Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 60.2 śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat //
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 41, 10.1 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate /
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ār, 11, 10.1 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ /
Rām, Ār, 44, 3.3 parivrājakarūpeṇa vaidehīṃ samupāgamat //
Rām, Su, 56, 116.2 rāghavo raṇavikrānto mitratvaṃ samupāgataḥ //
Rām, Su, 60, 27.2 uvācaikāntam āgamya bhṛtyāṃstān samupāgatān //
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 114, 17.2 tatastenārditā bālā rāvaṇaṃ samupāgatā //
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 79, 16.1 sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ /
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Rām, Utt, 90, 25.2 hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat //