Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 43, 32.2 tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ //
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 252, 19.1 gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca /
MBh, 4, 51, 17.2 saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ /
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 45, 16.1 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet /
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 55.1 sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam /
MBh, 6, 2, 17.2 saṃpatanti vanānteṣu samavāyāṃśca kurvate //
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 17, 2.2 dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ //
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 44, 21.2 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ //
MBh, 6, 44, 30.1 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ /
MBh, 6, 44, 33.2 vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ //
MBh, 6, 52, 20.2 saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam //
MBh, 6, 67, 28.2 saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha //
MBh, 6, 67, 39.2 vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 7, 19, 47.2 chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam //
MBh, 7, 29, 37.2 śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa //
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 113, 7.1 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ /
MBh, 7, 129, 29.2 saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ //
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 163, 49.2 na sma saṃpatate kaścid antarikṣacarastadā //
MBh, 7, 167, 4.2 saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat //
MBh, 8, 9, 18.2 dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ //
MBh, 8, 11, 27.1 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ /
MBh, 8, 17, 68.2 khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ //
MBh, 8, 17, 70.1 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ /
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 36, 4.2 śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ //
MBh, 8, 37, 26.1 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān /
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 9, 4, 41.2 saṃpatadbhir mahāvegair ito yādbhiśca sadgatim //
MBh, 9, 12, 39.2 saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva //
MBh, 9, 14, 40.2 saṃpatadbhiḥ śarair ghorair avākīryata medinī //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 55, 12.1 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa /
MBh, 10, 8, 78.2 śūrān saṃpatataścānyān kālarātryai nyavedayat //
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 309, 21.1 saṃpatan dehajālāni kadācid iha mānuṣe /
MBh, 13, 85, 8.2 svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi //
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /