Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 9.1 atha bruvantaḥ samupetamanyavo janāḥ pathi chandakamāgatāśravaḥ /
Carakasaṃhitā
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Mahābhārata
MBh, 1, 14, 5.2 āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe //
MBh, 1, 25, 20.2 tayor ekataraḥ śrīmān samupaiti mahāgajaḥ //
MBh, 1, 64, 25.1 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ /
MBh, 1, 67, 20.7 śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati /
MBh, 1, 85, 10.3 sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra //
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 220, 16.2 śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān //
MBh, 2, 30, 15.2 kṛṣṇena samupetena jahṛṣe bhārataṃ puram //
MBh, 2, 56, 5.2 atinarmājjāyate saṃprahāro yato vināśaḥ samupaiti puṃsām //
MBh, 3, 105, 13.1 tatas te sāgarāḥ sarve samupetya parasparam /
MBh, 3, 161, 23.2 tam indravāhaṃ samupetya pārthāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ //
MBh, 3, 174, 16.2 viśākhayūpaṃ samupetya cakrus tadā nivāsaṃ puruṣapravīrāḥ //
MBh, 3, 287, 27.2 tena tenāsi sampannā samupetā ca bhāminī //
MBh, 4, 7, 2.2 sukṛṣṇavāsā girirājasāravān sa matsyarājaṃ samupetya tasthivān //
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 35, 2.1 tam abravīd rājaputrī samupetya nararṣabham /
MBh, 5, 25, 5.1 sarvair dharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena /
MBh, 5, 36, 28.1 kulāni samupetāni gobhiḥ puruṣato 'śvataḥ /
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 77, 8.1 sa hi tyāgena rājyasya na śamaṃ samupeṣyati /
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 164, 98.2 satyaṃ bravīmi te senā vināśaṃ samupaiṣyati //
MBh, 9, 28, 53.2 apaśyaṃ sahitān ekastaṃ deśaṃ samupeyuṣaḥ //
MBh, 10, 11, 8.2 bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ //
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 116, 5.2 asuhṛt samupeto vā sa kathaṃ rañjayet prajāḥ //
MBh, 12, 192, 16.1 niyato japa caikāgro dharmastvāṃ samupaiṣyati /
MBh, 12, 284, 5.2 mohajātā ratir nāma samupaiti narādhipa //
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 13, 133, 8.1 tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ /
MBh, 15, 40, 14.2 tena tena vyadṛśyanta samupetā narādhipāḥ //
Rāmāyaṇa
Rām, Bā, 12, 10.1 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ /
Rām, Bā, 72, 1.2 tasmiṃs tu divase śūro yudhājit samupeyivān //
Rām, Ār, 16, 21.2 samupetāsmi bhāvena bhartāraṃ puruṣottamam /
Rām, Yu, 99, 8.2 sarvataḥ samupetasya tava tenābhimarśanam //
Saundarānanda
SaundĀ, 5, 22.1 yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim /
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 8, 20.2 na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ //
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
SaundĀ, 16, 69.1 yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 66.1 marubhūtikabhāryā tu samupetya tapantakam /
Kirātārjunīya
Kir, 3, 51.2 saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā //
Kir, 6, 22.1 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ /
Kir, 9, 76.1 kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam /
Matsyapurāṇa
MPur, 39, 10.3 tava tarayā raja āpadyate ca sa garbhabhūtaḥ samupaiti tatra //
MPur, 115, 16.1 tasya rājaguṇaiḥ sarvaiḥ samupetasya bhūpateḥ /
MPur, 139, 46.2 vichāyatāṃ hi samupetya na bhāti tadvadbhāgyakṣaye dhanapatiśca naro vivarṇaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 46.2 strīpuṃsau samupeyātāṃ tayoḥ putro 'pi tādṛśaḥ //
Su, Utt., 25, 11.2 sūryodayaṃ yā prati mandamandam akṣibhruvaṃ ruk samupaiti gāḍham //
Tantrākhyāyikā
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 48.2 narendra kasmāt samupaiṣi cintām /
ViPur, 5, 20, 47.2 samupaiti na santyatra kiṃ vṛddhā yuktakāriṇaḥ //
ViPur, 6, 6, 47.2 ity uktvā samupetyainaṃ sa tu keśidhvajaṃ nṛpam /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
BhāgPur, 11, 18, 46.2 jñānavijñānasampanno nacirāt samupaiti mām //
Bhāratamañjarī
BhāMañj, 1, 237.2 viśramyatāmiha kṣipraṃ nacirātsamupaiṣyati //
BhāMañj, 5, 182.2 bhajanti teṣāmamṛtaṃ svasaṃvitkrodhastu mūrkhānsamupaiti mṛtyuḥ //
Garuḍapurāṇa
GarPur, 1, 68, 42.1 prathamaṃ guṇasampadābhyupetaṃ pratibaddhaṃ samupaiti yacca doṣam /
GarPur, 1, 69, 44.2 na tasya bhartāramanarthajāta eko 'pi kaścit samupaiti doṣaḥ //
GarPur, 1, 137, 10.1 namonamaste 'cyuta saṃkṣayo 'stu pāpasya vṛddhiṃ samupaitu puṇyam /
Kathāsaritsāgara
KSS, 3, 4, 256.2 brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
Skandapurāṇa
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
Ānandakanda
ĀK, 1, 7, 75.1 dvādaśabhiḥ palaiḥ kānte viṣṇutvaṃ samupaiti ca /
Haribhaktivilāsa
HBhVil, 5, 115.3 samupetya ramāṃ prathīyasīṃ punar ante haritāṃ vrajaty asau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 86, 6.3 saṃnidhau samupetyātha vacanaṃ cedam abravīt //