Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 126.62 punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ /
MBh, 1, 16, 19.2 vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi //
MBh, 1, 96, 5.1 tatra rājñaḥ samuditān sarvataḥ samupāgatān /
MBh, 1, 107, 13.1 atha dvaipāyano jñātvā tvaritaḥ samupāgamat /
MBh, 1, 128, 4.89 tatastvarjunapāñcālau yuddhāya samupāgatau /
MBh, 1, 151, 1.8 brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha /
MBh, 1, 165, 25.3 viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat //
MBh, 1, 172, 8.2 samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat //
MBh, 1, 176, 14.1 brāhmaṇāśca mahābhāgā deśebhyaḥ samupāgaman /
MBh, 1, 177, 4.2 karṇena sahitā vīrāstvadarthaṃ samupāgatāḥ /
MBh, 1, 179, 13.2 sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam /
MBh, 2, 18, 1.3 jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 3, 42, 18.2 niyogād brahmaṇas tāta martyatāṃ samupāgataḥ /
MBh, 3, 54, 2.2 tvaritāḥ samupājagmur damayantīm abhīpsavaḥ //
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 144, 11.2 matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 3, 293, 8.2 dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ //
MBh, 4, 21, 44.2 tat sarvaṃ tvāṃ samuddiśya sahasā samupāgataḥ //
MBh, 5, 119, 22.2 pitaraṃ samupāgacchad yayātiṃ sā vavanda ca //
MBh, 5, 155, 17.2 akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat //
MBh, 6, 47, 3.2 anyāṃśca subahūñ śūrān yuddhāya samupāgatān //
MBh, 8, 24, 117.1 ekībhāvaṃ gate caiva tripure samupāgate /
MBh, 9, 34, 36.2 puṇyaṃ prabhāsaṃ samupājagāma yatroḍurāḍ yakṣmaṇā kliśyamānaḥ //
MBh, 12, 4, 3.2 rājānaḥ śataśastatra kanyārthaṃ samupāgaman //
MBh, 12, 165, 25.1 kṛcchrāt samudvahan vīra nyagrodhaṃ samupāgamat /
MBh, 12, 175, 36.2 mānasasyeha yā mūrtir brahmatvaṃ samupāgatā /
MBh, 12, 311, 4.2 śukī bhūtvā mahārāja ghṛtācī samupāgamat //
MBh, 12, 316, 1.2 etasminn antare śūnye nāradaḥ samupāgamat /
MBh, 12, 327, 52.1 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ /
MBh, 13, 10, 20.1 atithīn pūjayāmāsa yathāvat samupāgatān /
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 55, 12.1 tataḥ svakularakṣārtham ahaṃ tvā samupāgamam /
MBh, 13, 91, 6.2 kāladharmaparītātmā nidhanaṃ samupāgataḥ //
MBh, 13, 121, 6.3 tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ //
MBh, 13, 121, 9.2 aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ /
MBh, 13, 126, 24.2 nirmamasyāgamavato vismayaḥ samupāgataḥ //
MBh, 15, 46, 12.2 kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ /
MBh, 16, 3, 19.2 yad anuvyājahārārtā tad idaṃ samupāgatam //
Rāmāyaṇa
Rām, Bā, 1, 60.2 śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat //
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Ay, 26, 21.1 evam uktā tu sā cintāṃ maithilī samupāgatā /
Rām, Ay, 41, 10.1 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate /
Rām, Ay, 102, 16.2 tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat //
Rām, Ār, 11, 10.1 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ /
Rām, Ār, 44, 3.3 parivrājakarūpeṇa vaidehīṃ samupāgamat //
Rām, Su, 56, 116.2 rāghavo raṇavikrānto mitratvaṃ samupāgataḥ //
Rām, Su, 60, 27.2 uvācaikāntam āgamya bhṛtyāṃstān samupāgatān //
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 114, 17.2 tatastenārditā bālā rāvaṇaṃ samupāgatā //
Rām, Utt, 66, 14.1 athainaṃ samupāgamya tapyantaṃ tapa uttamam /
Rām, Utt, 79, 16.1 sa āśramaṃ samupāgamya catasraḥ pramadāstataḥ /
Rām, Utt, 87, 8.2 śrutvā munivarastūrṇaṃ sasītaḥ samupāgamat //
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Rām, Utt, 90, 25.2 hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 4.1 rājann upāntanepathye bhṛtye vaḥ samupāgate /
Daśakumāracarita
DKCar, 2, 6, 177.1 tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt //
Kūrmapurāṇa
KūPur, 1, 2, 94.2 puruṣaḥ parato 'vyaktād brahmatvaṃ samupāgamat //
Liṅgapurāṇa
LiPur, 1, 72, 103.1 ekībhāvaṃ gate caiva tripure samupāgate /
LiPur, 2, 3, 52.2 tadaiśvaryaprabhāvena mano me samupāgatam //
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
LiPur, 2, 5, 148.2 tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā //
Matsyapurāṇa
MPur, 132, 4.1 te taṃ svarṇotpalāsīnaṃ brahmāṇaṃ samupāgatāḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 77.3 pravepitāṅgī paramaṃ sādhvasaṃ samupāgatā //
ViPur, 2, 16, 17.3 guruste 'hamṛbhurnāmnā nidāgha samupāgataḥ //
ViPur, 3, 11, 61.1 ajñātakulanāmānamanyataḥ samupāgatam /
ViPur, 5, 14, 1.3 trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ //
ViPur, 5, 27, 8.1 ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 1.2 vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 1.2 manāṃsi bhettuṃ surataprasaṅgināṃ vasantayoddhā samupāgataḥ priye //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
Bhāratamañjarī
BhāMañj, 1, 1172.2 rājannadyāpi manye no vikriyāṃ samupāgataḥ //
Kathāsaritsāgara
KSS, 1, 5, 122.2 saptame divase prāpte pañcatvaṃ samupāgamat //
Rasaratnasamuccaya
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 11, 73.1 svedādyaiḥ sādhitaḥ sūtaḥ paṅkatvaṃ samupāgataḥ /
Rasendracūḍāmaṇi
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
Skandapurāṇa
SkPur, 19, 23.1 atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ /
Śukasaptati
Śusa, 8, 3.9 atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 10.1 sā tatheti praṇamyeśaṃ gokarṇaṃ samupāgatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, 9, 52.2 kāruṇyāntarabhāvena na mṛtā samupāgatā //
SkPur (Rkh), Revākhaṇḍa, 209, 117.2 yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ //