Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Āyurvedadīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 25, 12.1 sarveṣām eva pāpānāṃ saṅkare samupasthite /
Mahābhārata
MBh, 1, 8, 14.1 tataḥ katipayāhasya vivāhe samupasthite /
MBh, 1, 46, 14.1 tatastasmiṃstu divase saptame samupasthite /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 158, 51.1 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ /
MBh, 2, 13, 10.1 tam eva ca mahārāja śiṣyavat samupasthitaḥ /
MBh, 2, 42, 48.2 upādāya baliṃ mukhyaṃ mām eva samupasthitam //
MBh, 2, 64, 17.2 pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ //
MBh, 2, 66, 10.1 ahīn āśīviṣān kruddhān daṃśāya samupasthitān /
MBh, 3, 42, 11.2 dvitīya iva mārtaṇḍo yugānte samupasthite //
MBh, 3, 57, 6.1 tāstu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ /
MBh, 3, 83, 45.2 yena yat pūrvam abhyastaṃ tat tasya samupasthitam //
MBh, 3, 102, 10.3 so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ //
MBh, 3, 139, 12.1 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam /
MBh, 3, 154, 37.2 bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ //
MBh, 3, 185, 27.1 samprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ /
MBh, 3, 206, 22.1 yaṃ viṣādo 'bhibhavati viṣame samupasthite /
MBh, 3, 221, 62.1 tatas tasmin bhaye ghore devānāṃ samupasthite /
MBh, 3, 287, 4.1 kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ /
MBh, 4, 9, 2.2 samupasthāya vai rājā papraccha kurunandanam //
MBh, 4, 18, 22.1 matsyam arthapatiṃ pārthaṃ virāṭaṃ samupasthitam /
MBh, 4, 37, 7.2 yattā bhavantastiṣṭhantu syād yuddhaṃ samupasthitam //
MBh, 4, 46, 6.1 nāyaṃ kālo virodhasya kaunteye samupasthite /
MBh, 4, 55, 12.1 ayaṃ kaunteya kāmaste nacirāt samupasthitaḥ /
MBh, 4, 64, 2.2 bhūmāvāsīnam ekānte sairandhryā samupasthitam //
MBh, 5, 76, 2.2 lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt //
MBh, 5, 141, 2.1 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ /
MBh, 5, 141, 9.1 nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam /
MBh, 5, 141, 44.1 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite /
MBh, 5, 171, 4.1 satyavatyāstvanumate vivāhe samupasthite /
MBh, 5, 172, 15.1 na cānyapūrvā rājendra tvām ahaṃ samupasthitā /
MBh, 5, 193, 61.1 nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam /
MBh, 6, 3, 20.2 vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam //
MBh, 6, BhaGī 2, 2.2 kutastvā kaśmalamidaṃ viṣame samupasthitam /
MBh, 6, 41, 31.2 bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam //
MBh, 6, 70, 15.2 vīryaślāghī naraśreṣṭhastān dṛṣṭvā samupasthitān //
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 7, 58, 8.2 snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire //
MBh, 7, 64, 7.2 vavur āyāti kaunteye saṃgrāme samupasthite //
MBh, 7, 85, 15.3 na paśyasi bhayaṃ ghoraṃ droṇānnaḥ samupasthitam //
MBh, 7, 114, 59.2 saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam //
MBh, 7, 162, 37.2 aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ //
MBh, 8, 49, 16.1 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ /
MBh, 8, 63, 16.2 mahāgrahāv iva krūrau yugānte samupasthitau //
MBh, 9, 43, 22.2 tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā //
MBh, 10, 6, 28.1 tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam /
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 136, 34.1 āpadyasyāṃ sukaṣṭāyāṃ maraṇe samupasthite /
MBh, 12, 163, 22.3 astaṃ ca savitā yātaḥ saṃdhyeyaṃ samupasthitā //
MBh, 12, 192, 83.2 tato vikṛtaceṣṭau dvau puruṣau samupasthitau /
MBh, 12, 212, 24.2 yena yastrividho bhāvaḥ paryāyāt samupasthitaḥ //
MBh, 12, 316, 2.1 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam /
MBh, 12, 327, 32.2 utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ //
MBh, 12, 327, 40.1 te tapaḥ samupātiṣṭhan brahmoktaṃ vedakalpitam /
MBh, 13, 53, 57.1 na ca manyustvayā kāryaḥ śreyaste samupasthitam /
MBh, 13, 56, 7.2 sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha //
MBh, 13, 91, 43.1 caṇḍālaśvapacau varjyau nivāpe samupasthite /
MBh, 13, 91, 44.2 varjanīyā budhair ete nivāpe samupasthite //
MBh, 13, 92, 10.2 sahitāstāta bhokṣyāmo nivāpe samupasthite /
MBh, 13, 110, 47.2 svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam //
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 59, 29.2 utthāya sa gadāpāṇir yuddhāya samupasthitaḥ //
MBh, 15, 29, 10.2 gamanaṃ prati rājendra tad idaṃ samupasthitam //
MBh, 17, 3, 26.1 ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ /
Rāmāyaṇa
Rām, Bā, 30, 4.1 imau svo muniśārdūla kiṃkarau samupasthitau /
Rām, Bā, 47, 3.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Bā, 49, 18.2 aśvināv iva rūpeṇa samupasthitayauvanau //
Rām, Ay, 52, 3.1 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam /
Rām, Ay, 108, 17.2 kalaśāṃś ca pramṛdnanti havane samupasthite //
Rām, Ār, 5, 18.1 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ /
Rām, Ār, 8, 6.2 nirvairaṃ kriyate mohāt tac ca te samupasthitam //
Rām, Ār, 71, 5.1 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
Rām, Ki, 38, 22.2 vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ //
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Su, 40, 34.2 yuddhākāṅkṣī punar vīrastoraṇaṃ samupasthitaḥ //
Rām, Yu, 18, 24.1 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ /
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 23, 35.1 amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ /
Rām, Yu, 28, 8.2 vidhānaṃ vihitaṃ yacca tad dṛṣṭvā samupasthitāḥ //
Rām, Yu, 34, 27.1 aṅgadastu raṇe śatruṃ nihantuṃ samupasthitaḥ /
Rām, Yu, 83, 37.1 etān acintayan ghorān utpātān samupasthitān /
Rām, Utt, 41, 22.1 apatyalābho vaidehi mamāyaṃ samupasthitaḥ /
Rām, Utt, 61, 20.1 taṃ dīptam iva kālāgniṃ yugānte samupasthite /
Rām, Utt, 61, 33.2 lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 100, 3.1 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ /
Kāmasūtra
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 228.1 dyūte samāhvaye caiva vivāde samupasthite /
KātySmṛ, 1, 358.1 rikthabhāgavivāde tu saṃdehe samupasthite /
Kūrmapurāṇa
KūPur, 1, 28, 13.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
Liṅgapurāṇa
LiPur, 1, 4, 40.1 kalpāvasānikāṃstyaktvā pralaye samupasthite /
LiPur, 1, 31, 26.2 evaṃ saṃvatsare pūrṇe vasante samupasthite //
LiPur, 1, 40, 19.2 puruṣālpaṃ bahustrīkaṃ yugānte samupasthite //
LiPur, 1, 40, 34.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
LiPur, 1, 40, 64.2 arājake yugavaśātsaṃśaye samupasthite //
LiPur, 1, 89, 82.1 snānamātreṇa vai śuddhirmaraṇe samupasthite /
LiPur, 1, 91, 73.1 athavāriṣṭamālokya maraṇe samupasthite /
LiPur, 1, 102, 31.1 sa bāhurudyamastasya tathaiva samupasthitaḥ /
Matsyapurāṇa
MPur, 1, 15.2 bhaveyaṃ rakṣaṇāyālaṃ pralaye samupasthite //
MPur, 1, 25.1 yadā samudramakhilaṃ vyāpyāsau samupasthitaḥ /
MPur, 47, 226.1 devāstadāsurāndṛṣṭvā saṃgrāme samupasthitān /
MPur, 144, 67.1 arājake yugāṃśe tu saṃkṣaye samupasthite /
MPur, 148, 61.2 śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam //
MPur, 154, 489.2 jātarūpavicitrāṇi prayataḥ samupasthitaḥ //
MPur, 171, 15.2 pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ //
MPur, 171, 35.1 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā /
Nāradasmṛti
NāSmṛ, 2, 3, 6.1 daivataskararājotthe vyasane samupasthite /
Saṃvitsiddhi
SaṃSi, 1, 43.1 tad evaṃ vādisammardāt saṃśaye samupasthite /
Viṣṇupurāṇa
ViPur, 1, 13, 15.2 ūcuḥ sāmakalaṃ samyaṅ maitreya samupasthitāḥ //
ViPur, 1, 14, 47.2 prasādasumukho 'haṃ vo varadaḥ samupasthitaḥ //
ViPur, 1, 17, 75.2 ajñānayantyaśaktyā ca vārddhakaṃ samupasthitam //
ViPur, 3, 18, 33.2 udyogaṃ paramaṃ kṛtvā yuddhāya samupasthitāḥ //
ViPur, 5, 30, 53.2 śakraṃ devaparīvāraṃ yuddhāya samupasthitam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 15.1 sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 18.1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam /
BhāgPur, 4, 8, 32.2 yatiṣyati bhavān kāle śreyasāṃ samupasthite //
Bhāratamañjarī
BhāMañj, 1, 972.2 uvāca śaktiṃ tvaddattaḥ śāpo 'yaṃ samupasthitaḥ //
BhāMañj, 6, 8.2 kṣatrasya saṃkṣayo rājanviṣamaḥ samupasthitaḥ //
BhāMañj, 7, 588.1 tumule 'sminnirāloke viṣame samupasthite /
BhāMañj, 13, 891.1 sā tacchrutvāvadacchakraṃ tvāmahaṃ samupasthitā /
Hitopadeśa
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 1, 193.10 tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulībhavanti //
Hitop, 3, 40.7 rājāha vigrahas tāvat samupasthitaḥ /
Hitop, 4, 31.1 sandhiḥ kāryo 'py anāryeṇa vināśe samupasthite /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
Janmamaraṇavicāra
JanMVic, 1, 157.2 smaraṇaṃ tu kathaṃ tasya prāṇānte samupasthite /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 55.2 sarveṣām eva pāpānāṃ saṃkare samupasthite //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 14.1 prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 85.1 naṣṭahomasvadhākāre yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 14, 19.2 tasminneva layaṃ yāti yugānte samupasthite //
SkPur (Rkh), Revākhaṇḍa, 14, 62.1 sā cacāra jagat kṛtsnaṃ yugānte samupasthite /
SkPur (Rkh), Revākhaṇḍa, 20, 5.2 sarve te pralayaṃ yānti yugānte samupasthite //