj, 1, 873.1 tasyānujā samudabhūdyāgakuṇḍācca kanyakā /
BhāMañj, 1, 1282.2 sudhāgarbhasamudbhūtāmiva śītāṃśudevatām //
BhāMañj, 6, 31.1 gāṅgeyaśaṅkhanādena samudbhūte balārṇave /
BhāMañj, 6, 378.2 ghoraḥ samudabhūnnādaḥ sarvaprāṇibhayaṃkaraḥ //
BhāMañj, 13, 925.1 vidyānalasamudbhūtavivekavyastaviplavāḥ /
BhāMañj, 14, 76.2 brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam //
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 26.1 caturaśrāḥ samudbhūtā vairājāditi gamyatām /
GarPur, 1, 47, 30.2 vṛttāyatāḥ samudbhūtā navaite maṇikāhvayāt //
GarPur, 1, 50, 13.2 kṣīravṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham //
GarPur, 1, 147, 4.2 aṅgeṣu ca samudbhūtāḥ piḍakāśca kaphodbhave //
Mātṛkābhedatantra
MBhT, 5, 32.2 yadi puṣpaṃ samudbhūtaṃ vajraṃ tat parikīrtitam //
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
Rasaprakāśasudhākara
RPSudh, 7, 5.1 gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /
Rasaratnasamuccaya
RRS, 5, 62.1 doṣatrayasamudbhūtānāmayāñjayati dhruvam /
RRS, 12, 134.2 jvaritaṃ chādayedgāḍhaṃ yāvatsvedaḥ samudbhavet //
Rasendrasārasaṃgraha
RSS, 1, 141.3 sadākarasamudbhūtaṃ vajreti prathitaṃ ghanam //
Rasārṇava
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Tantrasāra
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
Tantrāloka
TĀ, 2, 8.2 sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate //
TĀ, 4, 133.2 tataścakrātsamudbhūtaṃ brahmāṇḍaṃ tadudāhṛtam //
Ānandakanda
ĀK, 1, 2, 244.1 nimnanābhisamudbhūtaromarājivirājitāḥ /
ĀK, 1, 3, 101.2 mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam //
ĀK, 2, 6, 32.1 apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ /
ĀK, 2, 8, 159.1 samudbhavanti vaiḍūryamaṇayaḥ prāvṛḍāgame /
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
Śukasaptati
Śusa, 3, 2.24 prajāpīḍanasantāpāt samudbhūto hutāśanaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
Gorakṣaśataka
GorŚ, 1, 45.1 kuṇḍalinyāḥ samudbhūtā gāyatrī prāṇadhāriṇī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 1.3 tasmādetatsamudbhūtaṃ tāmramāhuḥ purāvidaḥ /
Haribhaktivilāsa
HBhVil, 2, 202.1 kṣīravṛkṣasamudbhūtaṃ mantritaṃ parameṣṭhinā /
HBhVil, 3, 227.1 kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham /
HBhVil, 5, 309.3 śālagrāmasamudbhūtaṃ śailaṃ doṣāvahaṃ na hi //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 67.1 samyag gātrasamudbhūtagranthitrayavibhedakam /
Rasakāmadhenu
RKDh, 1, 1, 198.2 vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ //
RKDh, 1, 5, 95.1 nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.2 īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 13.3 yayā rudrasamudbhūtā yā ceyaṃ varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.1 tasmād āsīt samudbhūtā mahāpuṇyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 52.1 evaṃ brāhme purā kalpe samudbhūteyamīśvarāt /
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 15, 30.1 mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 35.1 tatra sthānasamudbhūtā mahadbhayavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 187, 7.1 tatrāvaṭaṃ samudbhūtaṃ dhūmāvartas tato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 192, 95.1 yā ceyamurvaśī mattaḥ samudbhūtā puraṃdara tretāgnihetubhūteyaṃ evaṃ prāpya bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 207, 3.2 agnitejaḥsamudbhūtaṃ tena tatparamaṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //